समाचारं

इलियट्, वालस्ट्रीट्-नगरस्य शीर्ष-हेज-फण्ड् : कृत्रिमबुद्धिः अतिप्रचारिता अस्ति तथा च एनवीडिया बुदबुदायां अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुक्रवासरे मीडिया-रिपोर्ट्-अनुसारं वालस्ट्रीट्-नगरस्य शीर्ष-हेज-फण्ड् इलियट्-मैनेजमेण्ट्-संस्थायाः निवेशकग्राहकानाम् कृते उक्तं यत् बृहत्-प्रौद्योगिकी-विशालकायः विशेषतः एनविडिया-इत्येतत् बुदबुदायां वर्तते तथा च कृत्रिम-बुद्धि-प्रौद्योगिक्याः कारणात् यत् तेषां शेयर-मूल्यानि हिंसक-वृद्धिं कृतवन्तः, तस्याः अतिप्रचारः कृतः इति।

कृत्रिमबुद्धेः विषये इलियट् इत्यस्य नकारात्मकदृष्टिकोणाः निम्नलिखितरूपेण सन्ति ।

अनेकाः एप्स् प्राइम टाइम् कृते सज्जाः न सन्ति। एआइ इत्यस्य बहवः कथिताः उपयोगाः कदापि व्यय-प्रभाविणः न भविष्यन्ति, वास्तवतः कदापि सम्यक् कार्यं न करिष्यन्ति, अत्यधिकं ऊर्जां उपभोगं करिष्यन्ति, अथवा अविश्वसनीयाः सिद्धाः भविष्यन्ति
एतावता कृत्रिमबुद्धिः उत्पादकतायां प्रतिज्ञातं नाटकीयं लाभं प्रदातुं असफलतां प्राप्तवती अस्ति । सभायाः टिप्पणीनां सारांशं, प्रतिवेदनानि जनयितुं, सङ्गणकसङ्केतीकरणे सहायतां च विहाय अन्यः व्यावहारिकः उपयोगः अल्पः अस्ति ।
कृत्रिमबुद्धिः वस्तुतः एकः सॉफ्टवेयरः अस्ति यः एतावता प्रचारस्य अनुरूपं मूल्यं न प्रदत्तवान् ।

माइक्रोसॉफ्ट, मेटा, अमेजन इत्यादीनां कम्पनयः अन्तिमेषु मासेषु कृत्रिमबुद्धेः आधारभूतसंरचनायाः निर्माणार्थं दशकशः कोटिरूप्यकाणि व्यययन्ति, तस्य धनस्य अधिकांशं एनवीडिया-संस्थायाः कृते गच्छति इदानीं एनवीडिया इत्यस्य बहवः बृहत्तमाः ग्राहकाः अपि स्वकीयानि चिप्स् विकसयन्ति । इलियट् इत्यनेन एतत् प्रश्नं कृतम् यत्,बृहत्-टेक्-कम्पनयः एनवीडिया-संस्थायाः जीपीयू-इत्येतत् बृहत्-मात्रायां क्रीणन्ति इति शङ्का वर्तते ।

इलियट् पत्रे ग्राहकेभ्यः अवदत् यत् सः सेवेन् सिस्टर्स् इत्यादीनां बबल स्टॉक् इत्यस्य बहुधा परिहारं कृतवान् अस्ति। नियामकदाखिलेषु ज्ञायते यत् मार्चमासस्य अन्ते इलियट् एनवीडिया इत्यत्र केवलं लघुपदं धारयति स्म, यस्य मूल्यं प्रायः ४५ लक्षं डॉलरं भवति स्म । यथा कदा विपण्यबुद्बुदः स्फुटति इति विषये इलियट् अवदत् यत् यदि एनवीडिया दुर्बलपरिणामान् प्रकाशयति शापं च भङ्गयति तर्हि बुदबुदाः विस्फोटयितुं शक्नुवन्ति।

यद्यपि सः दर्शितवान् यत् बृहत् प्रौद्योगिक्याः भण्डाराः बुलबुलासु गभीराः सन्ति तथापि इलियट् उच्च-उत्थान-बृहत्-प्रौद्योगिकी-सञ्चयानां शॉर्ट्-करणस्य विषये अपि सावधानः अभवत्, एतेषां स्टॉकानां शॉर्ट् करणं "आत्महत्या-व्यवहारः" भवितुम् अर्हति इति

