समाचारं

एकः डौयिन्-दुकानस्य स्वामी अवदत् यत् सः "तस्य सह धावितुं" मित्रं नियोक्तुं ५४,८०० युआन् व्ययितवान्, परन्तु मासाधिके तस्य जीएमवी ४,००० युआन् इत्यस्मात् न्यूनः आसीत् ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३ दिनाङ्के सन्यान् टेक्नोलॉजी इत्यस्य वार्तानुसारं एआइ लैन् मीडिया हुइ इत्यस्य अनुसारं डौयिन् पुरुषाणां जूताब्राण्ड्-भण्डारस्य स्वामी अवदत् यत् सः मेक फ्रेण्ड्स् ई-वाणिज्य-अकादमीतः कुलम् प्रायः ८०,००० युआन् सेवासु क्रीतवान्, यत्र “सहचरः” अपि अस्ति । केवलं "२१ दिवसान् यावत् चलति" सेवायाः मूल्यं ५४,८०० आसीत् । यदि श्रमव्ययनिवेशः, लाइवप्रसारणकक्षसज्जाव्ययः, स्ट्रीमिंग्शुल्कम् इत्यादयः अपि अस्मिन् चक्रे समाविष्टाः सन्ति तर्हि कुलनिवेशः १५०,००० समीपे भवति

तस्मिन् समये प्रचारप्रचारे मेक ए फ्रेण्ड् इत्यस्य परिचयानुसारं मेक ए फ्रेण्ड् अक्कोम्पेनिंग् टीम इत्यस्य कार्यभारं स्वीकृत्य मूलभण्डारस्य जीएमवी ३-५ गुणान् वर्धयितुं शक्यते परन्तु फलतः दुकानस्वामिना ज्ञातं यत् मेक-ए-फ्रेण्ड् प्रशिक्षणप्रशिक्षकस्य वाक्पटुव्याख्यानानि, प्रचारकाले सहचरेन धावनदलेन प्रचारितः अजेयः व्यापारः इत्यादिषु एकवारं कार्यान्वितं प्रायः कोऽपि प्रभावः नासीत्

मूलतः ग्राहकस्य सह २१ दिवसान् यावत् गन्तुं सहमतिः आसीत्, परन्तु पश्चात् संचारस्य अनन्तरं कतिपयान् दिनानि यावत् समयः विस्तारितः तदपि, दुकानस्वामिनः हस्ते खाताद्वयस्य वास्तविकव्यवहारः, मासाधिकस्य अनन्तरं, कुलम् लेनदेनस्य संख्या, ब्रश-आदेशं, चार्जबैकं च विहाय, केवलं 35 आसीत् वास्तविकसङ्ख्या GMV 4,000 युआन् तः न्यूना अस्ति।