समाचारं

SAIC-GM-Wuling: Wuling Starlight इत्यनेन जुलैमासे ६,८४२ यूनिट् विक्रीतम्, Hongguang MINIEV परिवारेण १५,७६९ यूनिट् विक्रीतम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् SAIC-GM-Wuling Motors इत्यनेन अद्य घोषितं यत् Wuling Silver Label इत्यनेन जुलैमासे ४५,३०५ यूनिट् विक्रीताः, येषु Wuling Starlight इत्यस्य विक्रयः अस्ति ६८४२ वाहनम्, Wuling Bingo परिवार विक्रय १५९४९ वाहनम्, वर्षे वर्षे १०.९% वृद्धिः; १५७६९ वाहनम्, वर्षे वर्षे १.६% वृद्धिः अभवत् ।


समग्रदत्तांशतः SAIC-GM-Wuling इत्यस्य वास्तविकविक्रयः जुलाई २०२४ तमे वर्षे अभवत् १०८४७९ वाहनम्, Wuling Red Label (IT Home Note: आधिकारिकपरिभाषायाः अनुसारं Wuling Red Label मुख्यतया वैश्विकबाजारस्य कृते यात्रीकारः अस्ति, यदा Wuling Red Label चीनीयबाजारे जडः मॉडलः अस्ति) विक्रयमात्रा 45,978 यूनिट् आसीत्, Baojun Automobile आसीत् ४,३९९ यूनिट्, विदेशेषु च विपणयः निर्यातः १६,४१४ यूनिट् यावत् अभवत् ।


तदतिरिक्तं २०२४ तमस्य वर्षस्य जुलैमासे एसएआईसी इत्यनेन ७१,००० तः अधिकाः नूतनाः ऊर्जावाहनानि विक्रीताः, जनवरीतः जुलैमासपर्यन्तं कुलम् ५३२,००० नवीन ऊर्जावाहनानि विक्रीताः, यत् वर्षे वर्षे प्रायः १५% वृद्धिः अभवत् अतः पूर्वं SAIC इत्यस्य केचन ब्राण्ड्-संस्थाः पृथक् पृथक् स्वस्य "रिपोर्ट् कार्ड्" इति घोषितवन्तः आसन् :

  • जुलैमासे SAIC-GM इत्यस्य नूतनानां ऊर्जावाहनानां खुदराविक्रयः ७,९०१ यूनिट् आसीत्, मासे मासे २७% वृद्धिः;

  • झीजी ऑटो इत्यनेन जुलैमासे स्वस्य सम्पूर्णे श्रृङ्खले ६,०१७ वाहनानि वितरितानि, यत् वर्षे वर्षे २४९% वृद्धिः अभवत्;

  • एसएआईसी-फोक्सवैगन आईडी परिवारः जुलैमासे ११,२५८ यूनिट् वितरितवान्, यत् मासे मासे ६.५% वृद्धिः अभवत् ।