समाचारं

पञ्चाशत् वर्षेषु सर्वाधिकं क्षयस्य अनन्तरं इन्टेल् कथं पुनरागमनाय अवलम्बितुं शक्नोति?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा चिप् दिग्गजः इन्टेल् अस्मिन् सप्ताहे वालस्ट्रीट् इत्यत्र चर्चायां वर्तते — परन्तु यथा इच्छति तथा न ।

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य अनन्तरं कम्पनीयाः शेयरमूल्यं एकस्मिन् दिने २६% न्यूनीकृत्य २१.४८ डॉलरं यावत् अभवत्, एतत् कम्पनीयाः ५० वर्षेषु प्रायः सर्वाधिकं दुर्गतिः आसीत्, १९७४ तमे वर्षे जुलैमासे ३१% न्यूनता अभवत् । अस्मिन् वर्षे कम्पनीयाः भागाः ४२% न्यूनाः सन्ति, हिंसकविक्रयणस्य कारणेन नास्डैकस्य २.४% न्यूनता प्रेषिता, वैश्विक अर्धचालकस्य स्टॉक्स् न्यूनाः च अभवन्

कम्पनीयाः वर्तमानं विपण्यमूल्यं १०० अब्ज अमेरिकीडॉलरात् न्यूनं कृत्वा ९६.७ अब्ज अमेरिकीडॉलर् यावत् पतितम् अस्ति ।


सर्वत्र वित्तीयप्रतिवेदनानि ताडितानि, कार्यकारिणः च स्वस्य दुर्विचारं कृतवन्तः इति स्वीकृतवन्तः

अस्मिन् सप्ताहे इन्टेल्-सङ्घस्य कृते क्रमेण दुर्वार्ता आगता: यत्र १५,००० जनानां विशाल-परिच्छेदः, ३२ वर्षेषु प्रथमवारं लाभांशस्य निलम्बनं, गुरुवासरे घोषितं निराशाजनकं वित्तीयपरिणामं च अस्ति

अत्यन्तं नेत्र-विक्षिप्तं वस्तु तस्य मार्गदर्शनम् अस्ति। इन्टेल् इत्यनेन उक्तं यत्, अस्य त्रैमासिकस्य राजस्वं १२.८३ अब्ज डॉलरं भविष्यति इति अपेक्षा अस्ति, यत् सर्वसम्मतेन अनुमानितस्य १४.४ अब्ज डॉलरस्य अपेक्षया बहु न्यूनम् अस्ति । गतवर्षस्य समानकालस्य अपेक्षया राजस्वस्य ८% न्यूनता अभवत् ।

तृतीयत्रिमासे इन्टेल्-संस्थायाः दृष्टिकोणम् अपि दुर्बलतरम् अस्ति, यत्र गतवर्षस्य समानकालस्य अपेक्षया १.२ बिलियन-डॉलर्-रूप्यकाणां राजस्वं १२.५-१३.५ बिलियन-डॉलर्-रूप्यकाणि भविष्यति इति अपेक्षा अस्ति । मार्जिन अपि दुर्बलम् अस्ति, ३८% इति अपेक्षितम्, वर्षे वर्षे प्रायः ८ प्रतिशताङ्कैः न्यूनम् ।

विश्लेषकाः मन्यन्ते यत् इन्टेल् इत्यस्य मुख्यसमस्या अस्ति यत् कम्पनी उत्पादसंशोधनविकासयोः तालमेलं न कृतवती। विशेषतः डाटा सेण्टरव्यापारस्य, राजस्वं ३.०५ अरब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे ३% न्यूनम्, विश्लेषकाः च ३.०७ अरब अमेरिकीडॉलर् इति अपेक्षां कृतवन्तः ।

यदि भवन्तः धाराविरुद्धं नौकायानं कुर्वन्ति तर्हि भवन्तः पश्चात्तापं करिष्यन्ति यदि भवन्तः अग्रे न गच्छन्ति। तुलनायै इन्टेल् इत्यस्य सशक्ततमः प्रतियोगी एएमडी इत्यनेन अधिकांशं मार्केट् भागं गृहीतम्, तस्य डाटा सेण्टर् क्षेत्रस्य राजस्वं च दुगुणाधिकं जातम् । न्यू स्ट्रीट् रिसर्च इत्यस्य अनुमानं यत् एएमडी इत्यस्य x86 सर्वर प्रोसेसरव्यापारस्य वर्षस्य अन्ते 40% मार्केट् भागः भविष्यति, यत् चतुर्वर्षपूर्वं 5% इत्यस्मात् न्यूनम् आसीत् ।

