समाचारं

लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे रॉकेट्-प्रहारं कृतवान् इति कथयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशस्य हिजबुल-सङ्घस्य बीकन्-टीवी-स्थानकस्य चतुर्थे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हिजबुल-सङ्घः तस्मिन् दिने प्रातःकाले उत्तर-इजरायल-देशे दर्जनशः "कट्युशा"-रॉकेट्-प्रहारं कृतवान् समाचारानुसारं तृतीये दिनाङ्के दक्षिणलेबनानदेशे इजरायलस्य आक्रमणस्य प्रतिक्रियारूपेण एतत् अभवत् ।

लेबनानदेशस्य सैन्यस्रोताः सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदन् यत् तृतीयस्य अपराह्णे इजरायलस्य ड्रोन् इत्यनेन दक्षिणलेबनानस्य डेइर् सिरियान् ग्रामे एकस्य लघुभण्डारस्य उपरि आक्रमणं कृतं यत्र एकः बालकः त्रयः बालकाः च घातिताः अभवन् दक्षिणपश्चिमे लेबनानदेशस्य टेल् हाल्फा इति ग्रामं प्रहारं कृत्वा एकः नागरिकः घातितः अभवत् ।

स्रोतः अपि अवदत् यत् इजरायलस्य युद्धविमानैः, ड्रोन्-यानैः च तृतीयदिनाङ्के अपराह्णे दक्षिणलेबनानस्य पञ्चनगरेषु ग्रामेषु च षट् वायुप्रहाराः कृताः, दक्षिणलेबनानसीमाक्षेत्रे अष्टनगरेषु ग्रामेषु च इजरायलस्य तोपैः ३० तोपगोलानि प्रहारितानि।

३० जुलै दिनाङ्के लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे इजरायलस्य विमानप्रहारेन लेबनानस्य हिजबुलस्य वरिष्ठसैन्यसेनापतिः फौआद् शुकुरः पञ्च नागरिकाः च मृताः, अन्ये ७४ जनाः घातिताः च अभवन् अगस्तमासस्य प्रथमे दिने शुकुरस्य अन्त्येष्टौ हिजबुल-नेता नस्रुल्लाहः प्रतिशोधस्य प्रतिज्ञां कृतवान् ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशे इजरायल-नियन्त्रित-गोलान्-उच्चस्थानेषु च समये समये आक्रमणं कृतवान्, इजरायल-सेना तु वायु-आक्रमणैः, गोलाबारी-प्रहारैः च प्रतिकारं कृतवान् दक्षिणे लेबनानदेशे लक्ष्याणि स्थापयन्ति। लेबनान-इजरायल-सीमायां पक्षद्वयस्य संघर्षः अद्यपर्यन्तं वर्तते, दक्षिण-लेबनान-उत्तर-इजरायल-सीमाक्षेत्रेषु बहूनां निवासिनः निष्कासिताः सन्ति

इजरायल्-लेबनान-हिजबुल-योः मध्ये द्वन्द्वस्य वर्धनं दृष्ट्वा स्वीडिश-देशस्य विदेशमन्त्रालयेन तृतीये दिनाङ्के घोषितं यत् सः लेबनान-राजधानी-बेरुट्-नगरे अस्थायीरूपेण स्वस्य दूतावासं बन्दं करिष्यति, स्वस्य कूटनीतिक-कर्मचारिणः च निवृत्तं करिष्यति इति पूर्वं अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी, स्विट्ज़र्ल्याण्ड्, आस्ट्रेलिया इत्यादीनां देशानाम् सर्वकारेण स्वनागरिकान् लेबनानदेशं त्यक्त्वा गन्तुं वा परिहरितुं वा आग्रहं कृत्वा यात्राचेतावनी जारीकृतवन्तः। बहुविधमाध्यमानां समाचारानुसारं डेल्टा एयरलाइन्स्, युनाइटेड् एयरलाइन्स्, एयरफ्रांस्, लुफ्थान्सा, अलिटालिया इत्यादीनां बहवः अन्तर्राष्ट्रीयविमानसेवानां तेल अवीव् अथवा बेरूतनगरं प्रति विमानयानं स्थगितम् अस्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्