समाचारं

भारतं रूसं च "उत्तमव्यापारं कर्तुम्" इच्छन्ति, अमेरिकादेशः च निश्चलतया उपविष्टुं न शक्नोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतं रूसदेशेन सह आर्थिकसम्बन्धं सुदृढं कर्तुं प्रयतते। सद्यः एव आयोजिते १४ तमे ब्रिक्स-आर्थिक-व्यापार-मन्त्रि-सभायाः समये भारतीय-वाणिज्यमन्त्री, रूस-देशस्य आर्थिक-विकास-मन्त्री च मुख्यतया द्विपक्षीय-व्यापार-विषयेषु चर्चां कर्तुं द्विपक्षीय-समागमं कृतवन्तौ सीसीटीवी न्यूज इत्यस्य अनुसारं २०३० तमे वर्षे रूस-भारत-व्यापारस्य परिमाणं १०० अरब अमेरिकी-डॉलर् यावत् वर्धयितुं द्वयोः देशयोः लक्ष्यं निर्धारितम् अस्ति । तस्य प्रतिक्रियारूपेण अमेरिकादेशेन "कठोरवचनानि प्रेषितानि" इति ।

विशेषज्ञाः मन्यन्ते यत् रूस-युक्रेन-सङ्घर्षस्य अनन्तरं भारत-रूस-व्यापारस्य महती वृद्धिः अभवत्, यस्य प्रभावः भारतीय-अर्थव्यवस्थायां सकारात्मकः अभवत्, अमेरिकी-प्रतिबन्धानां कार्यान्वयनम् अपि कठिनं भवितुम् अर्हति

तैलं केन्द्रं भवति

रूस-भारतयोः योजना अस्ति यत् २०३० तमे वर्षे द्वयोः देशयोः मध्ये व्यापारं १०० अरब अमेरिकी-डॉलर्-पर्यन्तं वर्धयिष्यते, यत् वर्तमानस्य ६६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षया प्रायः ५०% अधिकम् अस्ति । रूस-युक्रेन-सङ्घर्षात् पूर्वं एषा संख्या बहु अल्पा आसीत् । तेषु द्वयोः देशयोः व्यापारस्य परिमाणस्य उदयस्य मुख्यः स्रोतः तैलव्यापारः अस्ति ।

फुडान विश्वविद्यालयस्य दक्षिण एशिया अनुसन्धानकेन्द्रस्य उपनिदेशकः लिन् मिनवाङ्गः विदेशीयतैलस्य उपरि भारतस्य निर्भरता ८०% अधिकं भवति इति दर्शितवान् । रूस-युक्रेन-सङ्घर्षात् पूर्वं भारतेन मध्यपूर्वदेशात्, अमेरिकादेशात् च तैलं क्रीतवान्, ततः परं भारतं रूसदेशं प्रति गत्वा यूरोप-अमेरिकादेशयोः निर्यातं कृतवान् । "रूसदेशात् सस्तेन तैलस्य क्रयणं महङ्गानि, विदेशीयविनिमयस्य च अभावं च नियन्त्रयितुं भारताय महत् लाभं जनयति, अतः सः स्वस्य आयातपरिमाणस्य विस्तारं निरन्तरं करिष्यति।"

परन्तु २०२२ तमे वर्षात् आरभ्य रूसदेशं प्रति भारतस्य निर्यातस्य वृद्धिः कष्टेन एव अभवत् । व्यापारसन्तुलनं कथं प्राप्तुं शक्यते इति इदानीं द्वयोः देशयोः अध्ययनस्य आवश्यकता वर्तते। भारतस्य वाणिज्यमन्त्री सुनीलबस्वारः अवदत् यत् भारतसर्वकारः रूसदेशं प्रति विपण्यप्रवेशस्य विस्तारं कर्तुं प्रयतते तथा च रूसदेशाय निर्यातं वर्धयितुं लक्ष्यं कृत्वा द्विपक्षीयव्यापारस्य रुप्यकेषु निपटनं प्रोत्साहयितुं प्रयतते।

