समाचारं

जापानी-ओलम्पिक-क्रीडकानां कृते बहुधा अन्तर्जाल-माध्यमेन दुरुपयोगः भवति, जापानी-ओलम्पिक-समितिः च कठोर-चेतावनीम् अयच्छति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] जापानी-ओलम्पिक-समित्या प्रथमे दिनाङ्के एकं वक्तव्यं प्रकाशितम्, यत्र जापानी-ओलम्पिक-क्रीडकानां विरुद्धं नित्यं ऑनलाइन-हिंसायाः विरुद्धं कठोर-चेतावनी जारीकृता

वक्तव्ये सूचितं यत् अन्तर्जालस्य अचेतननिन्दा आलोचना च न केवलं क्रीडकानां भावनां आहतं करिष्यति, अपितु क्रीडकानां चिन्ता भयं च जनयिष्यति जापानी ओलम्पिकसमितिः पुलिसं आह्वयितुं वा एतादृशानां अपमानानाम्, धमकीनां च विरुद्धं कानूनी अधिकाररक्षणस्य उपायान् कर्तुं विचारयिष्यति . जापानी-ओलम्पिक-समित्या अपि आग्रहः कृतः यत् नेटिजन-जनाः अवगन्तुं यत् क्रीडकानां कृते ओलम्पिक-प्रतियोगित-मञ्चं प्राप्तुं कियत् कठिनं भवति, तेषां कृते उत्साहवर्धनं च कुर्वन्तु |.

जापानस्य क्योडो न्यूज एजेन्सी इत्यनेन द्वितीयदिनाङ्के ज्ञापितं यत् ओलम्पिकक्रीडायाः उद्घाटनात् आरभ्य केचन क्रीडकाः नेटिजनैः मौखिकरूपेण आक्रमणं कृतम् अस्ति। जापानीया महिला दौडपदयात्री अयाने यानाई अद्यैव व्यक्तवती यत् सा “बहुजनानाम् कठोरवचनैः आहतः” अभवत् । एतेन प्रभाविता सा व्यक्तिगत-दौड-पदयात्रा-कार्यक्रमं त्यक्त्वा मिश्रित-दौड-पदयात्रा-रिले-कार्यक्रमे ध्यानं दातुं निश्चयं कृतवती । जापानी-महिला-जूडो-तारका अबे शी-इत्येतत् ५२ किलोग्राम-वर्गे १६-परिक्रमे निर्वाचिता भूत्वा रोदिति स्म । जापानस्य "मैनिची शिम्बुन्" इत्यनेन द्वितीयदिनाङ्के उक्तं यत् अन्तिमेषु वर्षेषु जापानी-सामाजिक-माध्यमेषु क्रीडकानां बहुधा मानहानि-आलोचना च एकः प्रमुखः सामाजिक-समस्या अभवत्, या टोक्यो-ओलम्पिक-क्रीडायां पूर्वमेव प्रकटिता अस्ति

समाचारानुसारं अन्तर्राष्ट्रीय-ओलम्पिक-समित्या पेरिस्-ओलम्पिक-क्रीडायाः अनन्तरं बहुभाषिक-कृत्रिम-बुद्धि-प्रणाल्याः उपयोगः आरब्धः यत्, एथलीट्-क्रीडकानां सामाजिक-माध्यम-खातेषु टिप्पणीं ज्ञात्वा यदि तेषां कृते अपशब्द-प्रयोगः अन्यः वा हानिकारकः सामग्रीः दृश्यते तर्हि तान् विलोपयितुं शक्यते तदतिरिक्तं अन्तर्राष्ट्रीय-ओलम्पिक-समित्या अपि ओलम्पिक-ग्रामे क्रीडकानां मनोवैज्ञानिकपरामर्श-सेवाः प्रदातुं एतस्याः समस्यायाः निवारणं कृतम् अस्ति । (झेन् क्षियाङ्ग) २.