समाचारं

बाइडेन् उत्तराधिकारी, १० दिवसेषु ३० कोटि अमेरिकीडॉलर् संग्रहयति, हैरिस् भंवरः ट्रम्पस्य गोलीप्रभावस्य समाधानं करोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी उपराष्ट्रपति कमला हैरिस् ३० जुलै दिनाङ्के अटलाण्टानगरे प्रचारकार्यक्रमे वदति |

जुलैमासस्य २१ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमे वर्षे पुनः निर्वाचनप्रचारात् निवृत्तेः घोषणां कृत्वा अमेरिकी डेमोक्रेटिकपक्षस्य नामाङ्कितत्वेन उपराष्ट्रपतिः हैरिस् इत्यस्य समर्थनं कृतवान् ।

प्रथमवारं अन्तर्राष्ट्रीयमाध्यमाः ध्यानं ददति यत् अमेरिकी डेमोक्रेटिकपक्षे कः राजनैतिकतारकः राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनार्थं स्पर्धां करिष्यति। परन्तु केवलं ४८ घण्टानन्तरं एव हैरिस् इत्यस्य रनिंग मेट् कः भविष्यति इति विषये ध्यानं गतम् अस्ति । यतः हैरिस् शीघ्रमेव डेमोक्रेटिकपक्षस्य नामाङ्कनस्य बहुमतसमर्थनं प्राप्तवान् अस्ति ।

यदा हैरिस् गतमासस्य २१ दिनाङ्के बाइडेन् इत्यस्य "राजनैतिकमशालं" स्वीकुर्यात् इति घोषितवती ततः परं सप्ताहद्वये अमेरिकीराजनैतिकक्षेत्रे द्रुतगतिना हैरिस्-भ्रमणेन १३ जुलै दिनाङ्के ट्रम्पस्य गोलीकाण्डस्य प्रयासस्य विस्फोटकप्रभावः अदृश्यः अभवत्

अगस्तमासस्य २ दिनाङ्के उपराष्ट्रपतिस्य हैरिस् इत्यस्य राष्ट्रपतिपदस्य अभियानेन उक्तं यत् तस्य राजनैतिककार्याणां सङ्गठनेन जुलैमासे ३१० मिलियन डॉलर (लगभग २.२२ अरब युआन्) संग्रहणं कृतम्, यत् रिपब्लिकनपक्षस्य उम्मीदवारः ट्रम्पेन तस्मिन् एव मासे संकलितस्य राशिं अतिक्रान्तवान्

अमेरिकीमाध्यमेन प्रकाशितानि आँकडानि उक्तवन्तः यत् हैरिस् इत्यस्य दलेन अभियानदलस्य, डेमोक्रेटिकराष्ट्रीयसमितेः, संयुक्तधनसङ्ग्रहसमित्याः च मध्ये विस्मयकारीरूपेण धनसङ्ग्रहः कृतः जुलैमासस्य गणनायाः विशालः बहुभागः, २० कोटि डॉलरात् अधिकः, राष्ट्रपतिः बाइडेन् जुलैमासस्य २१ दिनाङ्के दौडं त्यक्त्वा हैरिस् इत्यस्य समर्थनं कृत्वा प्रचारमार्गे तस्याः प्रथमसप्ताहे आगतः वास्तविकरूपेण डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कितस्य दलं ३७७ मिलियन डॉलरं हस्ते गृहीत्वा अगस्तमासे प्रवेशं कृतवान् ।

ट्रम्पस्य गोलीकाण्डप्रभावः हैरिस्-भ्रमणेन निष्क्रियः अभवत्

इदानीं ट्रम्पस्य दलेन उक्तं यत् पूर्वराष्ट्रपतिस्य अभियानं, संयुक्तधनसङ्ग्रहसमितिः च सहितं तस्य बृहत्तराः राजनैतिककार्यकर्तासमूहाः जुलैमासे १३८.७ मिलियन डॉलरं संग्रहितवन्तः। ट्रम्प-अभियानः अगस्तमासे ३२७ मिलियन-डॉलर्-रूप्यकाणां बैंके प्रवेशं कृतवान् ।

हैरिस् इत्यस्य विशालः धनसङ्ग्रहः डेमोक्रेटिक-पक्षस्य दातृणां मध्ये नवीनं उत्साहं प्रकाशयति, येषु केचन जून-मासस्य अन्ते ट्रम्प-विरुद्धे प्रथमे दूरदर्शन-विमर्शे बाइडेन्-महोदयस्य दुर्बल-प्रदर्शनस्य अनन्तरं स्वस्य चेक-पुस्तकानि उद्घाटयितुं संकोचम् अकरोत्

हैरिस् इत्यस्य अभियानस्य कथनमस्ति यत् तस्य धनसङ्ग्रहस्य द्वितीयतृतीयांशं प्रथमवारं दातृभ्यः भवति।

संस्थायाः प्रेसविज्ञप्तौ उक्तं यत्, "३० लक्षाधिकाः दातारः ४२ लक्षं डॉलरात् अधिकं योगदानं दत्तवन्तः, २० लक्षाधिकाः प्रथमवारं अस्मिन् चक्रे दानं कृतवन्तः।

"अस्माकं धनं निकटनिर्वाचनं जितुम् उपयुज्यते — किं आयोजकाः पेन्सिल्वेनिया-देशे डेकाल्ब्-मण्डले द्वाराणि ठोकन्ति वा," इति हैरिस्-अभियान-प्रबन्धिका जूली-चावेज्-रोड्रिग्जः ग्रामीणकार्यालयं उद्घाटयन्, अथवा क्लब-मेलासु मेजं स्थापयन् महाविद्यालयस्य छात्राः इति वक्तव्ये अवदत् ” इति ।

"एतत् एकस्य आन्दोलनस्य लीगस्य च उत्पादः अस्ति यत् नवम्बरमासे विजयं प्राप्तुं परिश्रमं युद्धभावना च जानाति — यदा च वयं युद्धं कुर्मः तदा वयं विजयं प्राप्नुमः" इति रोड्रीग्जः अवदत्

हैरिस् वस्तुतः अमेरिकी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं प्राप्तवान् अस्ति

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.