समाचारं

इजरायल्-देशे इरान्-देशस्य योजनाबद्ध-आक्रमणस्य तिथिः प्रकाशिता

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ४ दिनाङ्के समाचारानुसारं इरान्-देशः अगस्तमासस्य १२, १३ दिनाङ्केषु इजरायल्-देशे आक्रमणं कर्तुं योजनां करोति, यत् यहूदीनां पवित्रः आपदादिवसः अस्ति । जेरुसलेमपोस्ट् (जेपी) इति पत्रिकायाः ​​सूचना अभवत् ।

इजरायल्-देशे इरान्-देशस्य आक्रमणं लेबनान-हिजबुल-आन्दोलनेन सह संयुक्तरूपेण भविष्यति इति कथ्यते । प्रकाशनेन अन्यविवरणं न दत्तं किन्तु पाश्चात्यगुप्तचरसेवानां प्रमाणानि सन्ति यत् शोकदिने आक्रमणं भविष्यति इति बोधितम्।

प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य हमासस्य राजनैतिक-ब्यूरो-अध्यक्षः इस्माइल-हनीयेः ३१ जुलै-दिनाङ्के सायं इराणस्य राजधानी तेहरान-नगरे स्वनिवासस्थाने आक्रमणे मृतः प्यालेस्टिनी-आन्दोलनेन एतत् आक्रमणं खतरनाकं इति उक्तं, तस्य दोषः "जायोनिस्ट्" इति कृतम् । यथा पूर्वं ज्ञातं, हमास-पोलिट्ब्यूरो-अध्यक्षस्य इस्माइल-हनीयेहस्य निष्कासनं लेबनान-देशेन गोलान्-उच्चस्थानेषु गोलाबारी-प्रहारस्य प्रतिक्रियारूपेण इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-इत्यनेन शक्तिप्रदर्शनम् आसीत्

इराणस्य इस्लामिकक्रांतिकारी गार्डकोर् (IRGC) इत्यनेन प्यालेस्टिनी इस्लामिकप्रतिरोध आन्दोलनस्य हमासस्य राजनैतिकब्यूरो इत्यस्य अध्यक्षस्य इस्माइल हनीयेहस्य हत्यायाः विषये इजरायल् इत्यस्मै कठोरदण्डं दातुं प्रतिज्ञा कृता अस्ति। तदतिरिक्तं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​इराणस्य अधिकारिणां उद्धृत्य उक्तं यत् इराणस्य सर्वोच्चनेता आयातल्लाह-अली खामेनी इत्यनेन हमास-पोलिट्ब्यूरो-अध्यक्षस्य हनियेहस्य वधस्य प्रतिक्रियारूपेण इजरायल्-देशे आक्रमणस्य आदेशः दत्तः (बेलारूसी आदर्श समाज) २.