समाचारं

Q2 quarter market share: Xiaomi तृतीयस्थानार्थं Apple, Huawei इत्यादीनां समीपं गच्छति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Canalys इत्यनेन हालमेव घोषितं यत् Q2 त्रैमासिकं वैश्विकबाजारभागविक्रयदत्तांशः त्रैमासिके 288.9 मिलियनं यूनिट् यावत् अभवत्, यत् वैश्विकमोबाईलफोनबाजारे क्रमशः तृतीया त्रैमासिकवृद्धिः अस्ति स्पष्टं यत् मोबाईलफोनविपणनं पुनः प्राप्तम्।

द्वितीयत्रिमासे सैमसंग इत्यनेन ५३.५ मिलियन यूनिट् निर्यातितम्, यत्र १९% मार्केट्-भागः अभवत्, परन्तु २०२३ तमे वर्षे २१% इत्यस्य तुलने मार्केट्-भागः २% न्यूनः अभवत् । परन्तु अद्यतनपुनर्प्राप्तिवातावरणे सैमसंगस्य मूलप्रदर्शने पुनरागमनं समस्या नास्ति ।



एप्पल् १६% विपण्यभागेन द्वितीयस्थानं प्राप्तवान्, ४५.६ मिलियन यूनिट् प्रेषितवान्, ६% शिपमेण्ट् वृद्धिं प्राप्तवान्, परन्तु तस्य विपण्यभागः १% न्यूनः अभवत् । शाओमी तृतीयस्थाने अस्ति, यत्र ४२.३ मिलियन यूनिट् प्रेषणं १५% मार्केट्-भागः च अस्ति । शीओमी इत्यस्य विकासस्य दरः शीर्षपञ्चसु सर्वाधिकः अस्ति, यः २७% यावत् अस्ति ।

विवो चतुर्थस्थाने अस्ति यत्र २५.९ मिलियनं प्रेषणं ९% विपण्यभागः च अस्ति, यत्र १९% दृढवृद्धिः अस्ति । पञ्चमस्थाने अस्ति "आफ्रिकाराजः" अस्य त्रैमासिके २५.५ मिलियन यूनिट् निर्यातितवान्, यस्य भागस्य ९% भागः अभवत्, वर्षे वर्षे १२% वृद्धिः प्राप्ता ।

घरेलुविपण्ये तीव्रप्रगतिः कुर्वती हुवावे-कम्पनी अन्यवर्गे स्थानं प्राप्य वैश्विकविपण्यभागे शीर्षपञ्चसु स्थानं न प्राप्तवान् । अवश्यं, Q2 त्रैमासिके अन्यवर्गे कुलशिपमेण्ट् ९६.२ मिलियन यूनिट् यावत् आसीत्, यत् मार्केट्-शेयरस्य ३३% भागं भवति स्म, स्पष्टतया, अन्येषां मोबाईल-फोन-ब्राण्ड्-समूहानां तथा मार्केट्-मध्ये शीर्ष-पञ्चानां मध्ये अन्तरं बहु महत् नास्ति , तथा च भविष्ये मोबाईलफोनविपण्ये अधिका तीव्रप्रतियोगिता अनिवार्यतया भविष्यति।

कैनालिस् इत्यस्य भविष्यवाणी अस्ति यत् २०२३ तमे वर्षे २०२४ तमे वर्षे वैश्विकमोबाइलफोनविपण्ये एकाङ्कीयवृद्धिः भविष्यति इति अपेक्षा अस्ति । परन्तु २०२५ तमे वर्षे यतः उपभोक्तृमागधा अनिश्चिता एव तिष्ठति, विशेषतः परिपक्वविपण्येषु, मोबाईलफोननिर्मातृभिः अभिनव-अनुभवं प्रदातुं ध्यानं दातव्यम् ।