समाचारं

विदेशीयमाध्यमाः : ट्रम्पः वि.एस.हैरिस्, अन्तर्राष्ट्रीयपर्यटकाः अमेरिकादेशं प्रति आगमिष्यन्ति वा?

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठ/डेंग वेनजिंग सम्पादक/झाओ कियानकुन)

यथा हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडयति तथा रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारेन ट्रम्पेन सह तस्याः नीतिगतभेदाः मीडियायाः ध्यानस्य केन्द्रं जातम्।

अगस्तमासस्य २ दिनाङ्के अमेरिकनयात्रासूचनाजालस्थले स्किफ्ट् इत्यनेन "अन्तर्राष्ट्रीययात्रा-वीजा-विषयेषु ट्रम्प-हैरिस्-योः तुलना" इति शीर्षकेण प्रतिवेदनं प्रकाशितम् । लेखस्य मतं यत् श्वेतभवनं कोऽपि विजयी भवतु, अमेरिकादेशे आन्तरिकपर्यटनस्य विकासं प्रभावितं करिष्यति। एतत् कर्तुं स्किफ्ट् इत्यनेन गतप्रशासनद्वयस्य अन्तर्राष्ट्रीययात्रादत्तांशस्य वीजादत्तांशस्य च समीक्षा कृता ।

प्रतिवेदने उक्तं यत् प्रासंगिकदत्तांशस्य नीतीनां च तुलनायां मुख्यं ध्यानं ट्रम्पस्य कार्यकालस्य प्रथमत्रिवर्षेषु एव भवति स्म । समग्रतया ट्रम्पयुगे आरम्भिकेषु दिनेषु अन्तर्राष्ट्रीयपर्यटकानाम् संख्या किञ्चित् वर्धिता ततः सपाटरूपेण एव अभवत्; , परन्तु २०१९ तमस्य वर्षस्य स्तरं प्रति न प्रत्यागतवान् ।

विगतसप्तवर्षेषु अमेरिकादेशे अन्तर्राष्ट्रीयपर्यटकानाम् संख्यायाः आँकडानि (एककम् : १०,००० व्यक्तिः)

मुख्यदत्तांशतः न्याय्यं चेत्, २०१७ तः २०१८ पर्यन्तं अमेरिकादेशे अन्तर्राष्ट्रीयपर्यटकानाम् संख्या २०१९ तमे वर्षे ७९.४ मिलियनं यावत् न्यूनीभूता, सा ६६.५ मिलियनं भविष्यति;

प्रतिनिधिनीतीनां दृष्ट्या तयोः शैली अतीव भिन्ना इति अपि प्रतिवेदने उक्तम् । ट्रम्पः "कठिन-रणनीतिं" प्राधान्येन पश्यति, अन्यः पक्षः तु "शिथिल-रणनीतिं" प्राधान्येन पश्यति । २०१७ तमे वर्षे ट्रम्पः क्रमेण मध्यपूर्वस्य आफ्रिकादेशस्य च बहवः देशाः लक्ष्यं कृत्वा यात्रानिषेधं जारीकृतवान् । कोविड्-१९ महामारीद्वारा प्रभाविताः २०२० तमे वर्षे अमेरिकादेशं गच्छन्ति अन्तर्राष्ट्रीययात्रिकाणां महती न्यूनता अभवत् । अस्मिन् काले अमेरिकादेशेन प्रतिबन्धः जारीकृतः - ये अ-अमेरिकन-जनाः अमेरिका-देशे प्रवेशात् पूर्वं १४ दिवसेषु ब्राजील्, यूनाइटेड् किङ्ग्डम्, आयर्लैण्ड्, चीन-देशेषु, यूरोपीय-शेन्गेन्-क्षेत्रे २६ देशेषु च आसन्, तेषां प्रतिबन्धः भविष्यति प्रविशन् ।

२०२१ तमे वर्षे बाइडेन् प्रशासनेन भारतं, अष्टौ आफ्रिकादेशं च गतानां यात्रिकाणां प्रवेशप्रतिबन्धाः अपि स्थापिताः । परन्तु वर्षस्य अन्ते यावत् बाइडेन् प्रशासनेन सर्वाणि यात्रानिषेधानि हृत्वा तस्य स्थाने क्वारेन्टाइन-परीक्षणनीतिः कार्यान्वितः । एतेन समायोजनेन अमेरिकी-प्रवेश-पर्यटन-विपण्यं २०२१ तमे वर्षे उत्थापनं आरभ्य क्रमेण २०१९ तमस्य वर्षस्य स्तरस्य समीपं गन्तुं शक्नोति ।

स्किफ्ट् इत्यस्य प्रतिवेदने वीजानीतिषु अपि एतादृशी प्रवृत्तिः दर्शिता । अमेरिकीविदेशविभागस्य सूचनानुसारं प्रकोपात् पूर्वं ट्रम्पप्रशासने आगन्तुकवीजानां संख्या न्यूनीभूता। ट्रम्प प्रशासनेन अधिकं सुरक्षाजोखिमं जनयन्तः इति लेबलयुक्तेभ्यः देशेभ्यः वीजा-आवेदकानां कृते कठोरतरपरीक्षण-समीक्षा-प्रक्रियाः कार्यान्विताः सन्ति। महामारीकाले वीजा-आवेदनानां पश्चात्तापस्य समाधानार्थं प्रतीक्षायाः समयं न्यूनीकर्तुं च बाइडेन-प्रशासनेन भ्रमण-वीजा-आवेदनानां समीक्षां त्वरितम् अभवत्

यतः चीनदेशः अमेरिकादेशं प्रति पर्यटकानां बृहत्तमेषु स्रोतेषु अन्यतमः अस्ति, अतः चीनदेशस्य विपण्यं प्रति प्रतिवेदनं केन्द्रितम् आसीत् । ट्रम्पयुगे चीन-अमेरिका-सम्बन्धेषु तनावस्य पर्यटन-उद्योगे स्पष्टः प्रभावः अभवत्, यतः चीन-पर्यटकानाम् संख्या २०१७ तमे वर्षे ३२ लक्षं तः २०१९ तमे वर्षे २८ लक्षं यावत् न्यूनीभूता ज्ञातव्यं यत् भूराजनीतिः इत्यादिभिः विविधकारणानां कारणात् चीन-अमेरिका-देशयोः मध्ये विमानयानानां संख्या अद्यापि महामारीपूर्वस्तरं न प्रत्यागतवती, विमानटिकटस्य उच्चमूल्यानि च चीनीयपर्यटकानाम् संयुक्तराज्ये प्रवेशं अधिकं कठिनं कृतवन्तः राज्यानि। २०२३ तमे वर्षे अमेरिकादेशे केवलं ११ लक्षं चीनदेशस्य पर्यटकाः एव आगमिष्यन्ति ।

तदतिरिक्तं २०२३ तमे वर्षे अमेरिकी-डॉलरस्य मूल्यं क्रमेण सुदृढं भवति, येन जापान-आदि-दुर्बल-मुद्रा-देशानां पर्यटकानां कृते अमेरिका-देशस्य यात्रा अपि महती भवति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।