समाचारं

[नव पञ्चाङ्गम्] अद्य सदस्यतायै द्वौ नूतनौ स्टॉकौ उपलभ्यते!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


वर्तमानव्यवस्थानुसारं यदि परिवर्तनं न भवति तर्हि अस्मिन् सप्ताहे (५ अगस्ततः ९ अगस्तपर्यन्तं) कुलम् २ नूतनानां भागानां सदस्यता भविष्यति, यत्र शङ्घाई मुख्यमण्डले १, जीईएम इत्यत्र १ च भागाः सन्ति

वेइहुआ न्यू मटेरियल्स्, अगस्तमासस्य ५ दिनाङ्के शङ्घाई मुख्यमण्डले सूचीकृतः नूतनः स्टॉकः उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति यः क्लोरोटोल्यूइन तथा ट्राइफ्लोरोमिथाइलबेन्जीन् श्रृङ्खलायाः उत्पादानाम् विकासं उत्पादनं च करोति वर्तमान समये कम्पनीयाः १० प्रकारस्य ट्राइफ्लोरोमिथाइलबेन्जीन् श्रृङ्खलायाः उत्पादाः सन्ति, तथा च सा सर्वाधिकं सम्पूर्णं उत्पादं बृहत्तमं उत्पादनं विक्रयं च युक्तं ट्राइफ्लोरोमिथाइलबेन्जीन् श्रृङ्खलायाः उत्पादानाम् आन्तरिक आपूर्तिकर्तासु अन्यतमम् अस्ति कम्पनीयाः अनेकेषां उत्पादानाम् उत्पादनक्षमता गुणवत्ता च देशे सर्वोत्तमानां मध्ये स्थानं प्राप्नोति, तथा च एषा कतिपयेषु घरेलुकम्पनीषु अन्यतमः अभवत्, या स्थायित्वं स्थिरं च आपूर्तिं प्रदातुं शक्नोति, येन विपण्यखण्डेषु स्पष्टं प्रतिस्पर्धात्मकं लाभं स्थापितं भवति

अस्मिन् सप्ताहे २ नूतनाः भागाः विपण्यां प्रहारं कृतवन्तः

प्रेससमयपर्यन्तं अस्मिन् सप्ताहे ऑनलाइन निर्गताः २ नूतनाः शेयर्स् तेषां जारीमूल्यानि प्रकटितवन्तः।

शङ्घाई मुख्यमण्डले नूतनस्य स्टॉकस्य वेइहुआ न्यू मटेरियल्स् इत्यस्य जारीमूल्यं १७.३९ युआन् अस्ति, यत्र विगतमासे उद्योगस्य औसतगतिशीलमूल्य-उपार्जन-अनुपातः १२.२६ गुणा अस्ति इति १९.९१ गुणाः ।

केमा टेक्नोलॉजी इत्यस्य नूतनस्य जीईएम-समूहस्य मुद्दामूल्यं ८ युआन् अस्ति, यत्र विगतमासे उद्योगस्य औसतगतिशीलमूल्य-उपार्जन-अनुपातः ३१.४७ गुणा अस्ति अस्मिन् वर्षे शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः निर्गतानाम् नूतनानां शेयर्-मध्ये केमा-प्रौद्योगिक्याः निर्गतमूल्यं न्यूनतमम् अस्ति, विजयसङ्ख्या च ४,००० युआन् अस्ति

वेइहुआ न्यू मटेरियल्स् इति नूतनः स्टॉकः शङ्घाई मुख्यमण्डले ५ अगस्तदिनाङ्के सूचीबद्धः अस्ति, सः स्थापनातः एव फ्लोरीनयुक्तानां उत्तमरसायनानां क्षेत्रे केन्द्रितः अस्ति इदं राष्ट्रियस्तरीयं विशेषनव "लघुविशालकाय" उद्यमानाम् विशेषज्ञतां प्राप्नोति।

ट्राइफ्लोरोमिथाइलबेन्जीन श्रृङ्खला उत्पादानाम् घरेलुबाजारे वेइहुआ न्यू मटेरियल्स् इत्यस्य उत्कृष्टाः लाभाः सन्ति ट्राइफ्लोरोमिथाइलबेन्जीन श्रृङ्खलायाः उत्पादानाम् उत्पादनपरिमाणं उत्पादशृङ्खलायाः अखण्डता च द्वौ अपि तस्य समवयस्कानाम् अपेक्षया अधिकौ स्तः अपि। कम्पनीयाः उत्पादविपण्यभागः अनेकेषु उत्पादखण्डेषु उद्योगे शीर्षस्थाने अस्ति ।

