समाचारं

बाइटडान्स सिङ्गापुरस्य १३० कर्मचारिणः खाद्यविषं प्राप्नुवन्ति, केचन वमनं कृत्वा पतिताः च

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुरे स्थानीयमाध्यमानां समाचारानाम् उद्धृत्य 21st Century Business Herald इत्यस्य अनुसारं 30 जुलाई दिनाङ्के ByteDance इत्यस्य सिङ्गापुरकार्यालये एकः शङ्कितः सामूहिकः खाद्यविषाक्तः घटना अभवत्, कैन्टीने चीनीयबुफे मध्याह्नभोजनं खादित्वा बहवः कर्मचारिणः विचित्रं अनुभवन्ति स्म, तथा च न्यूनातिन्यूनं 130 जनाः अस्य पीडिताः अभवन् जठरान्त्रस्य असुविधा भवति ।

पश्चात् बाइटडान्सस्य प्रवक्ता मीडियायाः प्रतिक्रियारूपेण अवदत् यत् "वयं अस्माकं कर्मचारिणां स्वास्थ्याय सुरक्षां च महत् महत्त्वं दद्मः। कम्पनी सर्वेषां प्रभावितानां कर्मचारिणां समर्थनार्थं तत्कालं उपायान् कृतवती, यत्र आपत्कालीनप्रतिक्रियाविभागेन सह कार्यं कृत्वा चिकित्सासेवाप्रदानं करणीयम् कर्मचारिणः।कम्पनी सम्प्रति दुर्घटनाकारणस्य अन्वेषणार्थं सम्बद्धैः अधिकारिभिः सह सहकार्यं करोति।”


Dute News video का स्क्रीनशॉट

मेनू उजागरः अस्ति, ते किं खादितवन्तः?

ड्यूट् न्यूज् इत्यस्य अनुसारं संवाददाता कम्पनीयाः कर्मचारी जिओक्सिङ्ग् इत्यनेन सह सम्पर्कं कृतवान् ।

क्षियाओक्सिङ्ग् इत्यनेन उक्तं यत् कम्पनी अद्यैव क्रमशः द्वौ भोजनालयौ संचालितुं द्वौ आपूर्तिकर्ताौ प्रवर्तयति। यतो हि अन्येभ्यः भोजनालयेभ्यः अपेक्षया व्यञ्जनानां गुणवत्ता अधिका भवति, अतः प्रतिदिनं मध्याह्ने न्यूनातिन्यूनं ३०० जनाः प्रत्येकं भोजनालये भोजनार्थं गच्छन्ति।

३० जुलै दिनाङ्के मध्याह्ने क्षियाओक्सिङ्ग् इत्यनेन ज्ञातं यत् भोजनालये मूलद्वयं खाद्यपङ्क्तिं त्रीणि यावत् वर्धितम् अतः पङ्क्तिसमयः महत्त्वपूर्णतया लघुः अभवत् । "आपूर्तिकर्तायाः मेनू प्रतिदिनं परिवर्तते, परन्तु त्रयपङ्क्तौ व्यञ्जनानि समानानि सन्ति। भवद्भिः स्वयमेव भोजनं उद्धर्तव्यम्।"

Xiaoxing इत्यनेन प्रदत्तानां फोटोभ्यः न्याय्यं चेत् ३० दिनाङ्के मध्याह्नभोजनस्य मेनू कृते द्वौ विकल्पौ स्तः ।

एकं चिनुत : १.(शीतव्यञ्जनानि) आलूः मक्का च सलादः, (मोटे धान्यः) वाष्पयुक्तं भूरेण तण्डुलं, तले तण्डुलनूडल्स्, (प्रोटीन) अचारयुक्तं शूकरमांसम्, तले कुक्कुटं, ब्रेज्ड् झींगा, (शाकानि) हलचल-तले ताम्बूल-अङ्कुराः, प्याजतैलेन सह उष्णं केला, (पार्श्वे dishes) ) हरितमरिचेन सह तले कुक्कुटस्य गिजार्ड्स्, (सूपः) कटु खरबूजः तथा शूकरस्य पसली सूपः, (कटे फलं) संतरेण च कैन्टालूपः च।

