समाचारं

आगामिषु चतुर्षु वर्षेषु अमेरिकी-आर्थिकनीतेः प्रवृत्तिः कथं अवगन्तुं शक्यते?कमला हैरिस अर्थशास्त्र पठन्तु

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामग्रीसारांशः : १.

हैरिस् इत्यस्य आर्थिकनीतिविषये मुख्यधारायां केन्द्रवामपक्षीयदृष्टिकोणाः सन्ति, तस्याः आर्थिकनीतीनां निरन्तरता बाइडेन् इत्यनेन सह भविष्यति । बाइडेन् इत्यस्य आर्थिकनीतीनां अतिरिक्तं हैरिस् अधिकव्यययुक्तमध्यमवर्गस्य निर्माणस्य परितः कर-आवास-कल्याण-नीतिषु समायोजनं करिष्यति । हैरिस् इत्यस्य आर्थिकनीतिषु संघानां महत्त्वपूर्णा भूमिका भविष्यति । अमेरिकनजनाः ट्रम्पस्य आर्थिकनीतीनां मध्ये विकल्पस्य सम्मुखीभवन्ति ये धनीजनानाम् उपरि अवलम्बन्ते अथवा हैरिस् इत्यस्य आर्थिकनीतीः ये मध्यमवर्गस्य उपरि अवलम्बन्ते।

कमला हैरिस् अवश्यमेव बाइडेन् इत्यस्य दौडतः शीघ्रं निवृत्त्या दत्तस्य ऐतिहासिकस्य अवसरस्य पूर्तिं कृतवती । जुलैमासस्य २२ दिनाङ्कात् यदा बाइडेन् दौडतः निवृत्तः अभवत् तदा जुलैमासस्य अन्ते यावत् एकसप्ताहस्य किञ्चित् अधिके समये हैरिस् इत्यनेन अभियाननिधिरूपेण ३१० मिलियन अमेरिकीडॉलर्-रूप्यकाणां संग्रहः कृतः, यत् सम्पूर्णे जुलै-मासे ट्रम्पेन संकलितस्य १३८.७ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां दुगुणाधिकम् अस्ति अगस्तमासस्य २ दिनाङ्कपर्यन्तं अमेरिकी ५३८ जालपुटेन सर्वेक्षणं कृतं हैरी इत्यस्य अनुमोदनमूल्याङ्कनं ४५% यावत् अभवत्, यत् ट्रम्पस्य ४३% अनुमोदनमूल्याङ्कनात् अग्रे अभवत् ।

संकलितधनस्य, प्रचारस्य लोकप्रियतायाः च आधारेण हैरिस् ट्रम्पस्य पुरतः तुल्यकालिकरूपेण स्थिरः अस्ति । प्रथमप्रचारभाषणस्य आरम्भादेव हैरिस् नवम्बरमासे अमेरिकीनिर्वाचने रिपब्लिकनपक्षस्य प्रतिद्वन्द्वी ट्रम्पं पराजयिष्यति इति वक्तुं न संकोचम् अकरोत् चीनस्य महत्त्वपूर्णः व्यापारिकः भागीदारः प्रमुखः प्रतियोगी च इति नाम्ना आगामिषु चतुर्षु वर्षेषु अमेरिकी-देशस्य आर्थिकनीतिः कथं गमिष्यति? अस्माभिः हैरिस् अर्थशास्त्रं पठितव्यम्।

1. हैरिस् इत्यस्य आर्थिकनीतिविषये मुख्यधारायां केन्द्रवामपक्षीयदृष्टिकोणाः सन्ति, तस्याः आर्थिकनीतीनां निरन्तरता बाइडेन् इत्यनेन सह भविष्यति।

हैरिस् कैलिफोर्नियातः पूर्व अभियोजकः अमेरिकी-सीनेटरः च अस्ति यस्य अर्थशास्त्रे दृढपृष्ठभूमिः नास्ति ।उपराष्ट्रपतित्वेन तस्याः मुख्यः आर्थिकपरामर्शदाता पूर्वः आसीत्BlackRock इतिअर्थशास्त्री माइक पाइल्, यः अद्यतनतया व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदे कार्यं कृतवान् अधुना च मैक्रो एडवाइजरी पार्टनर्स् इत्यत्र कार्यं करोति, सः अपि Deanne Millison , तथा च निर्माणनीतेः विषये Ford Motor Company इत्यस्य सल्लाहकारः अस्ति