ज्ञातं यत् वेइहुआ नूतनसामग्री-उत्पादानाम् मुख्यौ उपयोगौ स्तः: एकः नूतन-पर्यावरण-अनुकूल-लेपन-विलायकरूपेण, यस्य मुख्यतया वाहन-सेतु-जहाज-विमान-आदिषु उपयोगः भवति, यत्र मुख्यं विपण्यं उत्तर-अमेरिका अस्ति फ्लोरीनयुक्तानि नवीनकीटनाशकाः, औषधानि, रञ्जकाः मध्यवर्ती, केचन उत्पादाः विश्वस्य कीटनाशकानां औषधविशालकायानां पेटन्टसंरक्षणकालस्य अन्तः प्रमुखाः मध्यवर्तिनः सन्ति मुख्यग्राहकाः BAYER, BASF इत्यादयः बृहत् वैश्विककीटनाशकाः औषधकम्पनयः च सन्ति।

प्रदर्शनस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं वेइहुआ न्यू मटेरियल्स् इत्यस्य परिचालन-आयः क्रमशः १.४२४ बिलियन युआन्, १.७७६ बिलियन युआन्, १.४८६ बिलियन युआन् च आसीत्, तथा च प्राप्तः शुद्धलाभः क्रमशः ४३१ मिलियन युआन्, ६२३ मिलियन युआन्, ५० कोटि युआन् च आसीत् कम्पनीयाः राजस्वं लाभं च निर्वाहितम् उच्चस्तरयोः उत्तमलाभः भवति ।

अस्मिन् आईपीओ-मध्ये वेइहुआ न्यू मटेरियल्स् इत्यनेन कुलम् १.५०१ अरब युआन्-रूप्यकाणि संग्रहितानि, यस्य उपयोगः "नवीन-फ्लोरीन-युक्तानां सामग्रीनां निर्माणाय तथा च नवीन-कार्यात्मक-रसायनानां निर्माणाय तथा च उद्यम-संशोधन-परियोजनानां कृते २२,२०० टन-वार्षिक-उत्पादनेन सह" तथा च "झेजिआङ्ग् Weihua New Materials with an annual output of 5,000 टन समीपस्थ क्लोरोबेन्जाइल क्लोराइड, 4,000 टन ट्राइफ्लोरोटोल्यूइन श्रृङ्खला, 13,500 टन डाइक्लोरोटोल्यूइन तथा 8,300 टन डाइक्लोरोटोल्यूइन क्लोरीनेशन तथा फ्लोरीनेशन श्रृङ्खला उत्पादों परियोजना" "कार्यपूञ्जी पूरक

तस्मिन् एव दिने प्रारब्धः नूतनः जीईएम कोमा टेक्नोलॉजी मुख्यतया उन्नतसिरेमिकसामग्रीणां घटकानां च अनुसन्धानविकासः, निर्माणं, विक्रयणं च सेवां च कुर्वन् अस्ति, तथैव पैन-सेमीकण्डक्टर-उपकरणानाम् उपरितन-उपचार-सेवासु च संलग्नः अस्ति उन्नतसिरेमिकसामग्रीषु घटकेषु च प्रमुखानां घरेलुकम्पनीनां।

अधुना यावत् कोमा प्रौद्योगिक्याः पैन-सेमीकण्डक्टर-उपकरणानाम् उन्नत-सिरेमिक-भागानाम् सम्पूर्ण-प्रक्रिया-प्रवाहः, सामग्री-निर्माणात् आरभ्य भाग-निर्माणपर्यन्तं, तथैव विविध-पृष्ठ-उपचार-कोर-प्रौद्योगिकीषु च निपुणतां प्राप्तवती अस्ति केमा टेक्नोलॉजी इत्यनेन उत्तमग्राहकप्रतिष्ठा निर्मितवती अस्ति तथा च प्रमुखैः डाउनस्ट्रीमकम्पनीभिः सह दीर्घकालीनः, स्थिरः, गहनः च व्यावसायिकसहकार्यसम्बन्धः स्थापितः अस्ति विभिन्नेषु उद्योगेषु शेफ्लर इत्यादयः कम्पनीः ।

प्रदर्शनस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं केमा प्रौद्योगिक्याः परिचालनायः क्रमशः ३४५ मिलियन युआन्, ४६२ मिलियन युआन्, ४८ कोटि युआन् च प्राप्तः, तथा च ६७.०८८८ मिलियन युआन्, ९३.२३६२ मिलियन युआन्, ८१.८६०७ मिलियन युआन् च शुद्धलाभः प्राप्तः

कोमा प्रौद्योगिक्याः आईपीओ इत्यनेन उन्नतसामग्रीनिर्माणाधारपरियोजनासु, पैन-सेमीकण्डक्टरकोरघटकप्रसंस्करणविनिर्माणपरियोजनासु, अनुसंधानविकासकेन्द्रनिर्माणपरियोजनासु, पूरककार्यपुञ्जेषु च निवेशः कृतः

हुआंगशान उपत्यका जीएशांग सभा

२ अगस्त दिनाङ्के शेन्झेन् स्टॉक एक्सचेंज इत्यनेन प्रकटितं यत् शेन्झेन् स्टॉक एक्सचेंजस्य लिस्टिंग् समीक्षा समितिः २०२४ तमे वर्षे १४ तमे लिस्टिंग् समीक्षा समिति समीक्षासभां ९ अगस्त दिनाङ्के हुआङ्गशान् वैली जेट् कम्पनी लिमिटेड् इत्यस्य जीईएम आईपीओ इत्यस्य समीक्षां कर्तुं निश्चिता अस्ति ( "हुआंगशान उपत्यका जेट") .