लिन् मिन्वाङ्गस्य मते भारतात् वस्तूनि क्रेतुं रूसस्य प्रचारार्थं भारतस्य अधिकं "मुक्तं" भवितुम् आवश्यकं, पश्चिमस्य भावनानां विषये "अतिचिन्ता" न भवितुम् आवश्यकम्। "मूलतः पक्षद्वयं केवलं अधिकव्यापारमात्रायाः माध्यमेन एव व्यापारसन्तुलनं प्राप्तुं शक्नोति।" सम्प्रति रूसदेशः भारतस्य चतुर्थः बृहत्तमः व्यापारिकः भागीदारः अभवत् ।

"सन्तुलित कूटनीति" प्रवर्धन।

अनेकमाध्यमेषु उक्तं यत् भारतस्य प्रधानमन्त्री मोदी अगस्तमासे युक्रेनदेशस्य भ्रमणं कर्तुं शक्नोति। केवलं गतमासे एव मोदी रूस-युक्रेन-योः संघर्षस्य अनन्तरं प्रथमवारं रूस-देशस्य यात्रां कृतवान् । भारतस्य विदेशमन्त्री एस जयशङ्करः रूस-युक्रेन-देशयोः सह मध्यस्थताप्रयासान् वर्धयिष्यामि इति अवदत् ।

रूस-भारतयोः वर्षेषु ठोसः सम्बन्धः अस्ति ।

भारतस्य रूसस्य च सहकार्यं कृत्वा अमेरिका असन्तुष्टः अस्ति तया न केवलं चिन्ता प्रकटिता, अपितु भारतीयबैङ्कान् अपि चेतवति यत् रूसीसैन्यव्यापारे सम्बद्धाः वित्तीयसंस्थाः अमेरिकीवित्तीयव्यवस्थायां प्रवेशं नष्टं कर्तुं शक्नुवन्ति। अमेरिकी-विदेश-उपसचिवः कैम्पबेल् इत्यनेन पूर्वं उक्तं यत् रूस-देशेन सह भारतस्य सम्बन्धेन अमेरिकी-भारत-तकनीकी-सहकार्यं प्रभावितम् अस्ति ।

अमेरिकादेशस्य कठोरस्थितेः सम्मुखे भारतेन उक्तं यत् सः स्वस्य "रणनीतिकस्वतन्त्रतायाः" मूल्यं ददाति इति । लिन् मिनवाङ्ग इत्यनेन सूचितं यत् भारतीयकूटनीतिस्य एतत् विशिष्टं वैशिष्ट्यम् अस्ति यत् सर्वतः एकं निश्चितं स्थानं धारयितुं रूक्षं संतुलनं च निर्वाहयति। "भारतस्य 'रणनीतिकस्वायत्तता' इत्यस्य अर्थः अस्ति यत् कदापि लचीलतां निर्वाहयितुम्।"

पूर्वं भारतेन बहुधा रूसनिर्मितस्य एस-४०० "ट्रायम्फ्" वायुरक्षाप्रणालीनां क्रयणस्य घोषणा कृता, अमेरिकादेशः अपि प्रतिबन्धानां धमकीम् अयच्छत्, परन्तु तस्य अनुवर्तनं न कृतम् इति निष्पन्नम् "अमेरिकादेशः अपि भारतस्य हानिम् अनुभवति" इति लिन् मिनवाङ्गः अवदत् यत्, "भारतस्य परिमाणेन सह कोऽपि तस्य उपरि सहजतया आक्रमणं न करिष्यति" इति ।

विश्लेषकाः सूचितवन्तः यत् भारतस्य अमेरिकादेशे गुप्तः अविश्वासः भारत-अमेरिका-सम्बन्धेषु बाधां जनयति इति प्रमुखं कारकम् अस्ति । भारतं पश्चिम-रूसयोः मध्ये "सन्तुलितं कूटनीतिं" अनुसरणं कर्तुं आशास्ति, परन्तु मोदी-महोदयस्य तृतीयकार्यकालस्य मध्ये पाश्चात्य-प्रभावस्य दबावस्य च सामना कृत्वा भारतस्य सामरिक-स्वायत्तता-स्थानं कथं संकुचितं न भवति इति सुनिश्चितं कर्तव्यं इति प्रमुखा आव्हानं भविष्यति |. Xinmin Evening News संवाददाता वांग जियाये