समाचारं

अमेरिकीमाध्यमाः : अमेरिकी-अधिकारिणः वदन्ति यत् अमेरिकी-सर्वकारः निश्चिन्तः अस्ति यत् इरान् हनीयेह-हत्यायाः प्रतिकाररूपेण इजरायल्-देशे आक्रमणं कर्तुं सज्जः अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Reporter Li Ziyu] अमेरिकी Axios News Network इत्यस्य अगस्तमासस्य प्रथमदिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं त्रयः अमेरिकी अधिकारिणः मीडियाभ्यः अवदन् यत् बाइडेन् प्रशासनं विश्वसिति यत् प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य ( हमास) पोलिट्ब्यूरो इस्माइल हनीयेहस्य हत्या तेहराननगरे जुलैमासस्य ३१ दिनाङ्के अभवत्, ततः सः अवदत् यत् इरान् प्रतियुद्धस्य सज्जतां करोति इति।

३१ जुलै दिनाङ्के स्थानीयसमये ईरानीजनाः तेहरानविश्वविद्यालये विरोधप्रदर्शने भागं ग्रहीतुं हनीयेहस्य छायाचित्रं धारयन्ति स्म Photo from foreign media

प्रतिवेदनानुसारं अमेरिकी-अधिकारिणः अवदन् यत् ते अपेक्षां कुर्वन्ति यत् इराणस्य प्रतिकारात्मकानि कार्याणि इजरायल्-देशे एप्रिल-मासस्य १३ दिनाङ्के कृतस्य आक्रमणस्य सदृशानि भविष्यन्ति, सम्भवतः बृहत्तरं, लेबनान-हिजबुल-सङ्घः अपि सम्मिलितः भवितुम् अर्हति

पूर्वमाध्यमानां समाचारानुसारं एप्रिलमासस्य १३ दिनाङ्के स्थानीयसमये इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन एकं वक्तव्यं प्रकाशितम् यत् इजरायलस्य अनेकानाम् अपराधानां प्रतिक्रियारूपेण, यत्र सीरियादेशे ईरानीदूतावासस्य वाणिज्यदूतावासस्य उपरि आक्रमणं, अनेकेषां ईरानीसैनिकानाम् मृत्युः च अस्ति कार्मिकाः, ईरानी इस्लामिकक्रांतिकारी गार्डकोर् इत्यनेन शस्त्राणि उपकरणानि च Man-machine इत्यस्य उपयोगः कृतः तथा च इजरायले कतिपयेषु लक्ष्येषु क्षेपणास्त्रप्रहाराः कृताः

एक्सिओस् न्यूज नेटवर्क् इत्यनेन ज्ञापितं यत् अमेरिकी-अधिकारिणा उक्तं यत् अमेरिकी-गुप्तचर-संस्थाः ३१ जुलै-दिनाङ्के स्पष्टचिह्नानि प्राप्तुं आरब्धवन्तः यत् इरान् प्रतिकारात्मक-कार्याणि करिष्यति इति। अमेरिकी-अधिकारिणः द्वे अवदन् यत् इजरायल्-देशे आक्रमणस्य समन्वयं कर्तुं सज्जतां च कर्तुं इरान्-देशः तस्य "प्रॉक्सी" च कतिपयान् दिवसान् यावत् समयः भवितुं शक्नोति ।

प्रतिवेदनानुसारम् अन्यः अमेरिकी-अधिकारी अवदत् यत् पञ्चदश-पक्षः, अमेरिकी-केन्द्रीय-कमाण्ड् च एप्रिल-मासे इरान्-देशेन इजरायल्-आक्रमणात् पूर्वं यथा सज्जतां कुर्वन्ति स्म, तथैव सज्जतां कुर्वन्ति अधिकारी अवदत् यत् सज्जतायां खाड़ी, पूर्वभूमध्यसागरे, लालसागरे च अमेरिकीसैन्यसम्पत्तयः सन्ति। आगामिदिनानि कठिनानि भविष्यन्ति इति वयं अपेक्षामहे इति अधिकारी अवदत्। तदतिरिक्तं इजरायलस्य एकः वरिष्ठः अधिकारी अवदत् यत् इजरायलस्य गुप्तचरसेवाः अपेक्षां कुर्वन्ति यत् इरान् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं करिष्यति इति।

