समाचारं

गूगल क्रोम ब्राउजर् ३ AI कौशलं परिचययति: वृत्तचयनसन्धानम् इत्यादयः।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् गूगलेन अगस्तमासस्य प्रथमे दिने एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र अन्तर्जाल-ब्राउजर्-मध्ये उपयोक्तृणां सहायार्थं क्रोम-ब्राउजर्-मध्ये त्रीणि नूतनानि एआइ-विशेषतानि प्रवर्तयितुं घोषितम्

"वृत्त अन्वेषण" कार्य

गूगलस्य एआइ-विशेषता "Circle Search" इति पूर्वं Samsung Galaxy S24 श्रृङ्खलायां मोबाईल-फोनेषु प्रकटितम् अस्ति, अधुना च एतत् विशेषता क्रोम-ब्राउजर-क्रोमओएस-प्रचालन-प्रणाल्यां च अवतरत् IT Home आधिकारिकं प्रदर्शनस्य विडियो निम्नलिखितरूपेण संलग्नं करोति।

Chrome ब्राउजर् मध्ये उपयोक्तारः " " उद्घाटयितुं शक्नुवन्ति ।गूगल लेन्स इत्यस्य उपयोगेन अन्वेषणं कुर्वन्तु” विकल्पेन वर्तमानट्याब् न त्यक्त्वा यत्किमपि उपयोक्तारः जालपुटे पश्यन्ति तत् चयनं, अन्वेषणं, प्रश्नोत्तरं च सुलभं करोति ।


उपयोक्ता वस्तु चयनं कृत्वा सः पार्श्वफलके दृश्यमेलनपरिणामान् पश्यति । ततः उपयोक्तारः वर्णस्य, ब्राण्डस्य, अन्यविवरणानां वा आधारेण स्वस्य अन्वेषणं परिष्कृत्य, अथवा विषयस्य विषये अधिकं ज्ञातुं अनुवर्तनप्रश्नान् पृच्छितुं शक्नुवन्ति ।

विभिन्नजालस्थलेभ्यः उत्पादानाम् तुलनां कर्तुं Tab Compare इति सुविधायाः उपयोगं कुर्वन्तु

इदं कार्यं मुख्यतया ऑनलाइन-शॉपिङ्ग्-परिदृश्यानां कृते उद्दिश्यते, यत् उपयोक्तारः उत्पादानाम् तुलनायां ट्याब्-अग्रे-पश्चात् परिवर्तनं विना एकस्मिन् पृष्ठे भिन्न-भिन्न-उत्पादानाम् तुलनां कर्तुं शक्नुवन्ति

आगामिषु सप्ताहेषु अमेरिके एतत् विशेषता उपलब्धं भविष्यति, पश्चात् अधिकविपण्येषु प्रसारितं भविष्यति।


यथा, कश्चन उपयोक्ता आगामियात्रायाः कृते नूतनं Bluetooth पोर्टेबल स्पीकरं अन्विष्यति, परन्तु उत्पादविवरणं समीक्षा च भिन्नपृष्ठेषु जालपुटेषु च विकीर्णाः सन्ति

एतत् कार्यं उत्पादविनिर्देशान्, कार्याणि, मूल्यानि, रेटिंग् च एकस्मिन् ट्याब् मध्ये एकीकृत्य उपयोक्तृभ्यः ट्याब्-अन्तहीनतया स्विच् कर्तुं आवश्यकता नास्ति, अतः ते सहजतया तुलनां कर्तुं, सूचितनिर्णयान् कर्तुं च शक्नुवन्ति ।

ब्राउजिंग् इतिहासं पुनः प्राप्तुम्

Chrome इत्यस्य इतिहासः पूर्वमेव भवन्तं तानि साइट्-स्थानानि अन्वेष्टुं साहाय्यं कर्तुं शक्नोति यत् भवन्तः ज्ञातवन्तः यत् भवन्तः गतवन्तः, परन्तु न रक्षन्ति, पुनः कथं गन्तुं न स्मर्यन्ते, अधुना पुनः गन्तुम् इच्छन्ति।


आगामिषु सप्ताहेषु अमेरिकादेशे आरभ्य उपयोक्तारः कृत्रिमबुद्धेः साहाय्येन पूर्वं गतानि जालपुटानि अधिकप्राकृतिकरूपेण, संभाषणात्मकरूपेण अन्वेष्टुं शक्नुवन्ति।

यथा, "गतसप्ताहे मया दृष्टं तत् आइसक्रीम-दुकानं किम् आसीत्?"