समाचारं

इतिहासस्य साक्षी ! जापानी-स्टॉकेषु निरन्तरं पतनं भवति, येन सर्किट्-ब्रेकरः प्रवर्तते! अ५० बलवान् अस्ति !

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सोमवासरे यथा यथा विपण्यं उद्घाटितम् तथा तथा जापानीयानां शेयरबजाराणां क्षयः निरन्तरं भवति स्म! इति

निक्केई २२५ सूचकाङ्कस्य क्षयः सत्रस्य आरम्भे तीव्रगत्या विस्तारितः, ३४,००० बिन्दुभ्यः अधः पतितः, एकदा सत्रस्य कालखण्डे ७% अधिकं पतितः जापानदेशस्य टोपिक्स् सूचकाङ्कस्य क्षयः अभवत्, ततः सर्किट् ब्रेकर-तन्त्रं प्रवृत्तम् ।


जापानी येन् आघाते अस्ति। इति


दक्षिणकोरियादेशस्य कोस्पी-सूचकाङ्कः ४% अधिकं न्यूनः अभवत् ।


अमेरिकी-स्टॉक-सूचकाङ्क-वायदाभिः स्वस्य हानिः विस्तारिता, नास्डैक-१००-सूचकाङ्क-वायदा-अन्तर्दिवसस्य न्यूनता २% यावत् विस्तृता अभवत् ।


सुवर्णं रजतं च अपि पतितम्।



केवलं चीनीयवायदासूचकाङ्कः एव प्रबलः आसीत्, ए५० वायदासूचकाङ्कः किञ्चित् वर्धितः । इति


यथा वैश्विककेन्द्रीयबैङ्काः व्याजदरकटनस्य प्रमुखचक्रं प्रविष्टुं प्रवृत्ताः सन्ति, तथैव जापानदेशेन सहसा दरवृद्धेः घोषणा कृता । व्याजदरवृद्धिः जापानीयानां शेयरबजारस्य दुर्घटनायाः कारणम् अभवत् । इति

पूर्वं जापानस्य बैंकेन मौद्रिकनीतिसमागमः कृतः, वर्तमाननीतिव्याजदरं ०% तः ०.१% तः ०.२५% यावत् समायोजयितुं निर्णयः कृतः । अस्मिन् वर्षे मार्चमासे नकारात्मकव्याजदरनीतिः हृता ततः परं एषा व्याजदरवृद्धिः प्रथमा अस्ति। तदतिरिक्तं जापानस्य बैंकेन अपि आगामिषु एकवर्षे द्वौ वर्षौ जापानीसर्वकारस्य बन्धकक्रयणस्य परिमाणं न्यूनीकर्तुं निर्णयः कृतः अस्ति ।

अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के जापानस्य बैंकेन नकारात्मकव्याजदरनीतिं समाप्तुं नीतिव्याजदरं -०.१% तः ०.१% पर्यन्तं वर्धयितुं निर्णयः कृतः २००७ तमस्य वर्षस्य फेब्रुवरी-मासात् १७ वर्षाणि अभवन् ।

गतसप्ताहे अमेरिकी-रोजगारस्य दुर्बल-दत्तांशः, गैर-कृषि-वेतनसूची-दत्तांशः च अमेरिकी-आर्थिक-मन्दतायाः विषये विपण्य-चर्चाम् आरब्धवान् । अत एव बाह्यविपण्यस्य पतनं निरन्तरं भवति । इति

अमेरिकादेशे २७ जुलै सप्ताहे प्रथमवारं बेरोजगारीलाभान् दाखिलानां जनानां संख्या २४९,००० आसीत्, यत् अपेक्षितस्य २३६,००० इत्यस्मात् अधिका आसीत्, पूर्वं मूल्यं २३५,००० आसीत् अमेरिकादेशे प्रथमवारं बेरोजगारीदावानां संख्या पुनः उत्थापिता गतसप्ताहे एकवर्षे सर्वोच्चस्तरं प्राप्तवान्, येन व्याजदरे कटौतीयाः लाभः वर्धते। अमेरिकी-दत्तांशैः आर्थिकमन्दतायाः संकेताः योजिताः, जुलैमासे अमेरिकी-आईएसएम-निर्माण-पीएमआई-इत्येतत् ४६.८ इति, जून-मासस्य पूर्वं ४८.५-मूल्येन च महत्त्वपूर्णतया न्यूनम् आसीत्, अष्टमासेषु अयं संकुचनः सर्वाधिकः आसीत् आर्थिक मन्दता।

सप्ताहान्ते बफेट् इत्यस्य स्टॉकविक्रयस्य उल्लासस्य वार्ता पटलस्य उपरि प्लावितवान्, येन अमेरिकी स्टॉक् इत्यस्य शिखरं प्राप्तम् इति संकेतः अपि सुदृढः अभवत् ।

किआनहाई कैयुआन् इत्यस्य मुख्यः अर्थशास्त्री, कोषप्रबन्धकः च याङ्ग डेलोङ्गः तस्मिन् भिडियोमध्ये अवदत् यत् बफेट् इत्यनेन द्वितीयत्रिमासे एप्पल्-धारकतायां ५०% महत्त्वपूर्णतया न्यूनीकृता, अमेरिकी-समूहानां चरमसीमायां संकेतः अपि अधिकं प्रबलः आसीत्

सः अवदत् यत् - "मूल्यनिवेश-अभ्यासस्य सफलतमः व्यक्तिः इति नाम्ना बफेट् इत्यस्य धारणानां न्यूनीकरणं महत्त्वपूर्णः संकेतः अस्ति यत् अमेरिकी-शेयर-बजारः शिखरं प्राप्तवान् । बफेट् सर्वदा आग्रहं कृतवान् यत् अहं यदा अन्ये लोभी भवन्ति तदा अहं भयभीतः भवेयम्, अन्ये लोभी भवन्ति चेत् अहं भयभीतः अस्मि fearful., प्रायः चतुर्णां वर्षाणां यावत् क्रमशः लाभस्य, अनेके निवेशकाः २०१६ तमे वर्षे अमेरिकी-समूहस्य अनुसरणं कुर्वन्ति स्म, अतः अमेरिकी-समूहस्य उदयस्य समये बफेट्-महोदयेन स्वस्य धारणानां न्यूनीकरणं कृतम्, येन अस्मान् महती चेतावनी दत्ता

सः इदमपि अवदत् यत् अमेरिकी-समूहानां शिखरं प्राप्तुं जोखिमः वर्धमानः इति अन्यः संकेतः अस्ति यत् अमेरिकी-प्रौद्योगिकी-समूहेषु अद्यतनकाले तीव्र-उतार-चढावः अभवत्, विशेषतः केचन प्रौद्योगिकी-समूहाः येषां द्वितीय-त्रिमासिक-वित्तीय-रिपोर्ट् अपेक्षितापेक्षया न्यूनाः आसन्, एकदा च पतिताः आसन् |. शुक्रवासरे अमेरिकी-समूहेषु तीव्र-अवकाशः अभवत्, विशेषतः अमेरिकी-ए.आइ.

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्