समाचारं

सा मेई लानफाङ्गस्य "खेदः" डु युएशेङ्गस्य "प्रियः" च अस्ति तस्याः हस्तलेखः उत्तमः अस्ति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेकिङ्ग् ओपेरा-जगति अनेके प्रसिद्धाः अभिनेतारः सन्ति, परन्तु उद्योगे, उद्योगात् बहिः, व्यावसायिकवृत्तेषु, सामान्यजनानाम् मध्ये च अत्यन्तं प्रसिद्धाः अल्पाः सन्ति विशेषतः मेई लान्फाङ्गः न केवलं "मेई विद्यालयस्य" संस्थापकः अस्ति, अपितु मेई विद्यालयस्य निर्माणमपि कृतवान्, यत् स्टैनिस्लाव्स्की, ब्रेच्ट् च सह मिलित्वा "विश्वस्य त्रयः प्रमुखाः नाट्यप्रदर्शनव्यवस्थाः" इति प्रसिद्धाः सन्ति, एतत् गणयितुं शक्यते "मेई लानफाङ्ग" इत्यस्य एकः पीढी।


चीनगणराज्यस्य समये न केवलं "मास्टराः" अपितु प्रतिभाशालिनः महिलाः अपि आसन्, यथा झाङ्ग ऐलिंग्, लिन् हुइयिन्, लु जिओमान्, लिन् हैयिन् इत्यादयः । ओपेरा-जगति एकः "प्रतिभाशाली महिला" अपि आसीत् यः तस्मिन् समये रुआन् लिङ्ग्यु, झोउ ज़ुआन् इव लोकप्रियः आसीत् सा मेङ्ग क्षियाओडोङ्ग् आसीत्, यः "शीतकालीन सम्राट्" इति नाम्ना प्रसिद्धः आसीत् । जनाः यत् अधिकं चर्चां कर्तुं रोचन्ते तत् तस्याः मेई लान्फाङ्ग्, डु युएशेङ्ग् इत्येतयोः मध्ये प्रेम्णः द्वेषस्य च कथा ।


मेङ्ग क्षियाओडोङ्ग् इत्यस्याः जन्म १९०८ तमे वर्षे डिसेम्बर्-मासस्य ९ दिनाङ्के शाङ्घाई-नगरस्य एकस्मिन् ओपेरा-कुटुम्बे अभवत् ।यदा सा ४ वर्षीयः आसीत् तदा सा स्वपित्रा सह युद्धकला-अभ्यासं कर्तुं आरब्धा, लाओशेङ्ग्-इत्यस्य एरिया-गीतानि च शिक्षितुं आरब्धा १९१५ तमे वर्षे सूर्यविद्यालयस्य दिग्गजस्य किउ युएक्सियाङ्गस्य शिष्या अभवत्, तदनन्तरं वर्षे ताङ्ग हुई-ओपेरा "द स्टोरी आफ् द ब्लैक पोट्" इत्यस्मिन् पदार्पणं कृतवती ततः परं सः पेकिङ्ग् ओपेरा-क्रीडायां ७० वर्षीयं कार्यं आरब्धवान् ।


शाङ्घाईतः वुक्सीपर्यन्तं, ततः तियानजिन्, बीजिंगपर्यन्तं मेङ्ग क्षियाओडोङ्गस्य प्रत्येकं प्रदर्शनं आश्चर्यजनकं भवति, तस्याः लोकप्रियता मेई लान्फाङ्गस्य लोकप्रियतायाः अपि तुल्यम् अस्ति । तत्कालीनाः जनाः "मेङ्ग क्षियाओडोङ्गस्य वृद्धा महिला, मेई लान्फाङ्गः च सुन्दरः पुरुषः इति प्रशंसन्ति स्म, ते द्वौ महान् चश्मौ स्तः" इति ।


