समाचारं

नाइजरस्य सैन्यशासनस्य नेता : नाइजरदेशस्य "अस्थिरीकरणस्य" प्रयासे फ्रांसदेशस्य गुप्तचराः घुसपैठं कुर्वन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] "नाइजरस्य नेता उक्तवान् यत् फ्रान्सदेशं 'अस्थिरं' कर्तुम् इच्छति इति एजेन्सी फ्रांस्-प्रेस् इत्यनेन अस्मिन् विषये रिपोर्ट् कृता यत् तृतीयस्थानीयसमये नाइजरस्य सैन्यशासनस्य नेता तथा च राष्ट्रियसमितेः अध्यक्षः मातृभूमिस्य रक्षणं चियानी तत्र उक्तं यत् फ्रांसदेशस्य सैन्यदलस्य नायर्देशात् निवृत्तेः सप्तमासाभ्यन्तरे अपि फ्रान्सदेशः देशस्य "अस्थिरीकरणाय" प्रयतते ।

गतवर्षस्य सेप्टेम्बरमासे फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् तस्य वर्षस्य अन्ते यावत् नायर्देशात् सैनिकाः निष्कासयिष्यामि इति घोषितवान्, तस्मिन् एव मासे नाइजर्देशे फ्रांसदेशस्य राजदूतः देशं त्यक्तवान् प्रथमः फ्रांसीसी-सैनिकः तस्मिन् एव वर्षे अक्टोबर्-मासस्य १० दिनाङ्के नाइजर्-देशं निष्कासितवान् । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के नाइजर-सैन्येन राजधानी-नियामे-नगरे घोषितं यत् तस्मिन् दिने फ्रांस-देशस्य सैन्यदलस्य अन्तिमः समूहः नाइजर्-देशं निष्कासयिष्यति इति । अस्मिन् क्षणे १५०० तः अधिकाः फ्रांसीसी-सैनिकाः, तेषां युद्ध-उपकरणाः च सर्वे नायर्-देशात् निवृत्ताः सन्ति ।

समाचारानुसारं चियानी इत्यनेन तृतीये दिने नाइजरदेशस्य सार्वजनिकदूरदर्शनेन साक्षात्कारे उक्तं यत् फ्रान्सदेशस्य "नाइजरदेशस्य अस्थिरीकरणस्य रोगात्मका इच्छा अस्माभिः क्षेत्रात् निष्कासितानां फ्रांसीसीगुप्तचरसंस्थायाः कर्मचारिणां पुनः घुसपैठद्वारा प्रसरति" इति। सः अवदत् यत् फ्रांसीसीगुप्तचर-एजेण्ट्-जनाः "सादावस्त्रधारिणां विध्वंसक-एजेण्ट्-समूहानां" माध्यमेन "नागरिकवस्त्रधारिणां बेनिन्-सशस्त्रसेनानां सदस्यानां" माध्यमेन "अस्थिरीकरण-कार्यक्रमाः" कुर्वन्ति ये "नाइजीरिया-देशे बेनिन्-देशे च पुनः नियोजिताः सन्ति" इति

एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् अन्तिमेषु मासेषु नायर्-बेनिन्-देशयोः मध्ये कूटनीतिकविवादाः निरन्तरं प्रचलन्ति । गतजुलाईमासे नाइजरदेशे सैन्यतख्तापलटात् आरभ्य बेनिन् सदस्यराज्यरूपेण पश्चिमाफ्रिकाराज्यानां आर्थिकसमुदायं (ECOWAS) नायर्देशे कठोरप्रतिबन्धान् स्थापयितुं प्रार्थयति। अस्मिन् वर्षे फेब्रुवरीमासे इकोवास्-संस्थायाः नाइजर्-देशे स्थापितानां केषाञ्चन प्रतिबन्धानां उत्थापनस्य घोषणा कृता, परन्तु नियामे-देशः सीमां पुनः उद्घाटयितुं न अस्वीकृतवान्, बेनिन्-बन्दरगाहद्वारा कच्चे तैलस्य निर्यातं कुर्वतीं पाइप्-लाइनं च कटितवान् चियानी अवदत् यत् - "एकदा वयं बेनिन्-देशात् कोऽपि धमकी नास्ति इति पुष्टिं कुर्मः तदा वयं सीमां पुनः उद्घाटयितुं समुचितं उपायं करिष्यामः" इति बेनिन्-फ्रांस्-देशयोः एतत् अङ्गीकृतम् ।

नाइजरदेशः बेनिन्-देशेन सह विवादं कुर्वन् अस्ति किन्तु प्रतिवेशिनः बुर्किनाफासो-माली-देशयोः सह निकटसम्बन्धं निर्मितवान् । चियानी इत्यनेन तृतीये दिनाङ्के साक्षात्कारे उक्तं यत् जुलैमासे नाइजर्, माली, बुर्किनाफासो च देशैः निर्मितस्य साहेलदेशानां संघः शीघ्रमेव नाइजरस्य तैलस्य लाभं प्राप्स्यति। (वाङ्ग काङ्ग्) ९.