हैरिस् इत्यनेन सह अधिकं सम्पर्कं कृतवन्तः व्हाइट हाउसस्य अधिकारिणः अवदन् यत् हैरिस् इत्यस्य आर्थिकनीतिविषये मुख्यधारायां केन्द्रवामपक्षीयदृष्टिकोणाः सन्ति, येन बाइडेन् इत्यनेन सह तस्याः दृष्टिकोणे निरन्तरता सूचयितुं शक्यते तथा च दिग्भेदाः न भविष्यन्ति।

अमेरिकीकोषसचिवः जेनेट् येलेन् गतसप्ताहे ब्राजील्देशे जी-२० शिखरसम्मेलने पत्रकारसम्मेलने अवदत् यत्, "मम विचारेण अस्य प्रशासनस्य नीतिषु प्रतिबिम्बितानि मूलमूल्यानि मूल्यानि सन्ति येषु उपराष्ट्रपतिः हैरिस् गहनतया विश्वसिति। "सा स्पष्टतया समर्थनं करोति मध्यमवर्गीयपरिवाराः, अमेरिकायाः ​​आर्थिकशक्तेः कुञ्जी इति ज्ञात्वा सा उत्तमकार्यसृजनं, बालसंरक्षणं स्वास्थ्यसेवा च इत्यादिषु महत्त्वपूर्णक्षेत्रेषु अमेरिकनजनानाम् व्ययस्य न्यूनीकरणं, भविष्यस्य उद्योगानां कृते श्रमिकाणां प्रशिक्षणं च केन्द्रीकृतवती अस्ति।

अनेकप्रचारभाषणेषु हैरिस् इत्यनेन बाइडेनस्य आर्थिकनीतीनां लोकप्रियतमानां भागानां स्वीकारः अपि प्रकटितः ये पूर्वमेव काङ्ग्रेस-पक्षे पारिताः सन्ति : देशस्य निर्माणे निवेशः, आधारभूतसंरचनानां मरम्मतं, हरित-ऊर्जा-प्रोत्साहनं च परन्तु हैरिस् अस्य आधारस्य निर्माणं करिष्यति, अमेरिकनमध्यमवर्गस्य आर्थिकदृष्टिं परितः काश्चन आर्थिकनीतिः विस्तारयिष्यति च। सा स्वभाषणं "देखभाल-अर्थव्यवस्था" इति कथयति तस्मिन् दृढतरं केन्द्रीकरणे केन्द्रितवती । अर्थात् बालसंरक्षणस्य, वेतनप्राप्तपारिवारिकावकाशस्य, शिक्षावित्तपोषणस्य च उपलब्धिः वर्धिता । इयं आर्थिकनीतिः अपि अस्ति या बाइडेन् एकदा प्रस्ताविता परन्तु काङ्ग्रेस-पक्षे उत्तीर्णतां प्राप्तुं असफलः अभवत् ।

“मध्यमवर्गस्य निर्माणं मम राष्ट्रपतिपदस्य परिभाषा लक्ष्यं भविष्यति, परन्तु डोनाल्ड ट्रम्पः भवतः देशं पश्चात् नेतुम् इच्छति” इति हैरिस् मंगलवासरे विस्कॉन्सिन-उच्चविद्यालयस्य व्यायामशालायां उत्साही मतदातानां समूहं प्रति अवदत्।

बाइडेन् इत्यस्य आर्थिकनीतयः निःसंदेहं सफलाः सन्ति । तस्य नेतृत्वे अमेरिकादेशेन व्याजदराणि वर्धयित्वा महङ्गानि सफलतया दमितानि, उच्चव्याजदराणां न्यूनतया रोजगारस्य उपभोक्तृव्ययस्य च वृद्धिः अभवत् , तथा च अमेरिकादेशस्य कृते ठोसः आधारः प्रदत्तः जनाः उत्तमं जीवनं आनयन्ति।

2. बाइडेनस्य आर्थिकनीतीनां अतिरिक्तं हैरिस् अधिकव्ययशक्तिशालिनः मध्यमवर्गस्य निर्माणस्य परितः कर-आवास-कल्याण-नीतिषु समायोजनं करिष्यति |.

