समाचारं

ताङ्गवंशस्य एकः सुलेखः डन्हुआङ्ग्-नगरे उत्खनितः यत् एतत् एतावत् सुन्दरं यत् जनाः स्वनेत्राणि हर्तुं न शक्नुवन्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलेखस्य सम्पूर्णे इतिहासे प्रत्येकं राजवंशस्य अत्यन्तं तेजस्वी सुलेखशैल्याः सन्ति किनवंशस्य मुहरलिपिः, हानवंशस्य आधिकारिकलिपिः, पूर्वीयजिनवंशस्य चलनलिपिः, तांगवंशस्य नियमितलिपिः, वक्रलिपिः च सन्ति सर्वं भविष्यत्पुस्तकानां प्राप्यतायां परम्। पुस्तकमित्राणां विशालः बहुमतः नियमितलिपिना आरब्धवान्, तस्य उपयोगेन ठोसमूलं स्थापयितुं, ततः नियमितलिपिं, वक्रलिपिं च सुचयति ।


वयं प्रायः वदामः यत् "अनुसरणं कर्तुं सर्वोत्तमः विधिः एव सर्वोत्तमः" इति . तथापि किं एते चत्वारः पात्राः आरम्भकानां कृते उपयुक्ताः सन्ति ? ओउ काई, लियू काई च लेखने कठोरौ स्तः तेषां लेखनपद्धतिः च अतिसमृद्धा अस्ति यदि भवान् तान् अनुकूलितुं न शक्नोति तर्हि भवान् तस्मिन् पतित्वा "कलासुलेख" लिखिष्यति। यद्यपि यान् काई, झाओ काइ च विकासस्य किञ्चित् स्थानं वर्तते तथापि ते सम्यक् शिक्षितुं न शक्नुवन्ति, ते च चिपचिपाहस्तलेखं लिखितुं प्रवृत्ताः सन्ति ।


सामान्यतया ओयान् लिउझाओ इत्यस्य नियमितलिपिः अतीव कठिना अस्ति, परन्तु सा किमपि आधारं विना आरम्भार्थं उपयुक्ता नास्ति ।तेषां तुलने ताङ्गवंशस्य सुलेखकानां समूहः आसीत् यस्य सुलेखः समानरूपेण अद्भुतः आसीत्, कलात्मकः व्यावहारिकः च, उपयोगाय च सुलभः आसीत्"सूत्र लेखनशैली"।


ते शास्त्रीयप्रतिलिपिकारानाम् हस्तात् आगच्छन्ति, तेषु "आधिकारिकशास्त्रीयशास्त्रस्य छात्राः" कठोरं व्यवस्थितं च प्रशिक्षणं प्राप्तवन्तः, तेषां स्तरः च शीर्षस्वामिनः स्तरात् न्यूनः नास्ति तेषां सम्पन्नाः कृतीः उत्तमानाम् चयनं कृत्वा गुप्तसङ्ग्रहार्थं दुन्हुआङ्गशास्त्रगुहायां प्रेषिताः भविष्यन्ति। १९०० तमे वर्षे वाङ्ग युआन्लु इत्यनेन अकस्मात् बौद्धशास्त्रगुहायाः आविष्कारः कृतः, अतः एते सुलेखनिधिः सर्वेषां कृते उपलब्धाः अभवन् ।


तुलनां कृत्वा विभिन्नदेशेभ्यः सुलेखकाः उच्चतमस्तरस्य यस्याः चयनं कृतवन्तः, या लघु नियमितलिपिः अस्ति"गुणवचनम्" । , "लिउ जिक्सिन् लुन्" इति अपि ज्ञायते । एकदा क्यूई गोङ्गमहोदयेन एतस्य कार्यस्य अत्यन्तं प्रशंसा कृता आसीत् यत् "स्टिप्लिंग् उड्डीयते, तस्य मांसं रक्तं च भवति, जनान् प्रकाशयितुं पार्श्वतः भ्रमति च। यु, ओउ, चू, ज़ुए, अपि च इत्यादिभ्यः प्रसिद्धेभ्यः ताङ्ग-स्तम्भेभ्यः इदं न्यूनं नास्ति वाङ्ग ज़िजिंग तथा जिंगके..."