प्रॉस्पेक्टस् दर्शयति यत् हुआङ्गशङ्गुजी एकः राष्ट्रियः उच्चप्रौद्योगिकी उद्यमः अस्ति यः शक्ति अर्धचालकमॉड्यूल तापविसर्जन सब्सट्रेटस्य अनुसन्धानं, विकासं, उत्पादनं, विक्रयं च अस्ति। कम्पनीयाः उत्पादाः मुख्यतया नवीन ऊर्जावाहनानां क्षेत्रे उपयुज्यन्ते तथा च नवीन ऊर्जावाहनमोटरनियन्त्रकाणां कृते शक्ति अर्धचालकमॉड्यूलस्य महत्त्वपूर्णघटकाः सन्ति

Huangshangujie विश्वस्य प्रमुखा शक्ति अर्धचालककम्पनी Infineon नवीन ऊर्जा वाहन मोटर नियन्त्रकाणां कृते शक्ति अर्धचालक मॉड्यूल शीतलन सब्सट्रेटस्य बृहत्तमः आपूर्तिकर्ता अस्ति। स्टार सेमीकण्डक्टर्, सिलान् माइक्रो, ज़िन्लियन इन्टीग्रेशन इत्यादिभिः दीर्घकालीनाः स्थिराः च सहकारीसम्बन्धाः स्थापिताः सन्ति ।

नवीन ऊर्जा-वाहन-उद्योगस्य तीव्र-विकासात् लाभं प्राप्य हुआङ्गशङ्गुजी-इत्यस्य प्रदर्शनं तीव्रगत्या वर्धितम् अस्ति । २०२१ तः २०२३ पर्यन्तं हुआङ्गशङ्गुजी इत्यनेन क्रमशः २५५ मिलियन युआन्, ५३७ मिलियन युआन्, ७५९ मिलियन युआन् च परिचालन-आयः, क्रमशः ३४.२७८६ मिलियन युआन्, ९९.४७१९ मिलियन युआन्, १५७ मिलियन युआन् च शुद्धलाभः प्राप्तः

अस्मिन् IPO इत्यस्मिन् Huangshangujie 502 मिलियन युआन धनं संग्रहीतुं योजनां करोति, यस्य उपयोगः शक्ति अर्धचालकमॉड्यूलशीतलन सबस्ट्रेट् बुद्धिमान् निर्माणं उत्पादनक्षमतासुधारपरियोजना, अनुसंधानविकासकेन्द्रनिर्माणपरियोजना, पूरककार्यपुञ्जी च कृते भविष्यति।

नूतनं पञ्चाङ्गं रचयन्तु

५ अगस्त

वेइहुआ न्यू मटेरियल्स् (603310) एकः उच्चप्रौद्योगिकी उद्यमः अस्ति यः क्लोरोटोल्यूइन तथा ट्राइफ्लोरोमिथाइलबेन्जीन श्रृङ्खला उत्पादानाम् विकासं करोति तथा च अधुना टोल्यूइनं प्रारम्भिककच्चामालरूपेण उपयुज्य क्लोरोटोल्यूइन तथा ट्राइफ्लोरोमिथाइलबेन्जीन श्रृङ्खलाया: उत्पादानाम् एकां सम्पूर्णां श्रेणीं निर्मितवान् अस्ति। कम्पनीयाः उत्पादानाम् मुख्यतया द्वौ उपयोगौ स्तः : एकः नूतनः पर्यावरणसौहृदः लेपनविलायकः इति रूपेण अन्यः फ्लोरीनयुक्ताः नवीनकीटनाशकाः, औषधानि, रञ्जकमध्यवर्तकाः च सन्ति

केमा प्रौद्योगिक्याः (301611) मुख्यव्यापारः उन्नतसिरेमिकसामग्रीघटकानाम् अनुसन्धानविकासः, निर्माणं, विक्रयणं, सेवा च अस्ति तथा च पैन-अर्धचालकसाधनपृष्ठचिकित्सासेवाः कम्पनीयाः सम्प्रति उन्नतसिरेमिकमूलसामग्रीप्रणाली अस्ति यस्मिन् चतुर्णां प्रमुखप्रकारस्य सामग्रीः सन्ति: एल्युमिना, जिरकोनिया, एल्युमिनियम नाइट्राइड्, सिलिकॉन् कार्बाइड् च मुख्यप्रकारस्य सामग्रीनां जंगप्रतिरोधः, विद्युत् इन्सुलेशनः, उच्चतापचालकता, प्रबलाः यांत्रिकगुणाः च सन्ति अन्तर्राष्ट्रीयमुख्यधाराग्राहकपर्यन्तं प्राप्तवती सख्तमानकैः सह, कम्पनी अर्धचालकसाधनानाम् उन्नतसिरेमिकसामग्रीघटकानाम् कृते चीनदेशे अग्रणी उद्यमः अपि अस्ति


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्