समाचारं

जर्मनी-देशस्य रक्षामन्त्री प्रथमवारं "इण्डो-पैसिफिक"-देशे स्वस्य उपस्थितिं वर्धयितुं फिलिपिन्स्-देशस्य भ्रमणं करोति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता गुओ युआण्डान्, जर्मनी-देशे ग्लोबल-टाइम्स्-विशेष-सम्वादकः आओकी] जर्मनी-देशस्य रक्षामन्त्री पिस्टोरियस्-इत्यनेन चतुर्थे दिनाङ्के मनिला-नगरे फिलिपिन्स्-देशस्य रक्षा-सचिवेन टिओडोरो-इत्यनेन सह समागमः कृतः, ततः द्वयोः देशयोः सैन्यसहकार्यं गभीरं कर्तुं निर्णयः कृतः इतिहासे प्रथमवारं जर्मनीदेशस्य रक्षामन्त्री फिलिपिन्स्-देशं गतः । चतुर्थे दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् एशिया-प्रशांतक्षेत्रे जर्मनीदेशस्य “उपस्थितेः” सारः अमेरिकादेशस्य “इण्डो-पैसिफिक-रणनीतिः” पूरयितुं तस्य अनुमानात्मक-स्वभावं प्रकाशयितुं च अस्ति

२०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये फिलिपिन्सदेशस्य मनिलानगरे जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् फिलिपिन्स्देशस्य रक्षामन्त्री टिओडोरो इत्यनेन सह मिलितवान् । (दृश्य चीन) २.

अस्मिन् वर्षे जर्मनी-फिलिपीन्स-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७० वर्षाणि पूर्णानि सन्ति, यस्मिन् काले दक्षिणचीनसागरस्य स्थितिः तनावपूर्णा भवति। चतुर्थे दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं द्वयोः पक्षयोः रक्षासहकार्यसम्झौते हस्ताक्षरं कृत्वा "भारत-प्रशांतक्षेत्रे" नियमाधारितं अन्तर्राष्ट्रीयव्यवस्थां निर्वाहयितुम् प्रतिज्ञा कृता प्रशिक्षणसहकार्यस्य द्विपक्षीयविनिमयस्य च विस्तारः, शस्त्रशस्त्रेषु द्विपक्षीयसहकार्यस्य विस्तारस्य अवसरानां अन्वेषणं, संयुक्तपरियोजनानां संचालनं च समाविष्टं दीर्घकालीनसैन्यसहकार्यं स्थापयितुं पक्षद्वयं प्रतिबद्धम्

"पिस्टोरियस् फिलिपिन्स्-देशेन सह सैन्यसम्झौते हस्ताक्षरं कर्तुं योजनां करोति" इति चतुर्थे दिनाङ्के जर्मन-टीवी-रिपोर्ट्-अनुसारं जर्मनी-फिलिपिन्स-देशयोः सैन्यसहकार्यं सुदृढं कर्तुं आशास्ति फिलिपिन्स्-देशस्य रक्षासचिवः जर्मनी-देशेन सह शस्त्र-परियोजनासु, सैनिकशिक्षा-प्रशिक्षणेषु च सहकार्यं कर्तुं आशां प्रकटितवान्, सैन्यजाल-सुरक्षा च पिस्टोरियस्-इत्यनेन वायुरक्षा, नौसेना, सैन्यपरिवहनविमानयोः क्षेत्रेषु सम्भाव्यसहकार्यस्य प्रस्तावः अपि कृतः प्रतिवेदने उक्तं यत्, "चीन-नौसेनायाः फिलिपिन्स्-देशे वर्धमानं दबावं दृष्ट्वा जर्मनी-देशेन सह सैन्य-राजनैतिक-सम्झौतां कृत्वा फिलिपिन्स्-सर्वकारस्य कृते प्रमुखः कूटनीतिकलाभः भविष्यति" इति चतुर्थे दिनाङ्के ड्यूचे वेले इत्यस्य प्रतिवेदनानुसारं द्वयोः देशयोः योजना अस्ति यत् अस्मिन् वर्षे अक्टोबर् मासे रक्षानीतिसन्धिषु सैन्यसहकार्यस्य गहनतायै नियमाः लक्ष्याणि च स्थापयितुं वर्षस्य अन्ते अपि न पश्चात्।

