समाचारं

आघातः ! यूके-देशे दङ्गाः प्रवृत्ताः, १३ वर्षेषु सर्वाधिकं बृहत्! प्रधानमन्त्री पूर्वं घोषितवान् यत् देशः "दिवालियापनस्य" मार्गे अस्ति!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


विगतसप्ताहस्य समाप्तेः (अगस्त-मासस्य तृतीय-चतुर्थ-दिनाङ्के) १३ वर्षेषु बृहत्तमाः दङ्गाः अनेकेषु ब्रिटिशनगरेषु प्रवृत्ताः, यस्य परिणामेण पुलिस-क्षतिः, सम्पत्तिक्षतिः च अभवत्

हल्, लिवरपूल्, ब्रिस्टल्, म्यान्चेस्टर, स्टोक्-ऑन्-ट्रेण्ट्, बेल्फास्ट्-नगरेषु च भिन्न-भिन्न-आकारस्य विरोधाः अभवन्, केचन जनाः इष्टकाः क्षिप्तवन्तः, दुकानानि लुण्ठितवन्तः, केषुचित् स्थानेषु पुलिस-अधिकारिणः अपि आक्रमणं कृतवन्तः इति

"देशे अविश्वासः तृणवत् प्रसृतः अस्ति

नूतनस्य ब्रिटिशमन्त्रिमण्डलस्य निर्माणात् एकमासात् अपि न्यूनकालानन्तरं एषा घटना अभवत् । प्रचलितानां दङ्गानां, सम्भाव्यकरवृद्धेः च अतिरिक्तं नूतनं ब्रिटिशसर्वकारं अपि बहु समस्यानां सामनां करोति । अचिरेण पूर्वं ब्रिटिशप्रधानमन्त्रीकार्यालयेन देशः "दिवालियापनस्य" मार्गे अस्ति इति घोषितम् ।

01

शताधिकाः आन्दोलनकारिणः गृहीताः

अस्मिन् सप्ताहे पूर्वं घटितस्य हत्यायाः कारणात् यूके-देशे विरोधस्य तरङ्गः उत्पन्नः ।

२९ जुलै दिनाङ्के वायव्ये इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम् अन्ये । एषा घटना ब्रिटिशसमाजं स्तब्धं कृतवती ।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् छूरी-आक्रमणकारी कट्टरपंथी मुस्लिम-आप्रवासी इति दावान् कृत्वा सामाजिक-माध्यमेषु शीघ्रमेव मिथ्या-सूचनाः प्रसारितवन्तः इति कारणेन शतशः आप्रवासन-विरोधिनः आन्दोलनकारिणः नगरदङ्गासु सम्मिलिताः आसन्।

यद्यपि ब्रिटिशपुलिसः उक्तवान् यत् १७ वर्षीयः संदिग्धः एक्सेल् रुडाकुबाना इत्यस्य जन्म यूके-देशे अभवत् तथापि आप्रवासविरोधिनां प्रदर्शनकारिणां विरोधाः निरन्तरं भवन्ति स्म, ते च भङ्गः, अग्निप्रकोपः, लुण्ठनं च अभवन्

नाङ्गङ्गनगरे शतशः स्थानीयजनाः विरोधं कर्तुं मार्गेषु निर्गताः ते व्यवस्थां निर्वाहयितुम् आगतानां पुलिसैः सह भयंकररूपेण संघर्षं कृतवन्तः।

लण्डन्-नगरे प्रधानमन्त्रिणः आधिकारिकनिवासस्य समीपे सहस्राणि आन्दोलनकारिणः पुलिसैः सह हिंसकरूपेण संघर्षं कृतवन्तः, ततः शताधिकाः आन्दोलनकारिणः गृहीताः

सुण्डर्लैण्ड्-नगरे विरोधप्रदर्शनेषु एकस्य पुलिस-स्थानकस्य भवनस्य चोरीं कृत्वा समीपस्थेषु भवनेषु अग्निः प्रज्वलितः ।

बेल्फास्ट्-नगरे मस्जिदस्य बहिः स्थितस्य कैफे-गृहस्य खिडकयः भग्नाः, पत्रकारानां उपरि इष्टकाः च क्षिप्तवन्तः ।

लिवरपूल्-नगरे प्रायः सहस्रं आप्रवासनविरोधि-आन्दोलनकारिणः प्रति-आन्दोलनकारिभिः सह संघर्षं कृतवन्तः, केचन द्वेषपूर्णाः नाराः उद्घोषयन्ति स्म ।

एतस्याः आपत्कालस्य श्रृङ्खलायाः सम्मुखे नूतनं ब्रिटिशसर्वकारं कठोरं मनोवृत्तिम् अदर्शयत् । ब्रिटिशप्रधानमन्त्री स्टारमरः हिंसायाः निन्दां कृत्वा आन्दोलनकारिणः सामाजिकशोकस्य लाभं गृहीत्वा दङ्गान् सृजन्ति इति अवदत्। द्वेषं प्रसारयितुं प्रयतमानानां अतिवादिनः विरुद्धं युद्धं कर्तुं सर्वकारः पुलिसस्य पूर्णतया समर्थनं करिष्यति इति सः बोधितवान्।

