समाचारं

१५ वर्षीयः बालिका तृतीयपरिक्रमे सर्फिंग्-क्रीडां त्यक्त्वा अस्मिन् स्पर्धायां चीनस्य उत्तमं ओलम्पिक-परिणामं प्राप्तवती

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम ९ वर्षाणां पूर्वं कदापि समुद्रं न दृष्टम्, अहं च १५ वर्षे ओलम्पिकसर्फिंग् स्पर्धायां भागं गृहीतवान्।" अगस्तमासस्य द्वितीये दिने प्रातःकाले बीजिंगसमये पेरिस्-ओलम्पिक-क्रीडायां महिलानां सर्फिंग्-प्रतियोगितायाः तृतीयः दौरः आयोजितः आसीत्, अमेरिकी-प्रियायाः कैरोलिन् मार्क्स्-इत्यस्याः विरुद्धं सामना अभवत्, परन्तु दुर्भाग्येन सः स्थगितवान् १५ वर्षीयः याङ्ग सिकी प्रथमा चीनीयः सर्फरः अस्ति यः अस्मिन् स्पर्धायां चीनस्य सर्वोत्तमः ओलम्पिकपरिणामं निर्मितवती अस्ति ।


▲याङ्ग सिकी इत्यस्य मेलपर्दे अगस्तमासस्य २ दिनाङ्के

पेरिस्-ओलम्पिक-क्रीडायां भागं गृह्णन्तः ४८ पुरुष-महिला-सर्फर-क्रीडकानां मध्ये याङ्ग-सिकी-इत्येतत् कनिष्ठतमः अस्ति । तृतीयपक्षे याङ्ग सिकी इत्यस्य कुलः स्कोरः १.६३, अमेरिकनक्रीडकस्य कैरोलिन् मार्क्स् इत्यस्य कुलः स्कोरः ६.९३ च आसीत् । सर्फिंग्-कार्यक्रमस्य स्पर्धायाः नियमाः सन्ति : ३० निमेषेषु द्वौ क्रीडकौ असीमितवारं तरङ्गं ग्रहीतुं शक्नुवन्ति, तथा च द्वयोः क्रियायोः सर्वोच्चाङ्काः अन्तिमाङ्करूपेण एकत्र योजिताः भवन्ति अन्ते याङ्ग सिकी शीर्ष ८ मध्ये प्रवेशस्य अवसरं त्यक्तवान् ।


▲अन्तर्राष्ट्रीय ओलम्पिकसमितेः आधिकारिकवेइबो इत्यस्य अनुसारं प्रतियोगितायाः समये याङ्ग सिकी इत्यस्य फोटो

रेड स्टार न्यूजस्य संवाददाता साक्षात्कारात् ज्ञातवान् यत् याङ्ग सिकी इत्यस्य जन्म यिमेन् टाउन, हुइली सिटी, लिआङ्गशान् प्रान्तस्य ग्राम्यपरिवारे अभवत् सा प्रथमवारं एकमासाधिकं यावत् जूडो शिक्षितवती, अनन्तरं तस्याः मातुलः तस्याः अनुशंसा कियोन्घाई समुद्रीक्रीडाविद्यालये अकरोत् सिचुआन प्रान्त। जलविद्यालये प्रवेशं कृत्वा याङ्ग सिकी नौकायानस्य अभ्यासं कृतवान्, अनन्तरं सर्फिंग्-क्रीडायां प्रवृत्तः, ततः परं सः अस्मिन् क्रीडनेन सह सम्बद्धः अस्ति । ९ वर्षे सर्फिंग् आरब्धस्य पूर्वं सा कदापि समुद्रं न दृष्टवती आसीत् ।


▲अन्तर्राष्ट्रीय ओलम्पिकसमितेः आधिकारिकवेइबो इत्यस्य अनुसारं सर्फिंग् प्रतियोगितायां याङ्ग सिकी इत्यस्य फोटो

याङ्ग सिकी प्रायः अतीव कठिनतया प्रशिक्षणं करोति, तस्याः पीताः केशाः दीर्घकालं सूर्यस्य संपर्कात् समुद्रजलस्य जंगस्य च कारणेन भवन्ति । २०१९ तमे वर्षे याङ्ग सिकी राष्ट्रियदले प्रवेशं प्राप्य बहुवारं राष्ट्रियविजेतृत्वं प्राप्तवान् । अस्मिन् वर्षे मार्चमासे प्वेर्टोरिकोनगरे विश्वसर्फिंग्-प्रतियोगितायां चीनीय-सर्फिंग्-दलस्य प्रथमं ओलम्पिक-योग्यतां प्राप्य याङ्ग-सिकी-इत्यनेन इतिहासः रचितः

