समाचारं

आकस्मिक! "इजरायलदेशे दशकशः रॉकेट्-आघाताः अभवन्" ।

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थ स्थानीय समय
लेबनानस्य हिजबुल-सङ्घः वदति
इजरायलदेशे प्रक्षेपितम्
दर्जनशः रॉकेटाः

लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे रॉकेट्-प्रहारं करोति

चतुर्थे स्थानीयसमये प्रातःकाले,लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे दर्जनशः रॉकेट्-प्रहारं कृतवान् इति अवदत् ।
पूर्वं मुख्यस्थानकस्य संवाददातृभिः ज्ञातं यत् लेबनानदेशात् उत्तरइजरायलदेशस्य शेमोना-नगरं प्रति अन्यस्थानेषु च बहुविध-रॉकेट्-प्रहारः कृतः

इजरायलस्य सैन्यं दक्षिणलेबनानदेशे वायुप्रहारं करोति इति वदति

पूर्वं अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये इजरायल-रक्षासेनाभिः उक्तं यत् तस्मिन् सायंकाले दक्षिण-लेबनानस्य एकस्मिन् क्षेत्रे हिज्बुल-सशस्त्रभवनेषु, आधारभूतसंरचनेषु च तस्य युद्धविमानैः वायुप्रहारः कृतः

▲ अगस्तमासस्य प्रथमे दिने स्थानीयसमये लेबनानदेशे इजरायलस्य वायुप्रहारैः आक्रमणं कृतम्

इजरायलसेना अपि पुष्टिं कृतवती यत् पूर्वमेव इजरायल्-देशस्य ड्रोन्-आक्रमणेन लेबनान-देशस्य हिज्बुल-सङ्घस्य उग्रवादी मृतः ।

बहवः देशाः स्वनागरिकान् यथाशीघ्रं लेबनानदेशं निष्कासयितुं आग्रहं कुर्वन्ति

मध्यपूर्वे सैन्यवृद्धेः अद्यतनं अधिकं जोखिमम् अस्ति इति कारणतः तृतीये दिनाङ्के अमेरिका, ब्रिटेन, स्वीडेन् इत्यादयः देशाः स्वनागरिकान् यथाशीघ्रं लेबनानदेशात् निर्गन्तुं पृष्टवन्तः

तृतीये स्थानीयसमये लेबनानदेशे अमेरिकीदूतावासेन अमेरिकननागरिकान् लेबनानदेशात् निर्गन्तुं "उपलब्धानां विमानटिकटानां" उपयोगं कर्तुं आग्रहं कृत्वा एकं वक्तव्यं प्रकाशितम् ।

ब्रिटिशविदेशकार्यालयेन अपि तृतीयदिने एकं वक्तव्यं प्रकाशितं यत् ब्रिटिशनागरिकान् लेबनानदेशात् तत्क्षणमेव निर्गन्तुं आग्रहं कृतवान् यदा वाणिज्यिकयानव्यवस्था अद्यापि प्रचलति।

स्वीडिशस्य विदेशमन्त्री बिल् स्ट्रॉम् इत्यनेन तृतीये उक्तं यत् इजरायल्-लेबनान-हिजबुल-सशस्त्रसेनयोः मध्ये द्वन्द्वस्य वर्धनं दृष्ट्वा स्वीडिश-देशस्य विदेशमन्त्रालयेन लेबनान-राजधानी-बेरुट्-नगरस्य दूतावासं अस्थायीरूपेण बन्दं कृत्वा स्वस्य... कूटनीतिककर्मचारिणः एषः अस्थायीनिर्णयः प्रथमं एकमासपर्यन्तं कार्यान्वितः भविष्यति, लेबनानदेशस्य सुरक्षास्थितेः आधारेण च विस्तारितः भवितुम् अर्हति।

तस्मिन् एव दिने जॉर्डनदेशस्य विदेशकार्याणां विदेशीयचीनीकार्याणां च मन्त्रालयेन जॉर्डनदेशस्य नागरिकान् तावत्पर्यन्तं लेबनानदेशं न गन्तुं आह्वयन् घोषणां कृत्वा लेबनानदेशस्य जॉर्डनदेशस्य नागरिकान् यथाशीघ्रं गन्तुं प्रार्थितम्।
नवीनतमाः अन्तर्राष्ट्रीयसैन्यसूचनाः

CCTV Military अनुसरण करें