समाचारं

ईरानी राजनयिकः - इजरायलस्य कृते "विद्युतकठिन" प्रतिक्रियां प्रक्षेपयिष्यति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


द्वितीयदिने वालस्ट्रीट् जर्नल् पत्रिकायां प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानीराजनयिकः अवदत् यत् इजरायलविरुद्धं प्रतिकारं न कर्तुं इराणं प्रेरयितुं बहवः देशाः प्रयत्नाः निष्फलाः सन्ति, इरान् च "विद्युत्कठिनम्" प्रतिक्रियां प्रक्षेपयिष्यति।

समाचारानुसारं ईरानी-सर्वकारेण सूचितः एकः ईरानी-राजनयिकः प्रकटितवान् यत् इजरायल-देशेन अद्यतन-आक्रमणानि दृष्ट्वा इराणस्य स्थितिं न वर्धयितुं प्रेरयितुं बहवः देशाः निष्फलाः सन्ति। "एतस्य कोऽपि अर्थः नास्ति। इजरायल्-देशेन सर्वाणि रक्तरेखाः लङ्घितानि, वयं विद्युत्-बलेन च प्रतिक्रियां दास्यामः" इति अधिकारी अवदत्।

अनेकाः अनामिकाः अरब-अधिकारिणः उक्तवन्तः यत् ते इजरायल्-अमेरिका-देशयोः पक्षतः इरान्-देशं चेतवन्तः यत् यदि लेबनान-हिजबुल-इरान्-देशयोः अत्यधिक-आक्रामक-प्रतिक्रिया भवति, यथा तेल-अवीव-नगरे अथवा इजरायल्-अन्तर्भूमिषु आक्रमणं भवति, तर्हि इजरायल्-देशः "युद्धाय सज्जः" इति ईरानी-अधिकारिणः प्रतिवदन्ति यत् ते वर्धनस्य जोखिमान् अवगच्छन्ति परन्तु सर्वकारः "प्रतिकारस्य आग्रहं कुर्वतां कट्टरपक्षीयसमर्थकानां आन्तरिकदबावे" अस्ति इति ।

स्रोतः अपि अवदत् यत् इरान्-लेबनान-हिजबुल-सङ्घस्य मतं यत् इजरायल्-देशस्य प्रतिक्रिया "एप्रिल-मासे प्रक्षेपितस्य गोलाबारी-प्रहारात् अधिका हिंसकः भवितुम् अर्हति" इति सर्वथा। लेबनानदेशस्य हिजबुल-सङ्घः अपि अवदत् यत् प्रतिक्रिया एकः आक्रमणः न भवेत्, अपितु कार्याणां श्रृङ्खला भवितुम् अर्हति ।

अगस्तमासस्य प्रथमे दिने लेबनानदेशस्य हिज्बुल-नेता नस्रुल्लाहः इजरायल्-देशेन सह संघर्षः "नव-पदे" प्रविष्टः इति अवदत्, इजरायल्-देशाय प्रतिक्रियां दास्यति यतोहि इजरायल्-देशः "लालरेखां लङ्घितवान्" इति पूर्वं जुलैमासस्य ३० दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुर् इत्ययं बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे मृतः आसीत् ।

हमासः ३१ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् हमास-पोलिट्ब्यूरो-नेता हनीयेहः इराणस्य राजधानी तेहरान्-नगरे स्वनिवासस्थाने इजरायल-वायु-आक्रमणेन मृतः इति।

समाचारानुसारं हमास-सङ्घः हनीयेहस्य मृत्योः कारणं इजरायल्-अमेरिका-देशयोः दोषं दत्त्वा आक्रमणस्य प्रति प्रतिक्रियां न ददाति इति अवदत् ।

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये अमेरिकीपेन्टागनस्य उपप्रवक्त्री सबरीना सिङ्गर् इत्यनेन उक्तं यत् अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन अमेरिकीसैन्यमुद्रायाः समायोजनं, मध्यपूर्वे अमेरिकीसैन्यस्य उपस्थितिः वर्धयितुं, इजरायलस्य कृते अमेरिकीसमर्थनं सुदृढं कर्तुं च आदेशः दत्तः

स्तम्भ सम्पादक: किन हांग पाठ सम्पादक: गीत हुई शीर्षक चित्र का स्रोत: शांगगुआन शीर्षक चित्र चित्र संपादक: जू जियामिन

स्रोतः लेखकः चीन न्यूज नेटवर्क