समाचारं

पश्चिमतटस्य बमविस्फोटे कस्सम-ब्रिगेड्-नेता मृतः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यालयस्य संवाददाता ज्ञातं यत् अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये पश्चिमतटस्य तुलकारेम्-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) सशस्त्र-गुटस्य कस्सन-ब्रिगेड्-इत्यस्य सेनापतिः हैथम-बरिडी-इत्यस्य उपरि आक्रमणस्य समये आक्रमणं कृतम् समाचारानुसारं सः चलयाने बहुभिः जनाभिः सह आसीत् ।

कथ्यते यत्, .अस्मिन् आक्रमणे पञ्च जनाः मृताः, येषु द्वौ कस्सन-ब्रिगेड्-सेनापतौ अपि आसन् । . हैथम् बरिदी इत्यस्य अतिरिक्तं कस्साम ब्रिगेड् इत्यस्य सेनापतिः अब्दुलजब्बर अल-सबाहः अपि अस्ति ।

तृतीये स्थानीयसमये पश्चिमतटस्य तुलकारेमनगरस्य थाबेट्-अस्पतालस्य निदेशकः अवदत् यत् तस्मिन् दिने कुलपञ्च मृताः जनाः चिकित्सालये प्रेषिताः, येषु एकः तुल्कारेम-शरणार्थीशिबिरात् हैथम् इति पुष्टिः अभवत् ड्रोन्-यानात् प्रक्षेपितैः क्षेपणास्त्रैः तेषां लक्ष्यं कृतम् इति कथ्यते ।

तस्मिन् एव दिने इजरायल-रक्षासेनायाः कथनमस्ति यत् तुल्कारेम्-नगरस्य समीपे काफिन्-नगरे पञ्चजनानाम् आघातं कृत्वा ड्रोन्-यानेन आघातेन कारस्य सर्वे जनाः मृताः इजरायलसेना उक्तवती यत् पञ्च जनाः "आतङ्कवादीनाम् आक्रमणं कर्तुं गच्छन्ति स्म" इति ।

कासनब्रिगेड् इत्यस्य प्रतिक्रिया न प्राप्ता अस्ति। (मुख्यालयस्य संवाददाता जियांग हाओयु)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।