समाचारं

Huawei Pura 70 series’ नूतनं AI इमेज विस्तारं Mate60 इत्यनेन अद्यापि समर्थितं नास्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुवावे इत्यनेन पुरा ७० श्रृङ्खलायाः कृते २८ जुलै दिनाङ्के प्रणाल्याः नूतनं संस्करणं प्रारब्धम् ।प्रणाली अद्यतनीकरणानन्तरं गैलरीमध्ये फोटो सम्पादनकार्य्ये उपयोक्ता एआइ इमेज रिटचिंग् इति चयनं करोति । -> बिम्बवर्धनम्।

हुवावे इत्यस्य दावानुसारं एआइ-प्रतिबिम्ब-विस्तारः बुद्धिपूर्वकं चित्र-विस्तार-अनुपातस्य अनुशंसा कर्तुं शक्नोति तथा च स्वाभाविकतया फोटो-पृष्ठभूमि-पूरकः भवितुम् अर्हति । न केवलं व्यर्थचलच्चित्रं रक्षितुं शक्नोति, अपितु रोचकं ब्लॉकबस्टरं निर्मातुम् अपि शक्नोति ।



एआइ-प्रतिबिम्बवर्धनस्य उपयोगः सुलभः भवति, चित्रस्य विस्तारं कृत्वा, विस्तारितायाः चित्रस्य अनुपातं आकारं च चयनं कृत्वा, एआइ बुद्धिपूर्वकं उपयोक्तुः चयनस्य अनुसारं चित्रस्य विस्तारं करिष्यति, यद्यपि चित्रं नास्ति during the photo.सुविरचितानि छायाचित्राणि एआइ द्वारा अपि रक्षितुं शक्यन्ते।

एआइ इमेज् एक्सपैन्शन फंक्शन् एकं उदयमानं एआई इमेज एडिटिंग फंक्शन् अस्ति यत् एतत् फंक्शन् एआइ एलिमिनेशन इत्यनेन सह उपयुज्यते यत् इमेज् इत्यस्य अत्यन्तं रचनात्मकं पोस्ट्-एडिटिंग् सक्षमं करोति । एआइ-निराकरणस्य तुलने एआइ-प्रतिबिम्ब-विस्तारस्य कृते बृहत्तरं चित्र-संशोधन-परियोजना भवति तथा च बृहत्-माडल-मध्ये अधिका-सृजनशीलतायाः आवश्यकता भवति ।

परन्तु एआइ इमेज एन्लार्जेण्ट् फंक्शन् सम्प्रति केवलं पुरा ७० श्रृङ्खलायाः समर्थनं करोति, तथा च हुवावे मेट् ६० श्रृङ्खला तावत्पर्यन्तं समर्थनं न ददाति । हुवावे-अधिकारिणः अपि एतस्य पुष्टिं कृतवन्तः, उपयोक्तारः अनन्तरं आधिकारिकवार्तासु ध्यानं दातुं अनुशंसितवन्तः च ।