समाचारं

न्यूयॉर्क टाइम्स् इत्यादीनि बहवः शीर्षस्थाः समाचारजालस्थलानि SearchGPT जालक्रॉलर्-इत्येतत् अवरुद्धयन्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल्समैन् इत्यनेन ज्ञापितं यत् अगस्तमासस्य ३ दिनाङ्के विदेशीयसमाचारानुसारं 1990 तमे वर्षे...OpenAISearchGPT प्रारम्भस्य प्रायः एकसप्ताहस्य अनन्तरं केचन शीर्षस्थाः समाचारप्रकाशकाः स्पष्टं कृतवन्तः यत् ते स्टार्टअपस्य नूतनसन्धानयन्त्रेण सह किमपि सम्बन्धं न इच्छन्ति।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अन्ये च न्यूनातिन्यूनं १३ वार्ताजालस्थलानि OAI-SearchBot इति जालपुटं अवरुद्धवन्तः । इदं एकं जालक्रॉलरं यत् सूचनां अनुक्रमयति येन OpenAI SearchGPT उपयोक्तृभ्यः प्रासंगिकपरिणामान् पुनः प्राप्तुं प्रदर्शयितुं च शक्नोति ।

Originality.ai इत्यनेन एतत् सामग्रीं अनुसृत्य ज्ञातं यत् शीर्ष-१,००० वेबसाइट् प्रकाशकानां मध्ये १४ जनाः OAI-SearchBot अवरुद्धवन्तः । अस्मिन् सूचौ अन्येषु प्रकाशनेषु वाइर्ड्, द न्यूयॉर्कर्, वोग्, वैनिटी फेयर, जीक्यू च सन्ति ।

तत् किञ्चित् भ्रान्तिकं इति Originality.ai इत्यस्य मुख्यकार्यकारी अधिकारी Jon Gillham अवदत् ।

प्रकाशकाः किमर्थं तत् अवरुद्धं करिष्यन्ति इति अहं न निश्चितः इति सः बिजनेस इन्साइडर् इत्यस्मै अवदत् । "एतत् यातायातप्रकाशकाः इच्छन्ति, आवश्यकता च अस्ति।"

यदा OpenAI इत्यनेन गतसप्ताहे SearchGPT इति विमोचनं कृतम् तदा तया एतत् बोधितं यत् OAI-SearchBot इत्यनेन स्वस्य GPT-5 इत्यादीनां AI मॉडल्-प्रशिक्षणार्थं आँकडानां संग्रहणार्थं नेटवर्क् क्रॉल न भविष्यति । एतत् अनुशंसति यत् वेबसाइट् स्वामिनः नूतनानि बोट्-इत्येतत् अनुमन्यन्ते यत् ते भवतः वेबसाइट् अन्वेषणपरिणामेषु दृश्यते इति सुनिश्चितं कुर्वन्ति ।

प्रत्येकं वेबसाइट् क्रॉल कर्तुं अधिकारं विना OpenAI इत्यस्य SearchGPT सेवा Google इत्यस्य अन्वेषणयन्त्रस्य इव पूर्णा न भवेत् । बी.आइ.-इत्यनेन गिल्हम् इत्यनेन पृष्टं यत् केचन प्रमुखाः वार्ताप्रकाशकाः गूगलस्य अन्वेषण-बॉट्-इत्येतत् अवरुद्धवन्तः वा इति, सः च अवदत् यत् सः कस्यापि विषये न जानाति यत् अवरुद्धवान् इति ।

अन्वेषणयातायातस्य विषये विश्वासस्य अभावः वा शङ्का वा

OpenAI इत्यस्य GPTbot इति अन्यः जालक्रॉलरः अपि अस्ति यः AI मॉडल् प्रशिक्षणार्थं ऑनलाइन-दत्तांशं संग्रहीतुं शक्नोति । शतशः जालपुटैः तत् अवरुद्धम् अस्ति । एतस्य अधिकं अर्थः अस्ति: भवान् अन्वेषणयन्त्राणां यातायातम् इच्छति, परन्तु भवान् स्वस्य सामग्रीं दातुं न इच्छति यत् एआइ मॉडल् प्रशिक्षितुं शक्नोति यत् भवतः सह स्पर्धां कर्तुं शक्नोति।

परन्तु OpenAI वर्षाणां यावत् अनुमतिं विना ऑनलाइन-दत्तांशं संग्रहयति । यदा OpenAI वदति यत् तस्य नूतनः अन्वेषण-बोट् गुप्तरूपेण तेषां सामग्रीं AI प्रशिक्षणदत्तांशरूपेण न चोरयिष्यति, तदा प्रकाशकाः केवलं तस्मिन् विश्वासं न कुर्वन्ति?