विकल्पद्वयम् : १.(शीत ऐपेटाइज़र) गृहे निर्मिताः विविधाः सबकाः, (स्टार्च) भापयुक्ताः लालबीन्स्, बीनपेस्ट् इत्यनेन सह तले नूडल्सः, (प्रोटीन्) ब्रेज्ड् पोर्क ट्रॉटर्स्, लसनी चावलस्य चिकनविङ्ग्स्, लहसुन उबले झींगा, (सब्जाः) हलचल-तले गाजरं गोभी च, (साइड डिश ) कीटायुक्तं शूकरमांसस्य सह भापयुक्तानि अण्डानि, (सूपः) शीतकालस्य खरबूजः तथा कुक्कुटस्य सूपः, (मिष्टान्नं) कटितानि फलानि।

Xiaoxing इत्यस्य स्मरणानुसारं तस्मिन् दिने अपराह्णे ३:२३ वादने कार्यसमूहे एकः सहकर्मी पृष्टवान् यत् मध्याह्नभोजनानन्तरं कोऽपि अस्वस्थः भवति वा यतोहि यदा सः स्नानगृहे वमनं करोति स्म तदा सः पार्श्वे कस्यचित् वमनं श्रुतवान्, समूहे च बहवः जनाः तत्क्षणमेव जनाः प्रतिक्रियां ददति। तदनन्तरं एकः सहकर्मी कम्पनीयाः अनेकेषु भोजनालयेषु प्रक्षालनपात्राणि स्वच्छं कर्तुं पृष्टवान् इव आसीत् यत् स्नानगृहं प्रति गमनात् अपि पूर्वं कश्चन व्यथितः, वमनं च कृतवान् ।

"तस्मिन् दिने अहं च कतिपये सहकारिणः च प्रायः प्रत्येकं व्यञ्जनं खादितवन्तौ, परन्तु अस्माकं कतिपये जनाः कुशलाः आसन्। अपि च 'नियुक्तानां' जनानां संख्यातः न्याय्यं चेत् ते सर्वे एकस्मिन् दले केन्द्रीकृताः भवेयुः, परन्तु एतत् मम अनुमानमेव। , विवरणं अन्वेषणपरिणामानां उपरि निर्भरं भविष्यति" इति Xiaoxing Duite News इति संवाददात्रे अवदत्।

अन्वेषणं यावत् सम्बद्धं भोजनालयं निलम्बितम् अस्ति।

२१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​अनुसारं सिङ्गापुर-खाद्य-एजेन्सी-स्वास्थ्य-मन्त्रालयेन च ३१ जुलै-दिनाङ्के सायं वक्तव्ये उक्तं यत्, वन-रैफल्स्-क्वे-स्थले बाइट्-डान्सस्य सिङ्गापुर-कार्यालयस्य २६ तमे तलस्य भोजनालये कुलम् १३० जनाः युनहाई-भोजनं खादितवन्तः युहे पुटियन इत्यनेन प्रदत्तं भोजनं खादित्वा जठरान्त्रशोथस्य लक्षणं जातम् ।

प्रश्ने अन्नं सिङ्गापुरे युनहाई कुइजिन्, पुटियन् इति द्वयोः आपूर्तिकर्तायोः आगतं इति शङ्का अस्ति । विषये परिचितानां जनानां मते ये कर्मचारीः रोगं अनुभवन्ति स्म ते मुख्यतया चीनीयबुफेतः दूषितं कुक्कुटं खादन्ति स्म, तस्मिन् दिने मांसस्य आपूर्तिकर्ता सिङ्गापुर युनहाई कुइजिन इति आसीत्

प्रेससमयपर्यन्तं 21 शताब्द्याः बिजनेस हेराल्ड् इत्यनेन युनहाई याओ एण्ड् पुटियन इत्यस्य मूलकम्पनी Uncle Fang Catering Management Co., Ltd.


Related information about Yunhai Yao खानपान प्रबंधन कं, लि.

अवगम्यते यत् युन्हाई कुइजिन् तथा पुटियन सेण्ट्रल् किचन इत्येतयोः नॉर्थपॉइण्ट् सिटी शाखा इतः परं अग्रे सूचनापर्यन्तं बन्दः भविष्यति।

कम्पनीपक्षे ByteDance इत्यस्य सिङ्गापुरकार्यालयेन घटनायाः अनन्तरं २० तमे तलस्य अस्थायीचिकित्सासहायतास्थानकं स्थापितं, भोजनालयस्य बुफेक्षेत्रं अस्थायीरूपेण अवरुद्धं कृत्वा, कर्मचारिभ्यः स्थितिं व्याख्याय सूचनां जारीकृतम्। सूचनायां उक्तं यत् कम्पनी भोजनालये प्रदत्तानां खाद्यानां प्रयोगशालापरीक्षां करिष्यति, भोजनालयस्य गहनसफाईं करिष्यति, परितः शौचालयानां व्यापकं कीटाणुनाशकं अपि करिष्यति।

