समाचारं

"Xiangyun" AS700 मानवयुक्तं वायुयानं प्रथमं अनुप्रयोगपरिदृश्यप्रदर्शनविमानं सम्पन्नवान्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विमानन उद्योगनिगमात् संवाददाता ज्ञातवान् यत् अगस्तमासस्य प्रथमे दिनाङ्के समूहस्य विमाननउद्योगविशेषविमानसंशोधनसंस्थायाः स्वतन्त्रतया विकसितं "Xiangyun" AS700 मानवयुक्तं वायुयानं जिंगमेन्-नगरे प्रथमं न्यून-उच्चता-पर्यटन-अनुप्रयोग-परिदृश्य-प्रदर्शन-उड्डयनं सफलतया सम्पन्नवान् , हुबेई प्रान्त।

अस्मिन् उड्डयनकाले वायुयानं प्रतिघण्टां ६० किलोमीटर् वेगेन, उड्डयनस्य ऊर्ध्वता ५०० मीटर् च अभवत् । प्रथमं स्थानान्तरणविमानपरीक्षा, वर्षापरीक्षा, दीर्घकालीनबहिः निरन्तरबन्धनपरीक्षा च सम्पन्नवती अस्ति ।

न्यून-उच्चतायां पर्यटनं कर्तुं अतिरिक्तं, वायुयानं "निम्न-उच्चता + परिवहनं रसदं च", "निम्न-उच्चता + बुद्धिमान् सर्वेक्षणं मानचित्रणं च", "निम्न-उच्चता + आपत्कालीन उद्धारम्", "अल्प-उच्चता + आपत्कालीन उद्धार" इत्यादीनां बहुविध-परिदृश्य-अनुप्रयोगानाम् अपि साक्षात्कारं कर्तुं शक्नोति तथा "निम्न-उच्चता + नगरीय सुरक्षा"।

विमानन उद्योगविशेषविमानसंस्थायाः प्रभारी सम्बद्धस्य व्यक्तिस्य मते "Xiangyun" AS700 मानवयुक्तं वायुयानं विद्यमानवायुपोतानां डिजाइन-अनुभवस्य परिपक्व-प्रौद्योगिकी-उपार्जनानां च आधारेण विकसितं नागरिक-मानव-युक्तं वायुयानम् अस्ति, एतत् पारम्परिकं एक-बैग-विन्यासं स्वीकुर्वति a streamlined airbag shape, and four अस्य "X" प्रकारस्य कठोरः समलम्बपुच्छः अस्ति तथा च एकबिन्दुः एकस्तम्भः अप्रत्याहारः अवरोहणगियरः च अस्ति ।

वायुयानस्य अधिकतमं उड्डयनभारं ४,१५० किलोग्राम, अधिकतमं ७०० किलोमीटर्, अधिकतमं उड्डयनसमयः १० घण्टाः, अधिकतमं १० जनानां क्षमता (१ पायलट् सहितम्) अस्ति -दूरी तथा ऊर्ध्वाधर उड्डयनं अवरोहणं च मुख्यतया वायुयात्रा, आपत्कालीन उद्धार, नगरसुरक्षा, विमानन भूभौतिकीय अन्वेषणं इत्यादिक्षेत्रेषु उपयुज्यते ।

लेखकः:

सम्पादक: शि वी सम्पादक: कियान यिचेन्

स्रोतः - सिन्हुआ न्यूज एजेन्सी