बेन् हैरिस्, यः बाइडेन्-महोदयस्य शीर्ष-आर्थिक-सहायकेषु अन्यतमः आसीत्, अधुना ब्रूकिङ्ग्स्-संस्थायाः कार्यं करोति, सः अवदत् यत् कमला-हैरिस्-महोदयायाः सिनेट्-समित्याम् अर्थव्यवस्थायाः न्यूनीकरणस्य वकालतम् दृष्ट्वा, किराया-व्ययस्य अनुभवेन सह हैरिस्-महोदयस्य आवास-विषये अपि ध्यानं दातुं स्थानं वर्तते विषयाः।

एतेन वर्तमानसर्वकारेण कृतस्य कार्यस्य विस्तारः भविष्यति, यः अन्तिमेषु मासेषु आवाससम्बद्धेषु विषयेषु केन्द्रितः अस्ति। अद्यैव व्हाइट हाउसेन राष्ट्रव्यापिरूपेण किरायावृद्धेः सीमां निर्धारयितुं योजनां घोषितवती, किफायती आवासस्य आपूर्तिविस्तारार्थं च अधिकधनस्य आवंटनं करणीयम्।

एकदा हैरिस् इत्यनेन २०२१ तमे वर्षे अमेरिकी-सामाजिकसुरक्षाजालस्य प्रचारार्थं वकालतस्य ३.५ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां "बिल्ड् बैक्-बेटर"-योजनायाः अपि दृढतया समर्थनं कृतम्, परन्तु अन्ततः काङ्ग्रेस-पक्षेण अङ्गीकृतम् हैरिस् विधायकैः अनुरोधितैः परिवर्तनैः सह विधेयकं काङ्ग्रेस-समित्याः समक्षं प्रस्तूय सज्जः अस्ति । योजनायां परिचर्या अर्थव्यवस्थायाः कृते सर्वकारीयसहायता, मध्यमवर्गस्य कृते करमुक्तिः च अन्तर्भवति ।

आर्थिकनीतेः केन्द्रे परिवारं स्थापयित्वा सशक्ततरमध्यमवर्गस्य पुनर्निर्माणं अमेरिकन-अर्थव्यवस्थायाः सारः अपरपक्षे निर्वाचनप्रचारे मतदातृभिः सह प्रतिध्वनितुं अपि सुलभम् अस्ति

तदतिरिक्तं विदेशव्यापारविषये हैरिस् ट्रम्प इव कट्टरपंथी नास्ति । चीन-अमेरिका-व्यापारविवादस्य विषये हैरिस् अमेरिकीकम्पनीनां उत्पादनं प्रभावितं कुर्वन्तः वैकल्पिक-उत्पादानाम् उपरि शुल्कं आरोपयितुं पक्षपातं करोति, यदा तु ट्रम्पः चीन-देशस्य सर्वेषु उत्पादेषु उच्च-शुल्कं आरोपयितुं रोचते

3. हैरिस् इत्यस्य आर्थिकनीतिषु श्रमिकसङ्घस्य महत्त्वपूर्णा भूमिका भविष्यति।

अधिकव्ययशक्तियुक्तस्य मध्यमवर्गस्य पुनर्निर्माणं कार्येभ्यः वेतेभ्यः च अविभाज्यम् अस्ति । अन्तिमेषु वर्षेषु बाइडेन्-महोदयस्य आर्थिकपरिणामेषु रोजगारः एव विकासस्य मुख्यविषयः अभवत् । हैरिस् अवश्यमेव तत् न त्यक्ष्यति। सप्ताहद्वयस्य अभियानस्य कालखण्डे सा अमेरिकादेशस्य अनेकानाम् प्रमुखानां श्रमिकसङ्घानाम् समर्थनं प्राप्तवती, यत् एतस्य विषयस्य अपि द्योतयति ।

बाइडेन् इत्यस्य संक्रमणपरामर्शसमित्याम् कार्यं कृतवती अधुना प्रगतिशीलवकालतसमूहस्य रूजवेल्ट् फोरवर्ड इत्यस्य अध्यक्षा फेलिसिया वोङ्ग इत्यस्याः अपेक्षा अस्ति यत् हैरिस् अमेरिकीसङ्घस्य कृते अधिकसक्रियः स्वरः भविष्यति। वास्तविकरूपेण नामाङ्कितः भवितुं हैरिस् इत्यस्य प्रथमेषु सभासु अन्यतमः राष्ट्रस्य द्वितीयबृहत्तमस्य शिक्षकसङ्घस्य अमेरिकनफेडरेशन आफ् टीचर्स् इत्यस्य सदस्यैः सह एकः कार्यक्रमः आसीत्

