समाचारं

अमेरिकी केन्द्रीयकमाण्डस्य सेनापतिः इराणस्य आक्रमणस्य सज्जतायै मध्यपूर्वस्य भ्रमणं करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मध्यपूर्वस्य स्थितिः तनावपूर्णा भवति तथा तथा अमेरिकीमाध्यमानां समाचारानुसारं अमेरिकी केन्द्रीयकमाण्डस्य सेनापतिः कुरिला तृतीये दिनाङ्के भ्रमणार्थं मध्यपूर्वम् आगतः।

प्रतिवेदनानुसारं .इजरायलविरुद्धं सम्भाव्य इराणीप्रहारस्य सज्जतायै क्षेत्रीयदेशानां समन्वयः तस्य यात्रायाः उद्देश्यम् अस्ति ।

अमेरिकीमाध्यमेषु उक्तं यत् कुरिला स्वयात्रायाः कालखण्डे जॉर्डन्, इजरायल्, अनेके खाड़ीदेशाः च गमिष्यति इति अपेक्षा अस्ति। अमेरिकी-अधिकारिणां मते कुरिला मध्यपूर्वस्य देशान् इजरायल-विरुद्धं सम्भाव्य-ईरानी-आक्रमणानां निवारणे सहायतां कर्तुं प्रेरयितुं प्रयतते । समाचारानुसारं कुरिला-यात्रायां जॉर्डन्-देशः "मुख्य"-स्थानकं भविष्यति ।

समाचारानुसारम् अस्मिन् वर्षे एप्रिलमासे यदा इरान् इजरायल्-देशे प्रतिकारात्मकं आक्रमणं कृतवान् तदा जॉर्डन्-देशेन "जॉर्डन्-देशस्य उपरि गच्छन्तः" लक्ष्याणि अवरुद्धानि । इजरायल-माध्यमेषु उक्तं यत्, इराणस्य सम्भाव्य-आक्रमणानां विरुद्धं इजरायल-रक्षा-सेनाभिः सह प्रासंगिक-रक्षा-सज्जतां सम्पन्नं कर्तुं कुरिला अगस्त-मासस्य ५ दिनाङ्के इजरायल्-देशम् आगमिष्यति इति।अमेरिकी रक्षाविभागेन अमेरिकीकेन्द्रीयकमाण्डेन च प्रासंगिकमाध्यमानां प्रतिवेदनानां प्रतिक्रिया न दत्ता ।

इजरायलस्य रक्षणार्थं अमेरिकादेशः तत्कालं मध्यपूर्वं प्रति "सैनिकाः सेनापतयः च प्रेषितवान्"

क्षेत्रीयतनावस्य प्रतिक्रियारूपेण अमेरिकी रक्षाविभागेन पूर्वं द्वितीयदिने घोषितं यत् अमेरिकीसैन्यं मध्यपूर्वं प्रति अधिकसैनिकाः प्रेषयिष्यति इतियोद्धा युद्धपोतानि च ।अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन अधिकानि क्रूजर्-वाहनानि, क्रूजर्-विमानानि च प्रेषयितुं अनुमोदिताः ये बैलिस्टिक-क्षेपणास्त्र-क्षेपणानि अवरुद्धुं समर्थाः सन्तिविनाशकः , तथा च मध्यपूर्वं प्रति अतिरिक्तं युद्धविमानदलम् अपि प्रेषयिष्यति। चतुर्थे दिनाङ्के श्वेतभवने उक्तं यत् अमेरिकादेशस्य लक्ष्यं प्रासंगिकदेशान् निवारयितुं इजरायलस्य रक्षणं च अस्ति।