इन्टेल्-सङ्घस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् विश्लेषकैः सह सम्मेलन-कॉल-मध्ये अवदत् यत् कृत्रिम-बुद्धि-कार्यभारं सम्भालितुं शक्नुवन्ति इति कोर-अल्ट्रा-पीसी-चिप्स्-इत्यस्य शीघ्रं उत्पादनस्य निर्णयेन कम्पनीयाः व्ययः अभवत्

अन्ये कम्पनीकार्यकारीः स्वीकुर्वन्ति यत् ते कम्पनीयाः विक्रयस्य प्रौद्योगिकीसुधारस्य च गतिं दुर्विचारं कृतवन्तः।

मुख्यवित्तीयपदाधिकारी डेविड् जिन्सनर् इत्यनेन उक्तं यत्, "वर्षे व्यापारः कुत्र गच्छति इति अस्माकं उत्तमः विचारः भवितुम् अर्हति।"

किं पुनरागमनं करोति ?

विपण्यभागस्य कृते अधिकाधिकं घोरयुद्धस्य सम्मुखे किं इन्टेल् इत्यस्य पुनरागमनस्य अवसरः अद्यापि अस्ति?

केचन विश्लेषकाः मन्यन्ते यत् आगामिषु १२ मासेषु सफलतां प्राप्तुं द्वौ उत्पादौ आवश्यकौ : चन्द्र/पैन्थर-सरोवरः, गौडी ३ च ।

चन्द्रसरोवरः, पैन्थरसरोवरः च ग्राहकव्यापारस्य प्रमुखाः उत्पादाः सन्ति तथा च एआइ-प्रदर्शने त्वरिततां जनयिष्यन्ति तथा च उपभोक्तृ-व्यापारिक-लैपटॉप्-मध्ये ग्राफिक्स्-प्रदर्शने महत्त्वपूर्णं सुधारं करिष्यन्ति तेषु पैन्थर लेक् २०२५ तमस्य वर्षस्य उत्तरार्धे विमोचनं निर्धारितम् अस्ति, तथा च कम्पनीकार्यकारीणां कथनमस्ति यत् एतत् "प्रदर्शनस्य ऊर्जादक्षतायाः च दृष्ट्या एएमडी-उत्पादानाम् अपेक्षया उत्तमः प्रोसेसरः" भविष्यति

विश्लेषकाः अवदन् यत् इन्टेल् इत्यस्य एतेषां उत्पादानाम् आवश्यकता न केवलं स्वस्य ग्राहकवर्गस्य निर्वाहार्थं, अपितु लाभस्य मार्जिनं वर्धयितुं एएमडी तथा क्वालकॉम इत्येतयोः प्रतिस्पर्धायाः उत्तमतया सामना कर्तुं अधिकमूल्येषु नूतनानि उत्पादनानि क्रेतुं प्रोत्साहयितुं आकर्षयितुं च।

इतरथा, गौडी ३ इन्टेल् इत्यस्य हबाना एआइ त्वरकपरिवारस्य तृतीयपीढी अस्ति, यत् इन्टेल् इत्यस्य अन्तिमा आशा अस्ति यत् डाटा सेण्टर एआइ इकोसिस्टम् क्रान्तिषु प्रगतिः कर्तुं शक्नोति

मार्केट् वॉच् स्तम्भलेखकः रायन् श्राउट् इत्यस्य मतं यत् इन्टेल् इत्यस्य गौडी उत्पादपङ्क्तौ तकनीकी पराक्रमः अस्ति, तरङ्गं निर्मातुं क्षमता च अस्ति । अस्य मूल्यलाभः अस्ति तथा च विविधानि वास्तुविशेषतानि सन्ति ये मानक-जीपीयू-त्वरकात् पृथक् कुर्वन्ति ।

परन्तु इन्टेल् इत्यस्य कृते समयः समाप्तः भवितुम् अर्हति यदि तस्य नेतृत्वं स्वस्य नवीनतमयोः उत्पादयोः कृते एकीकृतं विक्रयविपणनरणनीतिं कल्पयितुं न शक्नोति।