समाचारं

अमेरिकी रक्षासचिवेन अमेरिकीसैन्यमुद्रायां समायोजनं, मध्यपूर्वे सैन्यनियोजनं च वर्धयितुं आदेशः दत्तः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्तमासस्य ३ दिनाङ्कः अमेरिकी "कैपिटलहिल्" इति प्रतिवेदनानुसारं द्वितीयस्थानीयसमये अमेरिकीपेन्टागनस्य उपप्रवक्त्री सबरीना सिङ्गर् इत्यनेन उक्तं यत् अमेरिकी रक्षासचिवः ऑस्टिन् अमेरिकीसैन्यमुद्रां समायोजयितुं अमेरिकीसैन्यस्य संख्यां वर्धयितुं च आदेशं दत्तवान् कार्मिकाः मध्यपूर्वे सैन्यस्य उपस्थितिः इजरायलस्य कृते अमेरिकीसमर्थनं सुदृढां करोति।

समाचारानुसारं सिङ्गर् तस्मिन् दिने पत्रकारसम्मेलने अवदत् यत्, “अमेरिकादेशस्य रक्षासचिवः (ऑस्टिन्) सम्पूर्णे मध्यपूर्वे अमेरिकीसैन्यसंरक्षणं सुदृढं कर्तुं इजरायलस्य समर्थनं च उत्तमं रक्षणं प्रदातुं उद्दिश्य आगामिनां सैन्यसमायोजनानां, परिनियोजनानां च नेतृत्वं करिष्यति तथा च विकसितसंकटानाम् प्रतिक्रियायै अमेरिकादेशः सज्जः इति सुनिश्चितं करोति” इति ।

वक्तव्यस्य अनुसारं प्रेषणस्य अतिरिक्तम्योद्धातदतिरिक्तं पञ्चदशः अमेरिकी-यूरोपीय-कमाण्ड्-अमेरिका-केन्द्रीय-कमाण्ड्-क्षेत्रेषु बैलिस्टिक-क्षेपणास्त्र-रक्षा-क्षमतायुक्ताः अतिरिक्त-क्रूजर-क्रूजर-विमानाः अपि प्रेषयिष्यतिनाशकः, अधिकानि स्थलाधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीं प्रेषयितुं तथा मध्यपूर्वे विमानवाहक-प्रहार-समूहस्य उपस्थितिं निर्वाहयितुं पदानि स्वीकृत्य, अर्थात् USS Abraham Lincoln इतिविमानवाहकम्अमेरिकी केन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रे वर्तमानकाले नियोजितस्य यूएसएस थियोडोर रूजवेल्ट् विमानवाहकप्रहारसमूहस्य स्थाने भवति ।

एतेषां सैन्यमुद्रासमायोजनेन मध्यपूर्वे अमेरिकीसैन्येन निर्वाहितानां व्यापकक्षमतानां वर्धनं जातम् इति अपि वक्तव्ये उक्तम्।

सिंहः अपि अवदत् यत् मध्यपूर्वे अतिरिक्तसैन्यबलानाम् परिनियोजनस्य अर्थः कर्मचारिणां संख्यायां वृद्धिः भविष्यति, परन्तु अमेरिकीसैन्यकार्यदलस्य सटीकपरिमाणं विशिष्टदलानि च अद्यापि न निर्धारितानि।

पूर्वं अमेरिकीराष्ट्रपतिः जो बाइडेन् इजरायल्-प्रधानमन्त्री नेतन्याहू-महोदयाय प्रतिज्ञां कृतवान् यत् सः मध्यपूर्वे अमेरिकीसैन्य-उपस्थितिं वर्धयिष्यति यत् इजरायल्-इत्यनेन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमे इरान्-सहयोगिभिः सम्भाव्य-आक्रमणानां प्रतिरोधाय इजरायल्-देशस्य सहायता भविष्यति