समाचारं

अमेरिकीपूर्वराष्ट्रपतिः ट्रम्पः अमेरिकी उपराष्ट्रपतिः हैरिस् इत्यनेन सह वादविवादस्य तिथिं प्रकाशयति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३ दिनाङ्के समाचारानुसारं अमेरिकीराष्ट्रप्रमुखः अमेरिकीरिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च डोनाल्ड ट्रम्पः अवदत् यत् सः स्वस्य अमेरिकी डेमोक्रेटिकपक्षस्य प्रतिद्वन्द्वी वर्तमानस्य अमेरिकी उपराष्ट्रपतिया कमला हैरिस् इत्यनेन सह वादविवादं कर्तुं फॉक्स न्यूज इत्यस्मै सहमतः अस्ति। ट्रम्पः स्वस्य सामाजिकमाध्यमसाइट् ट्रुथ् सोशल इत्यत्र पोस्ट् कृतवान् यत् एषा वादविवादः पेन्सिल्वेनिया-नगरे सितम्बर्-मासस्य चतुर्थे दिने भवितुं निश्चिता अस्ति। बेलारूसी आदर्शवार्तासंस्था एतत् ज्ञापयति।

पूर्वराष्ट्रपतिः ट्रम्पः अवदत् यत् - "फॉक्स न्यूज-विमर्शः पेन्सिल्वेनिया-देशस्य बृहत्तर-राष्ट्रमण्डलस्य निर्धारित-क्षेत्रे एकस्मिन् स्थाने भविष्यति" इति ।

पूर्व अमेरिकीराष्ट्रपतिः ट्रम्पः पूर्वं वर्तमानस्य अमेरिकी उपराष्ट्रपतिं कमला हैरिस् तृतीयश्रेणीयाः उम्मीदवारः इति उक्तवान्, हैरिस् इत्यनेन सह वादविवादस्य आवश्यकतायाः विषये संशयं प्रकटितवान् च। अमेरिकीराष्ट्रपतिः स्मरणं कृतवान् यत् हैरिस् प्रथमेषु प्राथमिकपरीक्षां त्यक्तवन्तः । ट्रम्पस्य मते तस्मिन् समये मीडिया "सामान्य" आसीत्, परन्तु अधुना ते अमेरिकी उपराष्ट्रपतिं उत्तमप्रकाशेन चित्रयितुं प्रयतन्ते।

तस्मिन् एव काले अमेरिकी-उपराष्ट्रपतिस्य अमेरिकी-डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारस्य च हैरिस्-इत्यस्य प्रचारदलेन उक्तं यत् अमेरिकी-राष्ट्रपतिः पूर्वः ट्रम्पः डेमोक्रेटिक-पक्षस्य प्रतिद्वन्द्वी हैरिस्-इत्यनेन सह वादविवादे भागं ग्रहीतुं भयभीतः इति कथ्यते अमेरिकी-उपराष्ट्रपतिः हैरिस् अपि पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पः "परिपक्वः" भवितुम् आह्वयति स्म । (बेलारूसी आदर्श समाज) २.