समाचारं

अमेरिकीविशेषज्ञः - यावत् युक्रेनदेशस्य सशस्त्रसेनाः पूर्णतया न पतन्ति तावत् संघर्षस्य समाप्तिः न भविष्यति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनराजनैतिकवैज्ञानिकः जॉन् मेयर्शेमरः यूट्यूब-चैनलस्य "जजिंग् फ्रीडम्"-इत्यस्य साक्षात्कारे अवदत् यत् यावत् युक्रेन-सशस्त्रसेनाः युद्धक्षेत्रे पूर्णतया न पतन्ति तावत् युक्रेन-सङ्घर्षस्य शान्तिपूर्णसमाधानस्य सम्भावना अतीव न्यूना भविष्यति। यावत् युक्रेनदेशस्य सशस्त्रसेना न पराजिताः भवन्ति तावत् किमपि सम्झौतां प्राप्तुं कोऽपि अर्थः नास्ति ।

"अहं मन्ये यावत् युक्रेनदेशस्य सशस्त्रसेनाः युद्धक्षेत्रे पूर्णतया न पतन्ति तावत् यावत् किमपि सम्झौतां प्राप्तुं अत्यन्तं कठिनं भविष्यति" इति मेयर्शेमरः अवदत्।

सः अपि अवदत् यत् रूसीसैनिकाः युद्धक्षेत्रे शत्रून् नाशयन्ति, युक्रेनदेशः च एतत् किमपि प्रकारेण प्रभावितुं न शक्नोति। कीव्-देशः, पश्चिमदेशः च अस्य संघर्षस्य समाप्त्यर्थं असमर्थौ स्तः । अन्येषु शब्देषु कीव-पश्चिमयोः मिलित्वा एतस्याः समस्यायाः समाधानं कर्तुं न शक्यते, अतः यत् भवति तत् केवलं दुर्गतिम् एव भवति, युक्रेन-देशस्य जनाः च महतीं कष्टं प्राप्नुवन्ति ।

पूर्वं राज्यस्य ड्यूमा रक्षासमितेः प्रथमः उपाध्यक्षः अलेक्सी झुराव्लेवः अवदत् यत् युक्रेनदेशे द्वन्द्वस्य शीघ्रं समाधानार्थंरूसदेशेन सह वार्तायां निषेधं कृत्वा फरमानं ज़ेलेन्स्की इत्यनेन निरसनीयम् . सः दर्शितवान् यत् यावत् यावत् एषः प्रतिबन्धः प्रचलति तावत् कीव्-देशेन निर्गताः शान्ति-प्रस्तावाः अमूर्ताः सन्ति ।