समाचारं

यात्रीकारसङ्घस्य कुई डोङ्गशुः : जुलैमासे वाहनबाजारस्य टर्मिनलविक्रये वर्षे वर्षे न्यूनता अधिकं संकुचिता

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् कालः यात्रीकारसङ्घस्य कुई डोङ्गशुः जुलैमासे राष्ट्रियवाहनविपणनस्य विश्लेषणं कृतवान् सः उल्लेखितवान् यत् तस्मिन् मासे वाहनविपण्यस्य टर्मिनलविक्रये वर्षे वर्षे न्यूनता अधिकं संकुचिता, तथा च सा नूतना ऊर्जा वाहनानां विशेषतया महत्त्वपूर्णः लाभः अभवत् ।

आईटी हाउस् इत्यनेन ज्ञातं यत् कुई डोङ्गशु इत्यनेन उक्तं यत् जुलैमासे समग्ररूपेण विपण्यप्रवृत्तिः पारम्परिकः उत्पादनः अऋतुकाले, अपर्याप्तविपण्यमागधा, केषुचित् क्षेत्रेषु उच्चतापमानः, जलप्रलयः इत्यादिभिः कारकैः प्रबलः नासीत् परन्तु यथा यथा राष्ट्रिय-"पुराण-नव"-नीतेः प्रभावः क्रमेण उद्भवति, तथैव २५ जुलै-दिनस्य मध्याह्नपर्यन्तं, वाहन-व्यापार-सूचना-मञ्चे वाहन-स्क्रैपेज-नवीकरण-अनुदानस्य कृते ३६४,००० आवेदनानि प्राप्तानि, यत्र १०,००० तः अधिकाः नूतनाः अनुप्रयोगाः सन्ति एकं दिवसं, अनुप्रयोगानाम् संख्यायां पर्याप्तवृद्धिं प्रतिबिम्बयति अद्यतनं स्क्रैपिंगस्य पुल-प्रभावः प्रसादजनकः अस्ति ।

राष्ट्रीयविकाससुधारआयोगेन वित्तमन्त्रालयेन च २५ जुलैदिनाङ्के जारीकृतस्य "उपभोक्तृवस्तूनाम् बृहत्परिमाणस्य उपकरणनवीनीकरणस्य, व्यापारस्य च समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" इति उल्लेख्य उक्तं यत् प्रासंगिकविभागाः अनुदानं वर्धयिष्यन्ति वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च मानकानि। नूतन ऊर्जायात्रीकारक्रयणार्थं २०,००० युआन्, २.० लीटरात् न्यूनविस्थापनेन ईंधनयात्रीकारक्रयणार्थं १५,००० युआन् यावत् नूतनः अनुदानमानकः वर्धितः अस्तिईंधनवाहनानां अपेक्षया स्क्रैप्ड्-अद्यतन-नवीन-ऊर्जा-वाहनानां कृते ५,००० युआन्-अधिकस्य अनुदान-लाभेन नूतन-ऊर्जा-वाहन-विपण्ये उपभोग-उत्साहः अधिकं उत्तेजितः अस्ति, प्लग-इन्-संकर-विस्तारित-परिधिषु च विपण्य-प्रदर्शनं अधिकं सुदृढं जातम्, जुलैमासे वाहनबाजारस्य टर्मिनलविक्रये वर्षे वर्षे न्यूनता अधिकं संकुचिता, "अतिऋतुकाले मन्दं न" इति प्रवृत्तिं दर्शयति, तथा च नूतनानां ऊर्जावाहनानां विशेषतया महत्त्वपूर्णं लाभः अभवत्


कुई डोङ्गशु इत्यनेन अपि उक्तं यत् अद्यतनकाले प्रमुखानां नवीन ऊर्जाकम्पनीनां विपण्यलाभानां विस्तारः निरन्तरं भवति, तैलस्य विद्युत् च विभिन्नाधिकारस्य अन्तर्गतं विपण्यभेदः तीव्रः अभवत्, नूतन ऊर्जायाः प्रवेशस्य दरः च निरन्तरं वर्धितः अस्ति। राष्ट्रीययात्रीकारविपण्ये २०२४ तमस्य वर्षस्य जूनमासे १०,००० तः अधिकानां नूतनानां ऊर्जाविक्रयणयुक्तानां निर्मातृणां कृते जूनमासे नूतनानां ऊर्जायात्रीकारानाम् कुलविक्रयस्य ९०.६% भागः थोकविक्रयः अभवत् तथापि एतेषां निर्मातृणां कृते नूतन ऊर्जाविक्रयणं भवति जूनमासे १०,००० तः अधिकाः यूनिट्, जुलैमासे तेषां विक्रयः अनुमानितः विक्रयमात्रा ८६०,००० वाहनम् अस्ति । जुलैमासे नूतन ऊर्जायात्रीवाहनानां राष्ट्रियथोकविक्रयः प्रायः ९५०,००० यूनिट् आसीत् । घरेलुखुदराप्रतिक्रियायाः आधारेण नूतन ऊर्जायाः प्रवेशस्य दरः ५०% यावत् भविष्यति ।