समाचारं

अमेरिका-रूस-देशयोः कैदीनां आदान-प्रदानं भवति!पुटिन् राष्ट्रपतिस्य सम्मानरक्षकं तस्य अभिवादनाय विमानस्थानकं प्रति आनयत्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज नेटवर्क् इत्यस्य अनुसारं अगस्तमासस्य प्रथमे दिने स्थानीयसमये अमेरिका-रूस-देशयोः तुर्की-राजधानी-अङ्कारा-नगरे बृहत्-प्रमाणेन कैदी-विनिमय-कार्यक्रमः अभवत्

समाचारानुसारं रूसदेशेन अमेरिकादेशेन अनुरोधिताः १६ कर्मचारिणः मुक्ताः, येषु पूर्वः अमेरिकी-समुद्री-सैनिकः पौल-व्हेलन्, वालस्ट्रीट्-पत्रिकायाः ​​संवाददाता इवान्-गेर्श्कोविच् च सन्ति, तथा च अमेरिका-देशेन जर्मनी-पोलैण्ड्-इत्यादिभिः देशैः सह समन्वयः कृतः , अष्टौ निरुद्धाः रूसीनागरिकाः मुक्ताः

सोवियतसङ्घस्य पतनस्य अनन्तरं अमेरिका-रूसयोः मध्ये एषः बृहत्तमः कैदी-आदान-प्रदानः अस्ति । अमेरिकीराष्ट्रपतिः जो बाइडेन् कैदीनां आदानप्रदानं "कूटनीतिकं पराक्रमम्" इति उक्तवान्, "एवं सौदानां कृते कठिननिर्णयानां आवश्यकता वर्तते" इति च अवदत् । रूसीसङ्घीयसुरक्षासेवायाः जनसम्पर्ककेन्द्रेण उक्तं यत् अनेकेषु नाटोदेशेषु निरुद्धाः कारागारेषु च स्थापिताः अष्टौ रूसीनागरिकाः रूसदेशं प्रत्यागताः।

ग्लोबल नेटवर्क् इत्यनेन उद्धृतस्य TASS इति समाचारसंस्थायाः अनुसारं पुटिन् इत्यनेन मास्कोनगरस्य व्नुकोवो २ विमानस्थानके अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये पाश्चात्यदेशेषु निरुद्धानां रूसीनां अभिवादनं कृतम्।

समाचारानुसारं मुक्ताः रूसीजनाः अपि रेड कार्पेट् स्वागतं प्राप्तवन्तः, स्वागतसमारोहे राष्ट्रपतिरक्षकस्य सम्मानरक्षकस्य प्रायः ४० सदस्याः अपि उपस्थिताः आसन् यदा रूसीजनाः अवतरितुं आरब्धवन्तः तदा पुटिन् तेषां स्वागतं हस्तप्रहारेन वा आलिंगनेन वा कृतवान् । पश्चात् पुटिन् विमानस्थानके रूसीजनानाम् सम्बोधनं कृतवान् ।

"प्रथमं सर्वेभ्यः मातृभूमिं प्रति प्रत्यागमने अभिनन्दनं कर्तुम् इच्छामि।"विमानस्थानके मुक्तजनानाम् कृते पुटिन् अवदत् यत् - "भवतः शपथस्य, कर्तव्यस्य, मातृभूमिस्य च प्रति निष्ठायाः कृते अहं भवन्तं धन्यवादं दातुम् इच्छामि। मातृभूमिः स्मरिष्यति you all the time." पुटिन् इत्यनेन अपि उक्तं यत् प्रासंगिककर्मचारिभ्यः राष्ट्रियपदकानि प्रदत्तानि भविष्यन्ति।

रूसस्य रक्षामन्त्री बेलोसोवः, रूसस्य संघीयसुरक्षासेवानिदेशकः बोर्ट्निकोवः च अस्य आयोजनस्य सहभागिनः आसन् ।