२८ जुलै दिनाङ्के प्रथमपरिक्रमे याङ्ग सिकी समूहे तृतीयस्थानं प्राप्तवान्, प्रत्यक्षतया तृतीयपरिक्रमे गन्तुं असफलः भूत्वा द्वितीयपरिक्रमे प्रवेशं कृतवान् २९ जुलै दिनाङ्के याङ्ग सिकी द्वितीयपक्षे अधिकाधिकं साहसी अभवत्, पेरुदेशस्य क्रीडकान् पराजय्य शीर्ष १६ मध्ये गतः । स्पर्धायाः प्रथमयोः दौरयोः याङ्ग सिकी इत्यस्याः प्रदर्शनेन विदेशीयमाध्यमानां संवाददातारः अपि विजयिताः, तस्याः प्रशंसाम् अकरोत् यत् "एकः योद्धा इव साहसी" इति तरङ्गाः अन्त्यपर्यन्तं यद्यपि दुर्भाग्येन सा तृतीयपरिक्रमे एव स्थगितवती, परन्तु चीनीय-ओलम्पिक-सर्फिंग्-क्रीडायां सर्वोत्तमं परिणामं पूर्वमेव निर्मितवती


▲चीनदेशस्य ओलम्पिकसर्फिंग्-कार्यक्रमे याङ्ग सिकी इत्यनेन सर्वोत्तमः परिणामः निर्धारितः

पूर्वं चीनीयसर्फिंग्-दलस्य प्रशिक्षिका लुओ याङ्ग् रेड स्टार न्यूज्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् याङ्ग सिकी इत्यस्याः प्रतियोगितायां प्रदर्शनं अपेक्षां अतिक्रान्तम्, ओलम्पिक-मञ्चे च चीनीयशैलीं दर्शितवती इति। "अस्मिन् स्पर्धायां भागं ग्रहीतुं मुख्यं उद्देश्यं प्रतियोगितायां अनुभवं सञ्चयितुं सुचारुतया सुरक्षिततया च समाप्तिः सुनिश्चिता भवति यत् याङ्ग सिकी इत्यस्य कृते ओलम्पिकक्रीडायां भागग्रहणं केवलं आरम्भः एव अस्ति स्पर्धां कृत्वा विश्वस्य उत्कृष्टैः सर्फरैः सह साझां कृत्वा भविष्ये अधिकेषु विश्वस्पर्धासु उत्तमं प्रदर्शनं कुर्वन्तु। याङ्ग सिकी अद्यापि युवा अस्ति, भविष्ये तस्य बहवः अवसराः, स्थानं च अस्ति ।

अधुना एव याङ्ग सिकी इत्यस्य माता चेन् महोदया गृहे एव स्वपुत्र्याः स्पर्धां पश्यन्ती आसीत्, सा प्रसन्ना, घबराहटं च अनुभवति स्म । "सिकी मम मनसि सर्वोत्तमा अस्ति। सा पूर्वमेव इतिहासं रचितवान् अस्ति।"रेड स्टार न्यूज इत्यस्य संवाददातृणा सह साक्षात्कारे सा अवदत् यत् सा ओलम्पिकक्रीडायां स्वपुत्र्याः प्रदर्शनस्य प्रशंसाम् अकरोत्। " स्पर्धायां देशस्य कृते गौरवं प्राप्तुं तस्याः इच्छा अन्ततः साकारिता अभवत्। सा यथाशक्ति प्रयत्नम् अकरोत्। सा यत्किमपि श्रेणीं प्राप्नुयात् तथापि अस्माकं परिवारः तस्याः विषये गर्वितः अस्ति तथा च आशास्ति यत् सा अस्मिन् वर्षे अपि देशस्य कृते गौरवं प्राप्स्यति।" स्पर्धा” इति ।

चीनदेशस्य सर्फिंग्-दलस्य स्थापना २०१८ तमे वर्षे अभवत् ।याङ्ग सिकी केवलं ६ वर्षेभ्यः ओलम्पिक-सर्फिंग्-क्षेत्रे अस्ति तस्याः सर्फ-फलके लिखितम् अस्ति यत् - "भवन्तः यत् कर्तुम् इच्छन्ति तत् स्वप्नं पश्यतु, यत्र गन्तुं इच्छसि तत्र गच्छतु, तथा च भवान् भवितुम् इच्छति" इति ." "व्यक्तिः भवतु।" याङ्ग सिकी अवदत्, न तु यतोहि सा ग्राम्यक्षेत्रात् आगता, तस्मात् बहिः गन्तुं मार्गं अन्वेष्टुं क्रीडायाः अभ्यासस्य आवश्यकता वर्तते, अपितु यतोहि तस्याः क्रीडा यथार्थतया रोचते। ६ वर्षेषु सिचुआन्-नगरस्य डालियाङ्ग-पर्वतः आरभ्य ओलम्पिकक्रीडापर्यन्तं सा समुद्रं आलिंगयन्त्याः पर्वतबालिकायाः ​​कथां सम्पन्नवती । याङ्ग सिकी, आगच्छतु, भविष्यं आशाजनकम् अस्ति!

रेड स्टार न्यूज रिपोर्टर जियांग लांग

सम्पादक गुओ यू मुख्य सम्पादक डेंग झाओगुआंग