"अस्माकं देशं अग्रे सारयितुं एकः उत्तमः उपायः अस्ति यत् श्रमिकान् स्वरं दातुं शक्नुमः: संगठनस्य स्वतन्त्रतायाः रक्षणं, सामूहिकरूपेण सौदानां स्वतन्त्रतायाः रक्षणं, विनाशस्य समाप्तिः" इति हैरिस् गुरुवासरे फ्रीडम आफ् टेक्सास्-देशस्य ह्यूस्टन्-नगरे एकस्मिन् कार्यक्रमे अवदत् श्रमिकसङ्घः” इति ।

हैरिस् इत्यस्य बृहत्तमा आव्हानं ट्रम्प-रिपब्लिकन्-दलस्य प्रयत्नाः खण्डयितुं प्रयत्नः भविष्यति यत् ते स्वं श्रमिकजनानाम् दलरूपेण दर्शयितुं शक्नुवन्ति, विशेषतः स्विंग्-राज्येषु।

सा ट्रम्पस्य नीतीनां आलोचनां कृतवती यत् सा वदति यत् श्रमिकपरिवारानाम् आहतं भविष्यति, यत्र धनिकानां अमेरिकनजनानाम् निगमानाञ्च करकटाहः, आयातितवस्तूनाम् उपरि व्यापकशुल्कं, आप्रवासीनां सामूहिकनिर्वासनं च सन्ति।

हैरिस् इत्यनेन उक्तं यत् सा बाइडेन् इत्यस्य नीतिं निरन्तरं करिष्यति यत् वर्षे ४ लक्षं डॉलरात् न्यूनं धनं अर्जयन्तः जनाः करं न वर्धयिष्यन्ति।

4. अमेरिकनजनाः ट्रम्पस्य धनिकानाम् उपरि अवलम्बनस्य आर्थिकनीतेः अथवा मध्यमवर्गस्य उपरि अवलम्बनस्य हैरिस् इत्यस्य आर्थिकनीतेः मध्ये विकल्पस्य सम्मुखीभवन्ति।

"अन्ततः नवम्बरमासे मतदातारः भविष्यस्य कृते द्वौ भिन्नौ मार्गौ चिन्वितुं शक्नुवन्ति" इति बाइडेनस्य राष्ट्रिय-आर्थिकपरिषदः पूर्व-उपनिदेशकः भरत-राममूर्तिः अवदत् एकः आर्थिकः मार्गः यत् हैरिस् श्रमिकानाम् उपरि विशेषतः श्रमिकाणां मध्ये मध्यमवर्गस्य उपरि निरन्तरं अवलम्बते।"

अमेरिकी महङ्गानि २०२२ तमे वर्षे चतुर्दशकस्य शिखरात् पतित्वा फेडरल् रिजर्व् सेप्टेम्बरमासे आरभ्य ऋणव्ययस्य न्यूनीकरणस्य सज्जतां कृत्वा आर्थिकस्थितौ सुधारः हैरिस्-अभियानं बाइडेन्-हैरिस्-कार्यक्रमस्य आर्थिकसफलतायाः प्रचारं कर्तुं शक्नोति, तथैव आह्वानं कर्तुं अपि समर्थः भवितुम् अर्हति मतदातानां आशावादः तस्याः स्वकीयानां आर्थिकयोजनानां विषये।

डेमोक्रेटिक-पक्षस्य मतदानकर्तृणा ब्लूप्रिण्ट् इत्यनेन अद्यतनेन सर्वेक्षणेन ज्ञातं यत् यदा पृष्टं यत् कः उम्मीदवारः मालस्य सेवानां च मूल्यं न्यूनीकर्तुं अधिकं कृतवान्, तदाहर्शे इत्यस्य, मतदातारः हैरिस्-ट्रम्पयोः मध्ये समानरूपेण विभक्ताः आसन् ।

राममूर्तिः अवदत् यत् - "अमेरिकादेशस्य आर्थिकपुनरुत्थानम् अन्तिमेषु वर्षेषु तुल्यकालिकरूपेण सफला अभवत् । हमास-सङ्घस्य कृते विगतकेषु वर्षेषु अर्थव्यवस्थायाः पुनर्प्राप्तेः च कथां जनान् कथयितुं अवसरः अस्ति, जनानां कृते तत् स्वीकुर्वितुं सुकरम् अस्ति।

[लेखकः जू सनलाङ्गः] ।