मेङ्ग क्षियाओडोङ्ग्, मेई लान्फाङ्ग् इत्येतयोः सम्पर्कस्य समये परस्परं प्रेम्णा अभवत्, ततः मेङ्ग् क्षियाओडोङ्ग् मञ्चात् निवृत्तौ । परन्तु एषः सम्बन्धः त्रासदीरूपेण समाप्तः इति नियतः आसीत् ।


१९३७ तमे वर्षे मेङ्ग क्षियाओडोङ्गः डु युएशेङ्ग् इत्यनेन सह मिलितवान् तदनन्तरं दशवर्षेभ्यः अधिकेषु डु तस्याः महतीं पालनं कृतवान्, तस्याः प्रति गहनः स्नेहः च आसीत् । १९५० तमे वर्षे शरदऋतौ पूर्वमेव घातकरोगी डु युएशेङ्ग् इत्यनेन हाङ्गकाङ्ग-नगरे विवाहः कृतः । १९५१ तमे वर्षे अगस्तमासस्य १६ दिनाङ्के डु युएशेङ्गस्य रोगात् मृतः मेङ्ग् क्षियाओडोङ्गः अतीव दुःखितः आसीत्, ततः परं बौद्धधर्मे विश्वासं करोति स्म ।


मेङ्ग क्षियाओडोङ्गस्य जीवनं चीनगणराज्यस्य व्याकुलसमयस्य प्रतिबिम्बम् अस्ति यदा वयं तस्याः गायनस्य तस्याः प्रेम-इतिहासस्य च शोकं कुर्मः तदा अस्माभिः एतदपि स्मर्तव्यं यत् सा वास्तविकी "प्रतिभाशालिनी महिला" आसीत्, या काव्य-सुलेख-चित्रकला-विषये बहुमुखी आसीत्, तथा च तस्याः सुलेखः अद्यापि प्रचलति । यद्यपि सा ओपेरा-क्रीडायां वर्धिता तथापि सुलेखस्य प्रशिक्षणमपि प्राप्तवती पश्चात् क्यूई बैशी, झाङ्ग डाकियान्, पुरू, झाङ्ग शिझाओ इत्यादीन् मिलितवती, तस्याः सुलेखकौशलं च उच्छ्वासेन उन्नतं जातम्


मेङ्ग क्षियाओडोङ्गस्य सुलेखः पीढीतः पीढीं यावत् प्रसारितः अस्ति, तेषु अधिकांशः सामाजिकग्रन्थाः सन्ति, परन्तु ते तस्याः सुलेखशैलीं स्तरं च सर्वथा प्रतिबिम्बयितुं शक्नुवन्ति एतानि कृतीनि मुख्यतया धावन-नियमित-लिपियोः लिखितानि सन्ति, यत्र सुकुमारं, सुरुचिपूर्णं च हस्तलेखं भवति, यत् परिष्कृत-सजीव-गायनशैल्याः सर्वथा भिन्नम् अस्ति सा मास्टर होङ्गयी, वू चाङ्गशुओ, झाओ मेङ्गफू, जियाङ्ग कुई, यान् जेन्किङ्ग्, ओउयांग् क्सुन, "सूत्रलेखनशैली" इत्यादिभ्यः पाठं गृहीतवती ।


लघुनियमितलिप्याः आघाताः स्थूलाः, स्थूलाः, गोलाः, प्राकृतिकाः च भवन्ति, यत्र संयमितधारः सूक्ष्मः हुकः च भवति । "ग्रन्थिः" इति शब्दः प्रसारितः लचीलः च अस्ति । खण्डाक्षराणि प्रबलाः शक्तिशालिनः च, गरिमापूर्णाः क्रमबद्धाः च सन्ति, यदा तु धावनलिपिः ललितवती, पार्श्ववर्णानां च एकत्र उपयोगः भवति, वर्णाः च निकटतया प्रतिध्वनन्ति

Meng Xiaodong इत्यस्य हस्तलेखस्य विषये भवतः किं मतम् अस्ति कृपया चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यजन्तु!