समाचारं

हनिया-घटनायाः प्रतिकारं कर्तुं इरान् प्रतिज्ञां कृत्वा अमेरिकी-रक्षा-सचिवस्य आदेशेन सैन्यनियोजनं वर्धितम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अमेरिकी रक्षासचिवः अस्टिन्

CCTV News इत्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिनः अमेरिकीसैन्यस्य संरक्षणक्षमतासु सुधारं कर्तुं, इजरायलस्य रक्षायाः कृते अमेरिकीसमर्थनं वर्धयितुं, अमेरिकादेशः तत् सज्जः इति सुनिश्चित्य अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशं दत्तवान् विभिन्नेषु आपत्कालेषु प्रतिक्रियां ददति।

सीएनएन-अनुसारं अमेरिकी-रक्षाविभागेन एकस्मिन् वक्तव्ये उक्तं यत् रक्षासचिवः ऑस्टिन्-इत्यनेन मध्यपूर्वं यूरोपं च प्रति बैलिस्टिक-क्षेपणास्त्र-विरोधी-क्षमतायुक्तानां अतिरिक्तानां क्रूजर-विध्वंसकानां प्रेषणस्य अनुमोदनं कृतम् अस्ति अमेरिकीसैन्यस्य वायुरक्षासमर्थनक्षमतां वर्धयितुं अमेरिकीसैन्येन मध्यपूर्वं प्रति अतिरिक्तं युद्धविमानदलम् अपि प्रेषितम् अस्ति। वक्तव्ये उक्तं यत् एतेषां सैन्यमुद्रासमायोजनेन मध्यपूर्वे अमेरिकीसैन्यस्य व्यापकक्षमता वर्धिता।

तदतिरिक्तं अमेरिकीसैन्यं अधिकानि स्थलाधारित-क्षेपणास्त्र-विरोधी-रक्षा-प्रणालीनां परिनियोजनाय सज्जतां त्वरयिष्यति इति अपि वक्तव्ये उक्तम् "अमेरिकादेशस्य वैश्विकरक्षा गतिशीलः अस्ति, रक्षाविभागः च विकसितराष्ट्रीयसुरक्षाधमकीनां प्रतिक्रियायै अल्पसूचनेन परिनियोजनस्य क्षमतां धारयति।"

अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, "ईराणस्य सर्वोच्चनेता आयातल्लाह-अली खामेनी इत्यनेन स्पष्टं कृतम् यत् सः हनीयेहस्य वधस्य प्रतिकारं करिष्यति। वयं केवलं कल्पयितुं न शक्नुमः यत् वयं (अमेरिकादेशः) अपि आक्रमणस्य शिकारः भवितुम् अर्हति , अस्माभिः सुनिश्चितं कर्तव्यं यत् (The U.S. military) इत्यस्य क्षेत्रे आवश्यकाः संसाधनाः रक्षाक्षमता च सन्ति।"

सीएनएन-संस्थायाः अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् बाइडेन्-प्रशासनस्य मतं यत् इरान्-देशः हनीयेह-हत्यायाः प्रतिकाररूपेण इजरायल्-देशे बृहत्-प्रमाणेन वायु-आक्रमणानि करिष्यति |. लेबनानदेशस्य हिजबुल-सङ्घस्य समीपस्थः अन्यः स्रोतः अवदत् यत् इरान्-देशः "प्रतिरोधस्य अक्षः" इति संस्थायाः सदस्यैः सह "प्रतिक्रिया"-विकल्पद्वयस्य चर्चां कृतवान् ।

सन्दर्भसमाचारस्य पूर्वसमाचारानुसारं अमेरिकादेशेन भूमध्यसागरे USS Wasp इति उभयचर-आक्रमण-जहाजं नियोजितम् अस्ति । अमेरिकी-अधिकारिणा उक्तं यत् यद्यपि लेबनानसीमायां इजरायल-हिजबुल-योः मध्ये सर्वाधिकयुद्धं भवति चेत् "ततैर"-सङ्घस्य नागरिकानां निष्कासनार्थं सहायतां कर्तुं क्षमता अस्ति तथापि तत् "एतत्"-नियोजनस्य मुख्यं कारणं नास्ति निवारणार्थम् अस्ति” इति ।

अमेरिकी रक्षाविभागेन अगस्तमासस्य २ दिनाङ्के स्थानीयसमये प्रकाशितस्य अन्यस्य वक्तव्यस्य अनुसारं तस्मिन् दिने अमेरिकी रक्षामन्त्री योयाव गैलन्ट् इत्यनेन सह अमेरिकी रक्षामन्त्री ऑस्टिन इत्यनेन सह दूरभाषः कृतः, इराणस्य च भागिनानां प्रॉक्सीणां च धमकानाम् विषये चर्चा कृता आह्वानस्य समये ऑस्टिन् इजरायलस्य सुरक्षायाः कृते अमेरिकीसमर्थनं पुनः उक्तवान् । ऑस्टिन् इत्यनेन बोधितं यत् द्वन्द्वस्य अधिकं वर्धनं अपरिहार्यं नास्ति तथा च तनावानां निवारणेन मध्यपूर्वस्य सर्वेषां देशानाम् लाभः भविष्यति इति।

सीसीटीवी-अनुसारं व्हाइट हाउसेन गुरुवासरे (अगस्तमासस्य प्रथमदिनाङ्के) एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने बाइडेन् नेतन्याहू इत्यनेन सह दूरभाषं कृतवान् तथा च इजरायल् प्रति अमेरिकादेशस्य सुरक्षाप्रतिबद्धतायां बलं दत्तवान् तथा च इजरायल् "इरान्तः सर्वेषां धमकीनां प्रतिक्रियां दातुं" साहाय्यं करिष्यति तथा च prevent इजरायल् हमास-नेता हनियेहस्य आक्रमणस्य मृत्युस्य च कारणेन "क्षेत्रीययुद्धे निमग्नः" अभवत् । बाइडेन् इजरायलस्य रक्षाक्षमतायाः समर्थनं अपि पुनः अवदत्, यत्र इजरायल्-देशाय बैलिस्टिक-क्षेपणानां, ड्रोन्-इत्यस्य च प्रावधानं, तथैव नूतनानां रक्षात्मकानां अमेरिकीसैन्यनियोजनानां च व्यवस्था अस्ति