एक्सिओस् न्यूज नेटवर्क् इत्यनेन उल्लेखितम् यत् इजरायलस्य सैन्यप्रवक्ता डैनियल हगारी अगस्तमासस्य प्रथमे दिने पत्रकारसम्मेलने अवदत् यत् इजरायलस्य अन्तर्राष्ट्रीयसहभागिनः अस्मिन् क्षेत्रे स्वसैनिकाः सुदृढाः कृतवन्तः येन इजरायलस्य सम्भाव्य आक्रमणानां प्रतिक्रियायां सहायता भवति। तदतिरिक्तं अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् इत्यनेन उक्तं यत् मध्यपूर्वे बृहत्तरपरिमाणस्य युद्धस्य जोखिमः अद्यापि वर्तते, तथा च बाइडेन् प्रशासनं बृहत्तरपरिमाणस्य युद्धस्य निवारणार्थं, तस्य... कूटनीतिकसाधनद्वारा स्थितिः।

पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्मिन् दिने तेहराननगरे हनियेहस्य हत्या अभवत्। ३१ जुलै दिनाङ्के स्थानीयसमये सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू दूरदर्शने भाषणं कृतवान् । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् प्रायः पञ्चनिमेषान् यावत् सः हनीयेहस्य हत्यायाः उल्लेखं न कृतवान्, परन्तु लेबनानदेशस्य हिज्बुल-सङ्घस्य सेनापतिस्य शुकुर्-इत्यस्य मृत्योः उल्लेखं कृतवान् रायटर्-पत्रिकायाः ​​अनुसारं नेतन्याहू इत्यनेन उक्तं यत् इजरायल्-देशेन विगतदिनेषु “ईरानी-प्रॉक्सी-जनानाम् उपरि विनाशकारी आघातः” कृतः ।

न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण एतस्य विषये ज्ञातानां त्रयाणां ईरानी-अधिकारिणां उद्धृत्य जुलै-मासस्य ३१ दिनाङ्के उक्तं यत् तेहरान-नगरे हनियेह-हत्यायाः प्रतिकाररूपेण इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यनेन इजरायल्-विरुद्धं प्रत्यक्ष-प्रहारस्य आदेशः दत्तः इति वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​३१ जुलै-दिनाङ्के उक्तं यत् खामेनी-इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् हनीयेहस्य मृत्योः प्रतिशोधः "अस्माकं दायित्वम्" इति । इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन चेतावनी दत्ता यत् कोऽपि प्रतिकारः "कठोरः कष्टप्रदः च" भविष्यति इति । सीएनएन-पत्रिकायाः ​​अनुसारं लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः अगस्त-मासस्य प्रथमे दिने भाषणे अवदत् यत् "इजरायल-देशः न अवगच्छति यत् सः रक्तरेखां लङ्घितवान्" इति ।

“इजरायलस्य शत्रुद्वयं मारितम्, येन मध्यपूर्वं बृहत्तरस्य युद्धस्य कगारं यावत् धकेलितम्” इति अमेरिकी-वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​शीर्षके अन्तर्राष्ट्रीयसमुदायस्य चिन्ता प्रकटिता न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रकाशितं यत् इराणस्य नेतारः इजरायल्-देशे प्रत्यक्षतया आक्रमणं कर्तुं आदेशं दत्तवन्तः, परन्तु इरान्-देशः कियत् प्रबलतया प्रतिक्रियां दास्यति वा पुनः समायोजनं करिष्यति वा इति अस्पष्टम् अस्ति एतावता इजरायल्-देशः हनियेहस्य वधस्य उत्तरदायित्वं न स्वीकृतवान् । यद्यपि इरान्-राज्यस्य बृहत्-प्रमाणेन युद्धस्य आरम्भस्य अभिप्रायः नास्ति इति मन्यते तथापि विश्लेषकाः चेतयन्ति यत् "प्रत्येकं वर्धनं वस्तुनि नियन्त्रणात् बहिः गमनस्य जोखिमं वर्धयति" इति मध्यपूर्वस्य बहवः माध्यमाः मन्यन्ते यत् विद्यमानं क्षेत्रीयसन्तुलनं बाधितं जातम् अस्ति तथा च हनीयेहस्य मृत्युः व्यापकं भूराजनीतिकं अशान्तिं जनयितुं शक्नोति इति। "मध्यपूर्वं चट्टानस्य धारात् निवृत्तं भवितुमर्हति" इति ब्रिटिश-"इकोनॉमिस्ट्"-पत्रिकायाः ​​लेखः प्रकाशितः यत् एतत् लक्ष्यं प्राप्तुं अद्यापि गाजा-देशे युद्धविरामं प्राप्तुं आरभ्यत इति