समाचारं

जर्मन-युद्धपोताः "रिम् आफ् द पैसिफिक" सैन्य-अभ्यासे दृश्यन्ते, जर्मन-माध्यमाः अतिशयोक्तिं कुर्वन्ति यत् युद्धपोताः ताइवान-जलसन्धिं पारं कर्तुं शक्नुवन्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] जर्मनीदेशस्य Bayerische Broadcasting Corporation इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के ज्ञापितं यत् जर्मनीदेशस्य रक्षामन्त्री बोरिस् पिस्टोरियस् इत्यनेन तस्मिन् दिने होनोलुलुनगरस्य Daniel Inouye एशिया-प्रशांतसुरक्षासंशोधनकेन्द्रे उक्तं यत् जर्मनीदेशः भारत-प्रशांत-कार्येषु अधिकं संलग्नः भवेत् , आव्हानानि यूरोपे भारत-प्रशांतक्षेत्रे च पूर्वस्मात् अपेक्षया अधिकं निकटतया सम्बद्धौ स्तः ।

२०२४ तमे वर्षे जुलैमासस्य ३१ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य हवाई-नगरे जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् होनोलुलु-नगरं गत्वा जर्मन-नौसेनायाः "बाडेन्-वुर्टेम्बर्ग्" इति फ्रीगेट्-इत्यस्य दर्शनं कृतवान् (दृश्य चीन) २.

जर्मनीदेशस्य रक्षामन्त्रालयस्य आधिकारिकजालस्थले उक्तं यत् पिस्टोरियस् ३० जुलै दिनाङ्के एशिया-प्रशांत-देशस्य सप्ताहव्यापीं भ्रमणं आरभेत ।अमेरिकादेशस्य हवाई-देशं गत्वा सः दक्षिणकोरियादेशम् अपि गमिष्यति, तस्य अन्तिमः विरामः च... फिलिपिन्स। जर्मन-टीवी-स्थानकेन २ इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् पिस्टोरियस् जर्मन-फ्रीगेट् "बाडेन् वुर्टेम्बर्ग्" इति जहाजे आरुह्य ३० दिनाङ्के "रिम् आफ् द पैसिफिक २०२४" बहुराष्ट्रीयसमुद्रीव्यायामे भागं गृह्णाति स्म समाचारानुसारं अमेरिकादेशस्य नेतृत्वे २९ देशाः सम्प्रति हवाईद्वीपानां पर्ल् हार्बरस्य च परितः "रिम् आफ् द पैसिफिक २०२४" इति अभ्यासं कुर्वन्ति, यत् "विश्वस्य बृहत्तमम्" इति प्रसिद्धम् अस्ति जर्मन-नौसेना अस्मिन् समये भागं ग्रहीतुं द्वौ युद्धपोतौ प्रेषितवती ।

"रिम् आफ् द पॅसिफिक" सैन्यव्यायामे जर्मनयुद्धपोतानां प्रादुर्भावस्य विषये केचन जर्मनमाध्यमाः विश्लेषितवन्तः यत् एतत् "चीनदेशस्य निवारणम्" इति । जर्मन-टीवी-स्थानकेन २ पिस्टोरियस्-इत्यस्य उद्धृत्य उक्तं यत्, "एतत् अस्माकं सम्मुखे ये आव्हानाः सन्ति, तेषां विषये अस्ति यतोहि चीनदेशः अस्मिन् क्षेत्रे (पैसिफिक-रिम्) स्वनीतीः अनुसरणं करोति इति समाचारानुसारं आगामिषु कतिपयेषु सप्ताहेषु अभ्यासे भागं गृह्णन्तौ जहाजौ करिष्यन्ति जर्मनीदेशस्य युद्धपोताः अपि दक्षिणचीनसागरस्य पारगमनं करिष्यन्ति इति अपेक्षा अस्ति ।

जर्मन-माध्यमेन विश्लेषितं यत् पिस्टोरियस्-महोदयस्य एशिया-प्रशांत-यात्रायाः समये जर्मन-युद्धपोतानां अग्रे मार्गः ध्यानं दातुं अर्हति, यतः एतानि युद्धपोतानि ताइवान-जलसन्धितः गमिष्यन्ति वा इति अद्यापि अस्पष्टम् अस्ति समाचारानुसारं २०२१ तमस्य वर्षस्य अगस्तमासात् २०२२ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं जर्मन-फ्रीगेट् "बवेरिया" इत्यनेन अपि एतादृशाः सैन्यव्यायाम-मिशनाः कृताः, परन्तु ताइवान-जलसन्धितः परिहारः कृतः । परन्तु अस्मिन् वर्षे मेमासे पिस्टोरियस् इत्यनेन उक्तं यत् जर्मनीदेशस्य नौसैनिकयुद्धपोताः ताइवानजलसन्धितः पारं करिष्यन्ति वा इति विषये समये एव निर्णयः करणीयः इति। तत्र केचन मित्रराष्ट्राणि गच्छन्ति इति दृष्ट्वा सः अवश्यमेव विकल्पः इति सः अवदत् ।

जर्मनीदेशस्य हैण्डेल्स्ब्लैट् इत्यनेन उक्तं यत् चीनदेशः पूर्वं जर्मनीदेशस्य नौसैनिकयुद्धपोतानां कृते ताइवानजलसन्धिं न लङ्घयितुं चेतवति स्म। अस्मिन् वर्षे मेमासे चीनदेशस्य विदेशमन्त्रालयेन उक्तं यत् चीनदेशः अन्तर्राष्ट्रीयकानूनानुसारं सर्वेषां देशानाम् नौकायानाधिकारस्य सदैव आदरं करोति, परन्तु नौकायानस्य स्वतन्त्रतायाः नामधेयेन चीनस्य सार्वभौमत्वस्य सुरक्षायाश्च कृते कस्यापि देशस्य उत्तेजनस्य वा धमकी वा दृढतया विरोधं कृतवान्। एशिया-प्रशांतक्षेत्रं वैश्विकशान्तिविकासाय उच्चभूमिः अस्ति इति वयम् आशास्महे यत् क्षेत्रात् बहिः देशाः अधिकानि कार्याणि करिष्यन्ति ये शान्ति-स्थिरतायाः, समृद्धेः च अनुकूलानि सन्ति, संयुक्तरूपेण क्षेत्रीयविकासस्य रक्षणं करिष्यन्ति, उत्तेजनात्, कष्टात् च निवृत्ताः भविष्यन्ति | ताइवान-जलसन्धिस्य पारं शान्ति-स्थिरतायाः कृते कष्टं जनयितुं न । (आओकि) ९.