समाचारं

मम देशस्य उच्चगति-उड्डयनकार-प्रणाली-एकीकरण-प्रदर्शनं न्यून-वैक्यूम-वातावरणे सत्यापन-परीक्षणं च सफलम् अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 5. विज्ञान-प्रौद्योगिकी दैनिक-पत्रिकायाः ​​अनुसारं शान्क्सी-प्रान्तस्य दातोङ्ग-नगरस्य याङ्गगाओ-मण्डलस्य उच्चगति-उड्डयन-परीक्षण-आधारात् ज्ञातं यत् चीन-एरोस्पेस्-विज्ञान-उद्योग-निगमस्य शान्क्सी-प्रान्तस्य च “केन्द्रीय-जिल्ला-सहकार्यम्” ultra-high-speed low-vacuum pipeline were recently मैग्लेव परिवहनप्रणाली (अतः परं उच्चगतिगतकारः इति उच्यते) पूर्णपरिमाणपरीक्षणरेखा (चरण I) परियोजनायाः न्यूनवैक्यूमवातावरणे प्रणाली एकीकरणप्रदर्शनसत्यापनपरीक्षणं सफलतया सम्पन्नम् शान्क्सी-प्रान्तस्य दातोङ्ग-नगरस्य याङ्गगाओ-मण्डले, शान्क्सी-प्रान्तीय-विज्ञान-प्रौद्योगिकी-विभागस्य स्थल-परीक्षणं निरीक्षणं च उत्तीर्णः अभवत्एतेन ज्ञायते यत् परियोजना परियोजनास्वीकारस्य शर्ताः पूरयति।


रिपोर्ट्-अनुसारम् अस्मिन् परीक्षणे सुपर नेविगेशन-वाहनस्य उपयोगः कृतः यतः परियोजना-दलेन २-किलोमीटर्-पाइपलाइन्-अन्तर्गतं न्यून-वैक्यूम-वातावरणस्य स्थापनां सम्पन्नं कृत्वा, सुपर-नेविगेशन-वाहनं पूर्वनिर्धारित-नियन्त्रण-वक्रस्य अनुसारं नेविगेशनं नियन्त्रितवान्, निलम्बनं स्थिरं कृतवान् , सुरक्षिततया च स्थगितवान् ।अधिकतमं नौकायानवेगः, निलम्बनस्य ऊर्ध्वता च पूर्वनिर्धारितमूल्यानां अनुरूपं भवति, प्रत्येकं प्रणाली सामान्यतया कार्यं करोति, मापितस्य पटलस्य सैद्धान्तिकवक्रस्य सह उत्तमं संगतिः अस्ति, परीक्षणं च सफलम् अभवत् ।

परियोजनायाः प्रभारी व्यक्तिस्य मते .अस्मिन् परीक्षणे पूर्ण-परिमाणस्य उच्च-गति-उड्डयन-प्रणाल्याः पूर्ण-प्रणाली, पूर्ण-प्रक्रिया, सर्व-तत्त्व-अतिचालक-उत्थान-नेविगेशनं न्यून-वैक्यूम-वातावरणे प्राप्तम्, तथा च दीर्घ-दूर-बृहत्-परिमाणस्य स्थापना, अनुरक्षणम् इत्यादीनां प्रमुख-प्रौद्योगिकीनां सत्यापनम् अभवत् वैक्यूम वातावरणं तथा सुपरनेविगेशन नियन्त्रणम्। , यत् विभिन्नप्रणालीनां मध्ये कार्यस्य समन्वयं तथा च न्यूनशून्यवातावरणे सम्पूर्णस्य प्रणाल्याः कार्यप्रदर्शनस्य सत्यापनम् अकरोत् । एतेन परीक्षणेन प्रणाल्याः समग्रतांत्रिकपरिपक्वतायां अधिकं सुधारः कृतः, तदनन्तरं उच्चगति-उड्डयन-पायलट-परीक्षणसत्यापनार्थं ठोस-तकनीकी-आधारः अपि स्थापितः

आईटी हाउसस्य अनुसारं मम देशस्य उच्चगतियुक्ता रेलयाना दातोङ्ग (यांगाओ) परीक्षणरेखा अति-उच्चगति-निम्न-वैक्यूम-पाइपलाइन-मैग्लेव-परिवहन-प्रणाल्याः कृते मम देशस्य प्रथमा पूर्ण-परिमाण-परीक्षण-रेखा अस्ति एषा परियोजना याङ्गाओ-मण्डले, दातोङ्ग-नगरे स्थिता अस्ति नगरम् एषा रेखा २ किलोमीटर् दीर्घा अस्ति तथा च प्रारम्भबिन्दुः गाओनन्-स्थानकात् ५०० मीटर् पश्चिमदिशि अस्ति ।इयं विश्वे निर्माणाधीना दीर्घतमा अपि च बृहत्तमा पूर्ण-उच्च-गति-निम्न-वैक्यूम-पाइपलाइन-मैग्लेव-परिवहन-प्रणाली-परीक्षण-रेखा अस्ति

उच्चगति-उड्डयन-परियोजनायाः निर्माणं आधिकारिकतया २०२२ तमस्य वर्षस्य अप्रैल-मासे दाटोङ्ग-नगरस्य याङ्गाओ-मण्डले आरभ्यते । एषा परियोजना एयरोस्पेस् प्रौद्योगिकीम् भूमौ रेलपरिवहनप्रौद्योगिक्याः च संयोजनं करोति, यस्य लक्ष्यं रेलरेलयानानां अति-उच्चगतियुक्तस्य "पृथ्वीसमीपस्य उड्डयनस्य" साकारीकरणम् अस्तिरेलयानानि प्रतिघण्टां १,००० किलोमीटर् वेगेन गन्तुं शक्नुवन्ति . भविष्ये मेगा-नगरसमूहानां मध्ये परिवहनार्थं उच्चगति-उड्डयनकारानाम् उपयोगः कर्तुं शक्यते, शाङ्घाई-नगरयोः मध्ये प्रायः सार्धघण्टेषु गन्तुं शक्यते ।