पुटियनस्य प्रवक्ता अवदत् यत् प्रश्ने भोजनं पुटियनात् न आगतं। "यावत् कम्पनी अवगच्छति, प्रश्ने भोजनं पुटियनतः न आगच्छति। अस्माकं बुफे-पाकशाला अधिकारिणां अन्वेषणेन सह सहकार्यं कर्तुं, अन्वेषणस्य परिणामस्य प्रतीक्षां कर्तुं च कार्याणि स्थगयिष्यति।

युनहैयाओ इत्यनेन ३१ जुलै दिनाङ्के मध्याह्ने सिङ्गापुर-माध्यमानां पृच्छनानां प्रतिक्रिया दत्ता यत् "वयं प्रभावितानां कृते सहायतां दातुं अन्यैः आपूर्तिकर्ताभिः सह सहकार्यं कुर्मः, तथा च सम्यक् अन्वेषणं कर्तुं बाइटडान्स-सम्बद्धैः सर्वकारीयविभागैः सह निकटतया कार्यं कुर्मः। वयं खाद्यसुरक्षाविनियमानाम् सख्यं पालनम् कुर्मः तथा स्वच्छतासंहिता अस्माकं ग्राहकानाम् स्वास्थ्यं सुरक्षा च अस्माकं सर्वोच्चप्राथमिकता वर्तते।”



चित्रे Yunhai Cuisine इत्यस्य भण्डारस्य आँकडा-नक्शा दृश्यते

सिङ्गापुरं बाइट् इत्यस्य महत्त्वपूर्णं व्यापारकेन्द्रम् अस्ति

सिङ्गापुरे बाइटडान्सस्य व्यवसायः तीव्रगत्या विकसितः अस्ति, अन्तिमेषु वर्षेषु अस्य कार्यालयस्य विस्तारः निरन्तरं कृतः अस्ति तथा च अनेकानि प्रौद्योगिकीप्रतिभाः आकृष्टाः सन्ति ।

सार्वजनिकसूचनाः दर्शयन्ति यत् सिङ्गापुरे बाइटेडन्स् इत्यस्य विशालं कार्यालयस्थानं वर्तते, यत् दक्षिणपूर्व एशियायां तस्य महत्त्वपूर्णव्यापारकेन्द्रेषु अन्यतमम् अस्ति ।

२०२० तमस्य वर्षस्य अक्टोबर्-मासे बाइट्-डान्स-संस्थायाः सिङ्गापुरे कार्यालयस्थानं विस्तारितम्, वन-रैफ्लेस्-क्वे-इत्यत्र ५,५०० वर्गमीटर्-अधिकं त्रिमहला-कार्यालयभवनं च कृतम् समाचारानुसारं कार्यालयभवनं प्रसिद्धं वाणिज्यिककार्यालयभवनं अस्ति, अनेकेषां अन्तर्राष्ट्रीयप्रसिद्धानां कम्पनीनां कार्यालयानि अत्र सन्ति ।

व्यावसायिकव्याप्तेः दृष्ट्या पूर्वसार्वजनिकप्रतिवेदनानुसारं सिङ्गापुरकार्यालयस्य मुख्यतया टिकटोक् इत्यादीनां उत्पादानाम् संचालनं, अनुसन्धानं विकासं च विपणनं च अस्ति

चीनदेशस्य प्रौद्योगिकीकम्पनीनां कृते स्वव्यापारस्य विस्तारार्थं सिङ्गापुरं महत्त्वपूर्णं स्थानम् इति आँकडानि दर्शयन्ति। सिङ्गापुरं स्वस्य उत्तमव्यापारवातावरणस्य, व्यापककानूनीव्यवस्थायाः, वित्तीयनवीनीकरणस्य समर्थनस्य च कारणेन अलीबाबा, टेन्सेण्ट्, बाइटडान्स इत्यादीनां चीनदेशस्य अनेकानां प्रौद्योगिकीकम्पनीनां आकर्षणं कृतवान् अस्ति

सम्पादन|सः जिओटाओ गै युआन्युआन्

प्रूफरीडिंग |चेङ्ग पेङ्ग

दैनिक आर्थिक समाचार व्यापक 21 शताब्दी आर्थिक प्रतिवेदन, ड्यूट समाचार, प्रतिभूति टाइम्स