फिलिपिन्स्-देशस्य भ्रमणात् पूर्वं पिस्टोरियस् अमेरिका-देशस्य हवाई-देशं, दक्षिणकोरिया-देशं च गतः आसीत् । हवाई-देशं गच्छन् पिस्टोरियस् दक्षिणकोरिया-देशस्य भ्रमणं कुर्वन् "रिम् आफ् द पैसिफिक २०२४" इति बहुराष्ट्रीय-अभ्यासे भागं गृहीत्वा जर्मनी-देशस्य जहाजे आरुह्य अमेरिका-देशस्य नेतृत्वे दक्षिणकोरिया-देशे संयुक्तराष्ट्रसङ्घस्य कमाण्डे सम्मिलितवान्, तस्य सेनापतिः च अभवत् मन्त्रालयस्य । पिस्टोरियस् इत्यनेन उक्तं यत् जर्मनीदेशः भारत-प्रशांत-कार्येषु अधिकं संलग्नः भवेत्, यूरोप-देशे, भारत-प्रशांत-क्षेत्रे च आव्हानानि पूर्वस्मात् अपि अधिकं निकटतया सम्बद्धानि सन्ति इति। परन्तु पिस्टोरियस् चतुर्थे दिनाङ्के मनिलानगरे अवदत् यत् “इण्डो-पैसिफिकक्षेत्रे” जर्मनीदेशस्य प्रतिबद्धता “कस्मिन् अपि देशस्य विरुद्धं न निर्दिष्टा” इति ।

जर्मनीदेशस्य रक्षामन्त्रालयस्य जालपुटेन चतुर्थे दिनाङ्के प्राप्ता वार्तानुसारं जर्मनीदेशस्य नौसेना सेप्टेम्बरमासस्य आरम्भे बन्दरगाहभ्रमणार्थं मनिलानगरं गमिष्यति। तदतिरिक्तं जर्मनीदेशः एकेन वा अधिकेन वा भागीदारदेशैः सह नौसैनिकअभ्यासं करिष्यति। जर्मनीदेशस्य "ले मोण्डे" इति पत्रिकायां उक्तं यत् "इण्डो-पैसिफिकक्षेत्रे" जर्मनीदेशस्य नूतना उपस्थितिः वाशिङ्गटनस्य कृते संकेतरूपेण द्रष्टुं शक्यते, यस्मात् युक्रेनदेशस्य समर्थनं नष्टं न कर्तुं वाशिङ्गटनेन युक्रेनदेशस्य समर्थनं निरन्तरं कर्तव्यम् इति।

सैन्यविशेषज्ञः झाङ्ग जुन्शे चतुर्थे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् जर्मनी-देशस्य फिलिपिन्स्-देशयोः सैन्यसहकार्यं सुदृढं कर्तुं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् जर्मनी-देशः अमेरिका-देशस्य प्रति स्वस्य दृष्टिकोणं दर्शयितुं व्यावहारिक-क्रियाणां उपयोगं कृतवान् |. "सार्वजनिकप्रतिवेदनानुसारं द्वयोः पक्षयोः सैन्यसहकार्यस्य एकः प्रमुखः क्षेत्रः सैन्यसाधनम् अस्ति। जर्मनीदेशः भविष्ये फिलिपिन्स्-देशाय विमानं, क्षेपणास्त्रं, कमाण्ड् एण्ड् कण्ट्रोल् इत्यादीनि सैन्यसाधनं विक्रेतुं शक्नोति, येन फिलिपिन्स्-सैन्यस्य उन्नतिं कर्तुं साहाय्यं भविष्यति its combat cabilities अशक्ता इति” इति ।

झाङ्ग जुन्शे इत्यनेन ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अपि उक्तं यत् एशिया-प्रशांतक्षेत्रे जर्मनीदेशस्य “उपस्थितिभावना” एकतः अमेरिकादेशस्य “इण्डो-पैसिफिक-रणनीतिः” पूरयितुं भवति अपरतः जर्मनीदेशः अपि आशास्ति “भारत-प्रशांतक्षेत्रे” तस्य प्रभावं प्रकाशयितुं एतस्य उपयोगाय "इदं अनुमानात्मकं मनोविज्ञानम् अस्ति" इति ।