समाचारं

लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे दर्जनशः रॉकेट्-प्रहारं कृतवान् इति कथयति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बेरूत, अगस्त १ (रिपोर्टरः ज़ी हाओ) लेबनानस्य हिजबुलस्य बीकन टीवी-स्थानकस्य प्रथमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य विमान-आक्रमणानां प्रतिक्रियारूपेण तस्मिन् दिने उत्तर-इजरायल-देशस्य सैन्य-अड्डेषु, यहूदी-बस्तीषु च दर्जनशः कट्यूशा-रॉकेट्-प्रहारः कृतः दक्षिणे लेबनानदेशस्य शेमाग्रामः पूर्वं दिवसे ।

समाचारानुसारं शेमा-नगरे इजरायल्-देशस्य विमान-आक्रमणेन एकः सीरिया-देशस्य महिला, त्रयः बालकाः च मृताः ।

लेबनानदेशस्य सैन्यस्रोतः सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदत् यत् लेबनानसेनायाः निरीक्षणस्य अनुसारं तस्मिन् दिने लेबनानपक्षतः इजरायल्-देशं प्रति प्रायः ७० रॉकेट्-आघाताः द्वयोः समूहयोः प्रहाराः कृताः, येषु केचन इजरायलस्य "आयरन डोम्" इति वायुरक्षा-प्रणाल्याः अवरुद्धाः

तस्मिन् दिने इजरायल्-विमानैः पूर्व-मध्य-पश्चिम-लेबनान-देशस्य ७ नगरेषु, ग्रामेषु च ७ आक्रमणानि कृतानि इति अपि सूत्रेण उक्तम्। इजरायलस्य तोपैः लेबनानदेशस्य ११ नगरेषु ग्रामेषु च ४५ गोलाकाराः प्रहारिताः, येन दर्जनशः गृहेषु गम्भीरः क्षतिः अभवत्, बहुविधाः अग्निप्रकोपाः च अभवन्

जुलैमासस्य २७ दिनाङ्के इजरायलनियन्त्रितगोलान्-उच्चस्थानस्य मजदाल् शम्स् इति नगरे रॉकेट-आक्रमणेन न्यूनातिन्यूनं १२ जनाः मृताः, ३० अधिकाः जनाः च घातिताः इजरायल्-देशः एतत् लेबनान-हिजबुल-सङ्घस्य कार्यम् इति दावान् कृत्वा तस्य विरुद्धं कतिपयान् दिनानि यावत् प्रतिकार-प्रहारं कर्तुं निश्चयं कृतवान् । लेबनानदेशस्य हिजबुल-सङ्घः अस्मिन् आक्रमणे किमपि संलग्नतां अङ्गीकृतवान् ।

३० जुलै दिनाङ्के लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे इजरायलस्य विमानप्रहारेन लेबनानस्य हिजबुलस्य वरिष्ठसैन्यसेनापतिः फौआद् शुकुरः पञ्च नागरिकाः च मृताः, अन्ये ७४ जनाः घातिताः च अभवन् अगस्तमासस्य प्रथमे दिनाङ्के लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः शुकुरस्य अन्त्येष्टौ प्रतिशोधस्य प्रतिज्ञां कृतवान् ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशे गोलान्-उच्चेषु च समये समये आक्रमणं कृतवान्, इजरायल-सेना च दक्षिणे वायु-आक्रमणैः, लक्ष्य-गोलाबारी-प्रहारैः च प्रतिकारं कृतवती अस्ति लेबनानदेशः । लेबनान-इजरायल-सीमायां पक्षद्वयस्य संघर्षः अद्यपर्यन्तं वर्तते, दक्षिण-लेबनान-उत्तर-इजरायल-सीमाक्षेत्रेषु बहूनां निवासिनः निष्कासिताः सन्ति (उपरि)