इलियट् इत्यनेन तस्य विषये किमपि वक्तुं अनागतम् । प्रायः ७० अरब डॉलरस्य सम्पत्तिं प्रबन्धयति इति इलियट् मैनेजमेण्ट् इत्यस्य स्थापना १९७७ तमे वर्षे अरबपतिः पौल् सिङ्गर् इत्यनेन कृता । अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः प्रदर्शनं प्रायः ४.५% लाभः आसीत्, तस्य प्रारम्भात् वर्षद्वये एव धनहानिः अभवत् ।

पूर्वं निवेशकाः जननात्मककृत्रिमबुद्धेः क्षमतायाः विषये उत्साहिताः आसन् इति कारणेन अमेरिकीचिप्-स्टॉक्स् उच्छ्रिताः अभवन् यतः एनवीडिया बृहत्-परिमाणस्य कृत्रिम-बुद्धि-प्रणालीनां निर्माणाय, परिनियोजनाय च आवश्यकानां शक्तिशालिनां प्रोसेसराणां विपण्यां वर्चस्वं धारयति परन्तु एतादृशेषु स्टॉकेषु वृद्धिः स्थगितवती यतः विपण्यं चिन्तयति यत् बृहत्कम्पनयः कृत्रिमबुद्धौ निरन्तरं निवेशं करिष्यन्ति वा इति।

कृत्रिमबुद्धौ निवेशस्य स्थायित्वस्य विषये चिन्ता वालस्ट्रीट्-नगरं व्याप्तं वर्तते, एनवीडिया-शेयराः जून-मासस्य अन्ते सर्वकालिक-उच्च-स्तरात् २०% अधिकं न्यूनाः अभवन्, यदा कम्पनी संक्षेपेण ३.३ खरब-डॉलर्-मूल्येन विश्वस्य बहुमूल्यं कम्पनी अभवत्

तीक्ष्णसुधारस्य अभावेऽपि एनवीडिया अस्मिन् वर्षे शुक्रवासरस्य समापनपर्यन्तं प्रायः १२०% अधिकं वर्धते, गतवर्षस्य आरम्भात् ६००% अधिकं च।

वालस्ट्रीट् इन्साइट्-जालस्थले एकः लेखः दर्शितवान् यत् अस्मात् वित्तीय-रिपोर्टिंग्-ऋतुतः गूगल-माइक्रोसॉफ्ट-अमेजन-योः वित्तीय-रिपोर्ट्-मध्ये क्रमशः "विफलता" अभवत् यतः गूगल-माइक्रोसॉफ्ट्-योः स्टॉक्-मूल्यानि पतितानि ८% अधिकं, अमेजनः च एकस्मिन् दिने प्रायः ९% न्यूनीकृतः, यत् सूचयति यत् वालस्ट्रीट् इत्यस्य विश्वासः अस्ति यत् एआइ-इत्यत्र धनं व्यययित्वा फलं प्राप्स्यति । यथा व्यापारः जनरेटिव एआइ इत्यस्मात् सर्वाधिकं स्पष्टतया लाभं प्राप्नोति, द्वितीयत्रिमासे त्रयाणां दिग्गजानां क्लाउड् कम्प्यूटिङ्ग् विभागाः ठोसरूपेण वर्धिताः, परन्तु एतत् निवेशकानां मनः प्रसन्नं कर्तुं पर्याप्तं नासीत्, ये डाटा सेण्टर्षु अन्येषु एआइ आधारभूतसंरचनेषु च विशालनिवेशं द्रष्टुं अधिकाधिकं उत्सुकाः सन्ति निवेशः ।

बार्क्लेज इत्यनेन अपि अद्यैव सूचितं यत् "FOMO" (अतिगमनस्य भयम्) इति भावना २००० तमे वर्षे अन्तर्जालबुद्बुदे सर्वाधिकं सजीवरूपेण प्रदर्शिता, अद्यतनस्य एआइ क्षेत्रे च इतिहासः पुनरावृत्तिः भवति स्यात् "एआइ-इत्यत्र धनव्ययः" इति प्रमुखकम्पनीनां "FOMO" तथापि आगामिवर्षे केचन जनाः पश्चात्तापं करिष्यन्ति इति अपेक्षा अस्ति, परन्तु दीर्घकालं यावत् अद्यापि प्रारम्भिकाः दिवसाः एव सन्ति ।