समाचारं

iPhone 16 Pro मॉडल् उजागरितम्: पार्श्वे नूतनं भौतिकं कॅमेरा बटनम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त २०२४ तमस्य वर्षस्य समयः आगच्छति।एकमासात् किञ्चित् अधिके समये एप्पल् नूतनं iPhone 16 इति मोबाईलफोनस्य श्रृङ्खलां प्रक्षेपयिष्यति इति मम विश्वासः अस्ति यत् अनेके मित्राणि अस्य उत्पादस्य स्वरूपे अतीव रुचिं लभन्ते।



अधुना एव विदेशीयमाध्यमेन iPhone 16 Pro मॉडलस्य छायाचित्रं प्रकाशितम्, यत् प्राथमिक टाइटेनियम, श्वेत टाइटेनियम, कृष्ण टाइटेनियम इति त्रयः वर्णाः सन्ति । धडस्य पार्श्वे आगत्य, iPhone 16 Pro अद्यापि समकोणस्य फ्रेम डिजाइनस्य उपयोगं करोति, परन्तु नूतनं भौतिकं कॅमेरा बटनं योजितम् अस्ति ।



पूर्वं iPhone 16 श्रृङ्खलायाः मॉडल्-चित्रं अन्तर्जाल-माध्यमेन अपि दृश्यते स्म, यत् पञ्च-वर्णेषु उपलभ्यते स्म: श्वेत-कृष्ण-नील-हरिद्रा-गुलाबी-रूपे सर्वाधिकं परिवर्तनं कॅमेरा-क्षेत्रे अस्ति, यत्र अधुना वर्गाकार-कॅमेरा-द्वीपस्य उपयोगः न भवति तथा च diagonal camera design. , तस्य स्थाने iPhone X इत्यस्य सदृशं ऊर्ध्वाधरं डिजाइनं स्वीकृत्य ।

विदेशीयमाध्यमेन एतत् वार्ता भग्नं यत् एप्पल् इत्यनेन २०२४ तमे वर्षे iPhone 16 श्रृङ्खलायाः मॉडलानां कृते स्वस्य आपूर्तिकर्ताभ्यः साझेदारेभ्यः च स्वस्य प्रेषणलक्ष्यं संप्रेषितम् अस्ति।एतत् लक्ष्यं iPhone 15 श्रृङ्खलायाः 81 मिलियन यूनिट् इत्यस्मात् 10% वर्धयितुं निर्धारितम् अस्ति, यत् न्यूनातिन्यूनम् अस्ति ९ कोटि यूनिट् अतिक्रमितुं । नवीनतमं iPhone 16 श्रृङ्खलायां एप्पल् इत्यस्य दृढः विश्वासः अस्ति इति स्पष्टम्।