समाचारं

आघातः !प्राध्यापकस्य यू दानस्य सुलेखस्य कृतीः एतावन्तः आश्चर्यजनकाः सन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बीजिंग-सामान्यविश्वविद्यालये प्राध्यापिका, डॉक्टरेट्-परिवेक्षिका च यू दान् प्रसिद्धा सांस्कृतिकमहिला अस्ति । यदा दार्शनिकः ली ज़ेहोउ जनसमुदायस्य कृते यू दानस्य योगदानस्य विषये अवदत् तदा सः एकदा अवदत् यत् "यू दानः अभिजातवर्गस्य सामान्यजनस्य च संयोजनं कुर्वन् सेतुः अस्ति तथापि वयं शिक्षकस्य यू दानस्य सुलेखस्य विषये वक्तुं इच्छामः।





यु दानः विद्वान्कुटुम्बात् आगतः, तस्य पिता च यू लिआन्लाओ इति प्रसिद्धः चीनदेशस्य अध्ययनस्य गुरुः आसीत् । स्वपरिवारस्य शिक्षायाः अन्तर्गतं यू दानः बाल्यकालात् एव बहुधा पठितवान् अस्ति तथा च चीनीयवर्णेषु अपि अतीव रुचिः अस्ति सः सुलेखस्य तकनीकानां संरचनायाः च विषये गहनं शोधं कृतवान् अस्ति तथा च सुलेखस्य विषये निश्चिता अवगतिः अस्ति तस्याः सुलेखप्रेम अद्यपर्यन्तं वर्तते ।







सत्सुलेखस्य मूल्याङ्कनं कुर्वन् न केवलं कलम-मसि-आदिकारकेषु ध्यानं दातव्यं, अपितु तस्मिन् निहितस्य कलात्मक-अवधारणायाः विषये अपि ध्यानं दातव्यम् इति वक्तव्यम् अध्यापिका यू दानः व्यावसायिकः सुलेखकारः नास्ति, परन्तु तस्याः सुलेखः अतीव गम्भीरः अस्ति, न तु केषाञ्चन "सेलिब्रिटी सुलेख" इव अतिशयोक्तिः, तस्याः स्वकीया शैली अपि अस्ति





तस्य व्यक्तिगतपरिचयात् न्याय्यं चेत् चीनीय-अध्ययनस्य यू दानस्य आधारः अत्यन्तं ठोसः अस्ति इति मम विचारेण सीसीटीवी-संस्थायाः "शत-विद्यालय-मञ्चे" "द एनालेक्ट्स्" तथा "झुआङ्ग्जी" इत्येतयोः व्याख्यातः बहवः जनाः एतस्य प्रशंसाम् कर्तुं शक्नुवन्ति। तस्य सुलेखनिर्माणाय गहनं चीनीयसांस्कृतिकविरासतां महतीं लाभं ददाति इति न संशयः।





एकदा कश्चन अवदत् यत् यू दानस्य सुलेखकौशलं अतीव उत्तमम् अस्ति, कठोरसंरचना च अस्ति, विशेषतः तस्याः कठोरलेखः सुचारुः उदारः च अस्ति, तथा च गहनकौशलं च अस्ति समकालीन बौद्धिकमहिलानां लेखनप्रतिभा अपि च अस्य "कीशैली" इति स्वादः अपि अस्ति, यः सुलेखस्य निपुणः इति वक्तुं शक्यते ।







अवश्यं सर्वेषां स्वकीयः विचारः अस्ति यत् मिस् यू दानः सुलेखस्य निपुणः अस्ति वा इति, परन्तु तस्य महत्त्वं नास्ति। परन्तु वस्तुनिष्ठतया यद्यपि प्रोफेसरः यू दानः केवलं शौकः एव तथापि सः सुलेखस्य सौन्दर्यं चरमपर्यन्तं आनेतुं शक्नोति एतत् विलक्षणम्, तस्य भावना च ज्ञातुं योग्या अस्ति।