गृहसचिवः यिवेट् कूपरः अवदत् यत् आपराधिकविकारहिंसायां सम्बद्धः कोऽपि मूल्यं दास्यति, समुदायाः सुरक्षिताः इति भावः अवश्यं करणीयः। सन्डे एक्स्प्रेस् इत्यनेन अपि यिवेट् कूपर इत्यस्य उद्धृत्य उक्तं यत् यदि अशान्तिः निरन्तरं भवति तर्हि सैन्यं आहूतुं सज्जा अस्ति, यतः पुलिसबलाः अभिभूताः, क्लान्ताः च भवितुम् अर्हन्ति इति आशङ्कायाः ​​मध्ये।

इदानीं ब्रिटिशपुलिसः अपराधिनां शीघ्रं गृहीतुं अभियोगं कर्तुं च प्रतिज्ञां कृतवान् अस्ति तथा च अपराधिनां धारणार्थं देशे पर्याप्तं कारागारस्थानं अस्ति इति उक्तवान्।

02

ब्रिटेन 'दिवालियापनं भग्नं च' अस्ति।

नूतन-ब्रिटिश-मन्त्रिमण्डलस्य निर्माणात् एकमासात् अपि न्यूनकालानन्तरं एषा घटना अभवत् इति बाह्यजगत् अवलोकितवान् । मीडिया-टिप्पण्यां उक्तं यत् नूतन-ब्रिटिश-प्रधानमन्त्री स्टारमर-नेतृत्वेन लेबर-दलस्य मूलतः आशा आसीत् यत् सामान्य-निर्वाचने प्रचण्ड-विजयेन राजनैतिक-मधुमास-कालः भविष्यति, यः सम्पूर्णं ग्रीष्मकालं यावत् स्थास्यति इति। परन्तु आसन्नचुनौत्यस्य श्रृङ्खलायाः कारणेन नूतनसर्वकारस्य रोमाञ्चकारी प्रभावः एकमासात् न्यूनेन समये अपि विसर्जितः अभवत् ।

केचन विश्लेषकाः एतदपि दर्शितवन्तः यत् प्रचलति दङ्गानां सम्भाव्यकरवृद्धेः अतिरिक्तं नूतनं ब्रिटिशसर्वकारं बहुसमस्यानां सामनां करोति। अर्थव्यवस्थायां, राष्ट्रियस्वास्थ्यसेवायां, आप्रवासस्य च विषये यदि स्पष्टं परिणामं दातुं न शक्यते तर्हि ब्रिटिशसमाजस्य असन्तुष्टिः निवारयितुं कठिनं भविष्यति।

बहुकालपूर्वं ब्रिटिशप्रधानमन्त्री स्टारमरस्य कार्यालयेन एकं वक्तव्यं प्रकाशितं यत् समीक्षापरिणामेन यूके-देशः "दिवालियाः विखण्डितः च" इति ज्ञास्यति इति, एतस्याः स्थितिः पूर्वसर्वकारस्य उपरि दोषं दत्तवान्


ब्रिटिशप्रधानमन्त्री स्टारमरः (स्रोतः सिन्हुआ न्यूज एजेन्सी)

ब्रिटिशप्रधानमन्त्री स्टारमरस्य कार्यालयेन सत्तायाः सप्ताहत्रयानन्तरं व्यापकसमीक्षा कृता अस्ति तथा च १४ वर्षाणां सत्तायाः अनन्तरं कन्जर्वटिवपक्षस्य सम्मुखीभूता स्थितिः दृष्ट्वा "आतङ्कितः" अस्ति, पूर्वसर्वकारस्य "विफलविभागानाम्" विश्लेषणं च प्रकाशितवान्

समाचारानुसारं ब्रिटिश-कोषस्य कुलपतिः राचेल् रीव्स् हाउस् आफ् कॉमन्स्-मध्ये "२० अरब-पाउण्ड्-सार्वजनिकवित्त-अन्तरस्य" रूपरेखां दत्त्वा भाषणं करिष्यति

रायटर्-पत्रिकायाः ​​अनुसारं रीव्स् संसदं प्रति विज्ञप्तौ वित्तसमीक्षायाः परिणामानां रूपरेखां करिष्यति। वक्तव्ये पूर्वस्य कन्जर्वटिव-सर्वकारस्य बहवः आलोचनाः समाविष्टाः भविष्यन्ति, यत्र कन्जर्वटिव-दलस्य उपरि आरोपः कृतः यत् ते "जनसमर्थनं प्राप्तुं प्रयत्नरूपेण अवित्तपोषितव्ययप्रतिबद्धतां कृतवन्तः" इति

प्रतिवेदनस्य प्रतिक्रियारूपेण प्रधानमन्त्रिणः स्टारमरस्य कार्यालयेन विज्ञप्तौ उक्तं यत् - "समीक्षया ज्ञास्यति यत् यूके दिवालिया अस्ति, 'भग्नः' च अभवत् । अस्मिन् लोकतावादीराजनीत्या (कन्जर्वटिवपक्षस्य शासनस्य सन्दर्भेण) उत्पन्नस्य अराजकतायाः प्रकाशनं भवति economy and public services "एतत् दर्शयति यत् पूर्वसर्वकारेण अस्य वित्तीयवर्षस्य कृते महत्त्वपूर्णानि वित्तपोषणप्रतिबद्धतानि कृतानि परन्तु धनं कुतः आगमिष्यति इति कल्पना नासीत्।"

लेबरपक्षः केवलं करवृद्धेः प्रवर्धनार्थं बहानानि एव करोति इति कन्जर्वटिवपक्षः खण्डयति।

व्यापकतः: चीनसमाचारजालम्, सिन्हुआ समाचार एजेन्सी

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्