"देयान्" २८ सेन्टिमीटर् दीर्घः ५६८ सेन्टिमीटर् विस्तृतः च अस्ति, यस्य शब्दाः २५०० तः अधिकाः सन्ति, शब्दव्यासः च प्रायः १.५ सेन्टिमीटर् अस्ति । अस्मिन् ग्रन्थे न केवलं उत्तमः ब्रशवर्क् अस्ति, न तु ओउ यान् लियू झाओ इत्यस्य अपेक्षया न्यूनः, अपितु अत्र बहुसंख्याकाः शब्दाः सन्ति, येषु प्रायः सर्वं यत् दैनन्दिनजीवने प्रयुक्तं भवति तत् आच्छादयति


अस्य ग्रन्थस्य लेखकः झोङ्ग याओ, एर् वाङ्ग, चू सुइलियाङ्ग, झोङ्ग शाओजिंग् इत्यादिभ्यः प्रसिद्धेभ्यः लेखकेभ्यः पद्धतीः स्वीकृत्य "शास्त्रीयशैल्याः" गम्भीरं वातावरणं पुनः स्थापितवान् तीक्ष्णधारः कागदं प्रविशति, लेखनीलेखनानन्तरं विरामस्य, बलसञ्चयस्य, अग्रे समायोजनस्य च बहवः गतिः भवति केन्द्रपार्श्वप्रहारयोः युगपत् उपयोगः भवति, आघाताः च ऊर्जाभिः, मांसपेशिभिः च परिपूर्णाः भवन्तिलेखने सरलता नास्ति . लेखनीं पिधाय गुप्तधारं अन्तः आकृष्यते, व्यावर्तनबिन्दुः च वर्गाकारः गोलः च भवति ।


यदि भवान् सम्यक् पश्यति तर्हि प्रत्येकं बिन्दुचित्रे आरम्भस्य, निरन्तरतायाः, परिवर्तनस्य, समापनस्य च लयस्य भावः भवति, गीतस्य युआन-वंशस्य अनन्तरं सुलेखशैल्याः तुलने अयं कार्यः अधिकानि परिवर्तनानि दर्शयति तस्मिन् एव काले यद्यपि एषः खण्डः नियमितलिप्यां अस्ति तथापि लेखनशैली सुचारुः ललितश्च अस्ति, किञ्चित् चालितलिपिशैल्या सह, शैली च अधिकं सुरुचिपूर्णं सुरुचिपूर्णं च अस्ति, समृद्धस्य ताङ्गवंशस्य वातावरणं प्रकाशयति न आश्चर्यं यत् क्यूई गोङ्गमहोदयः एतादृशी उच्चस्तरीयनियमितलिप्याः प्रशंसाम् अकरोत् ।


"लिङ्ग फी जिंग्" इत्यस्य तुलने अपि, भवेत् तत् कलम-प्रहारस्य समृद्ध-विविधता अथवा एक-पात्राणां सुचारु-सुरुचिपूर्ण-शैली, तत् श्रेष्ठम् अस्ति । "देयान" कौशलस्य, प्रतिभायाः, समयस्य सौन्दर्यप्रवृत्तेः च सुपरपोजिशनस्य उत्पादः अस्ति यत् अस्मिन् स्तरे लेखितुं शक्नुवन् वस्तुतः विश्वस्य अन्तः एव अस्ति!अतः "डी यान्" अस्माकं कृते प्रामाणिकताङ्गकाई-विधिनाम् प्रशंसा कर्तुं आदर्शः अस्ति ।यदि भवान् सम्यक् प्रतिलिखति तर्हि भवान् ब्रशवर्कस्य स्तरं पारयिष्यति ।


अधुना, अस्मिन् खण्डे वयं मूलग्रन्थस्य अति-उच्च-परिभाषा-१२-रङ्ग-पुनरुत्पादनं कृतवन्तः, येन सर्वे तस्य प्रतिलिपिं कृत्वा अध्ययनं कर्तुं शक्नुवन्ति । यदि भवान् रुचिं लभते तर्हि अधोलिङ्कं क्लिक् कृत्वा अवलोकयतु!