समाचारं

युक्रेनदेशः रूसीतैलस्य पूर्वीययूरोपस्य पारगमनं प्रतिबन्धयति, यूरोपीयसङ्घस्य कच्चे तैलस्य आयातप्रतिस्थापनयोजनां च अङ्गीकुर्वति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन युक्रेनदेशस्य क्षेत्रात् रूसीलुकोइलस्य पारगमनस्य प्रेषणं स्थगितस्य कारणेन हङ्गरी-स्लोवाकिया-देशयोः लुकोइल्-देशात् तैलं प्राप्तुं असमर्थौ स्तः । अधुना एव द्वयोः देशयोः युक्रेन-सङ्घः, यूरोपीयसङ्घः इत्यादिभिः प्रासंगिकैः पक्षैः सह अस्मिन् विषये वार्ता कृता अस्ति ।अगस्तमासस्य २ दिनाङ्के स्थानीयसमये हङ्गरी-स्लोवाकिया-देशयोः क्रोएशिया-तैलपाइपलाइनद्वारा कच्चे तैलस्य आयातस्य यूरोपीयसङ्घस्य वैकल्पिकयोजनायाः अस्वीकारस्य घोषणा कृता, यूरोपीयसङ्घस्य योजनां "अविश्वसनीयम्" इति उक्तम् ।

हङ्गरी-स्लोवाकिया-देशयोः पूर्ववार्तालापस्य प्रतिक्रियारूपेण यूरोपीय-आयोगेन अगस्त-मासस्य प्रथमे दिनाङ्के उक्तं यत् क्रोएशिया-देशस्य एड्रियाटिक-तैल-पाइप्-लाइनस्य अनावश्यक-क्षमता अन्येषु देशेषु उत्पादितं कच्चा-तैलं द्वयोः देशयोः प्रदातुं पर्याप्तम् अस्ति, येन द्वयोः मध्ये वर्तमान-अभावस्य पूर्तिः भवति देशेषु कच्चे तैलस्य अन्तरम्। यूरोपीयसङ्घः अपि अवदत् यत् हङ्गरी-स्लोवाकिया-देशयोः तैल-आपूर्ति-सुरक्षायाः कृते तत्क्षणं खतरा न भविष्यति, तथा च द्वयोः देशयोः "रूसी-जीवाश्म-इन्धन-निर्भरतायाः सक्रियरूपेण मुक्तिः, ऊर्जा-विविधतायाः लक्ष्यं च प्राप्तव्यम्" इति

यूरोपीय-आयोगेन प्रस्तावितस्य अस्य "समाधानस्य" सम्मुखे हङ्गरी-स्लोवेनिया-देशयोः तत्क्षणमेव अङ्गीकृतम् .हङ्गेरीदेशस्य विदेशमन्त्री स्जिज्जार्टो इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य क्रोएशियादेशेन कच्चे तैलस्य पारगमनमूल्यं वर्धितम्।पञ्चवारं , क्रोएशिया "विश्वसनीयः" कच्चे तैलस्य पारगमनदेशः नास्ति । स्लोवाकियादेशस्य विदेशमन्त्री ब्रानर् अपि यूरोपीयसङ्घस्य योजनायां अविश्वासं प्रकटितवान् यत् सः एकस्मिन् वक्तव्ये अवदत् यत् "भविष्यत्काले कच्चे तैलस्य मूल्यं परिमाणं च कोऽपि न जानाति" इति ।

अस्मिन् वर्षे जूनमासे युक्रेनदेशेन रूसस्य लुकोइल् इत्यस्य उपरि प्रतिबन्धाः कठिनाः कृताः, येन युक्रेनदेशस्य क्षेत्रात् कम्पनीयाः तैलस्य पारगमनपरिवहनं स्थगितम्अतः पूर्वं "मैत्री" तैलपाइपलाइनस्य दक्षिणशाखा अधिकं परिवहनं कर्तुं शक्नोति स्म११ लक्षटनम्रूसी कच्चे तैलस्य, यस्य...९,००,००० टनहङ्गरी-स्लोवाकिया-देशयोः आपूर्तिः ।

हङ्गरी-अधिकारी : यदि उज्बेक-देशस्य तैल-पारगमन-प्रकरणस्य समाधानं न भवति तर्हि प्रतिकार-उपायानां विषये विचारः भविष्यति |>>

स्लोवाकियादेशस्य प्रधानमन्त्री : यदि युक्रेनदेशस्य तैलपारगमनस्य विषयस्य समाधानं न भवति तर्हि युक्रेनदेशाय डीजलस्य आपूर्तिः स्थगिता भविष्यति>>