"अहं तथैव मन्ये" इति गुइलमः अवदत् ।

अन्यः सिद्धान्तः : अद्यतनस्य अन्वेषणपरिणामाः सर्वदा उपयोक्तृन् तासु साइट्-स्थानेषु न निर्देशयन्ति ये मौलिकसामग्रीनिर्माणार्थं परिश्रमं कुर्वन्ति । नूतनस्य AI अन्वेषणयन्त्रस्य एकं लक्ष्यं उपयोक्तृभ्यः स्निपेट् दर्शयित्वा धारयितुं भवति । यदि प्रकाशकाः अन्वेषणयन्त्राणां महत्त्वपूर्णं यातायातम् न पश्यन्ति तर्हि ते स्वस्य जालक्रॉलर्-इत्येतत् किमर्थं अनुमन्यन्ते?

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​शिकायतया

गिलुमः अपि अवदत् यत् OpenAI अस्मिन् वर्षे प्रकाशकैः सह तेषां सामग्रीसंग्रहालयस्य उपयोगाय सौदान् कर्तुं व्यस्तः अस्ति। (Business Insider इत्यस्य मूलकम्पनी Axel Springer इत्यनेन एकस्मिन् सम्झौते हस्ताक्षरं कृतम् ।)

गिलुमः अजोडत् : एतत् पदानां श्रृङ्खला इति प्रतीयते यत् OpenAI इत्यस्य अभिप्रायः अस्ति, प्रथमं प्रकाशकैः सह उत्तमं सम्बन्धं निर्मातुं, एतेषु सर्वेषु सहकार्यसम्झौतेषु हस्ताक्षरं कर्तुं, ततः SearchGPT इत्यस्य घोषणां कर्तुं च।

प्रकाशकानां मध्ये सर्वाधिकं असहमतिः द न्यूयॉर्क टाइम्स् इति पत्रिका अस्ति । तया ओपनएआइ, माइक्रोसॉफ्ट इत्येतयोः विरुद्धं मुकदमा कृतः, यत् द्वयोः टेक् कम्पनीयोः उपरि आरोपः कृतः यत् तेषां कार्यस्य अवैधरूपेण उपयोगः प्रतिस्पर्धी उत्पादानाम् निर्माणार्थं कृतः अस्ति ।

द न्यूयॉर्क टाइम्स् इत्यस्य प्रवक्ता चार्ली स्टैड्ट्लैण्डर् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "अस्माकं सामग्रीं क्रॉलं कर्तुं वयं कस्यापि विशिष्टस्य बॉट् इत्यस्य अवरुद्धतां वा सीमितं वा कुर्मः इति न कृत्वा, द न्यूयॉर्क टाइम्स् इत्यनेन अस्माकं कार्यस्य जननात्मकसन्धानार्थं वा कृत्रिमार्थं वा उपयोक्तुं प्राधिकरणं नास्ति बुद्धिप्रशिक्षणप्रयोजनानि।

ओपनएआइ, माइक्रोसॉफ्ट इत्येतयोः विरुद्धं स्वस्य शिकायतया न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अन्वेषणयन्त्राणां अधिककृत्रिमबुद्धिमान् भवितुं सम्भाव्यतया प्रकाशकात् दूरं यातायातस्य चूषणस्य विषयः सम्बोधितः

"प्रतिवादी Microsoft इत्यस्य Bing अन्वेषणसूचकाङ्कस्य अपि उपयोगं कुर्वन्ति, यत् The New York Times इत्यस्य ऑनलाइन सामग्रीं प्रतिकृत्य सूचीबद्धं करोति, येन प्रतिक्रियाः उत्पद्यन्ते येषु न्यूयॉर्क टाइम्स् लेखानाम् शब्दशः अंशाः विस्तृताः सारांशाः च सन्ति" इति प्रकाशकः शिकायतया लिखितवान् पारम्परिकाः अन्वेषणयन्त्राणि किं प्रत्यागच्छन्ति इति अपेक्षया विस्तृतम्। प्रतिवादीनां साधनानि द न्यूयॉर्क टाइम्स् इत्यस्मात् अनुमतिं वा प्राधिकरणं वा विना न्यूयॉर्क टाइम्स् सामग्रीं परोक्ष्यन्ति, पाठकैः सह द टाइम्स् इत्यस्य सम्बन्धं बाधन्ते, हानिं च कुर्वन्ति, तथा च द न्यूयॉर्क टाइम्स् इत्यस्य सदस्यता, अनुज्ञापत्रं, विज्ञापनं, सम्बद्धराजस्वं च वंचयन्ति

OpenAI इत्यनेन अद्यापि टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता।