समाचारं

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अपि शीर्षदशस्मार्टफोनानां क्रमाङ्कने iPhone इत्यस्य वर्चस्वं निरन्तरं वर्तते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयत्रिमासे स्मार्टफोनविक्रयक्रमाङ्कने iPhone शीर्षस्थानं निरन्तरं धारयति स्म, परन्तु २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे तुलने समग्रस्थानं किञ्चित् दुर्बलं जातम् द्वितीयत्रिमासे एप्पल्, सैमसंग च सामान्यतया काउण्टरपॉइण्ट्-संस्थायाः विश्वस्य शीर्ष-१० स्मार्टफोन-विक्रयणस्य बहुमतं धारयन्ति । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे सूचीयां एप्पल् पुनः एकवारं शीर्षपरिचयः अभवत् ।

काउण्टरपॉइण्ट् इत्यस्य वैश्विकमोबाइलफोनमाडलस्य मासिकविक्रयनिरीक्षकेन निर्मितसूचौ दर्शयति यत् iPhone 15 इत्यस्य सर्वाधिकं भागः 4.1%, iPhone 15 Pro Max 3.7% इत्यनेन द्वितीयस्थाने, iPhone15 Pro इत्यस्य 3.1% तृतीयस्थाने च अस्ति

एतत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य परिणामान् प्रतिबिम्बयति, यदा शीर्षस्थानां iPhone मॉडल् iPhone 14, iPhone 14 Pro Max, iPhone 14 Pro च समानस्थानं धारयन्ति स्म । तस्य समयस्य तुलने प्रत्येकस्य आदर्शस्य भागः ०.१% न्यूनः अभवत्, अल्पः अन्तरः ।


२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे च विश्वस्य शीर्षदशसु सर्वाधिकविक्रयितस्मार्टफोनेषु भागः

काउण्टरपॉइण्ट् इत्यस्य अनुसारं एतेषां परिवर्तनानां अर्थः अस्ति यत् iPhone इत्यस्य उत्पादसंरचना शनैः शनैः उच्चस्तरीयमाडलं प्रति गच्छति । अस्मिन् सूचौ पूर्वपीढीयाः मानक-आइफोन्-माडलस्य स्थितिः निःसंदेहं परिवर्तिता अस्ति ।

२०२३ तमस्य वर्षस्य द्वितीयत्रिमासे आईफोन् १३ २.६% भागं गृहीत्वा चतुर्थस्थानं प्राप्तवान् । परन्तु २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे iPhone १४ केवलं १.६% भागेन सह षष्ठस्थानं प्राप्तवान्, Samsung Galaxy A15 4G तथा A15 5G इत्यनेन पराजितः, यत् पञ्चमस्थानं (1.8%) चतुर्थं (2.0%) च प्राप्तवान्

२०२४ तमे वर्षे द्वितीयत्रिमासे सैमसंग गैलेक्सी ए५५ सप्तमस्थानं (१.५%), रेडमी १३सी ४जी अष्टमस्थानं (१.५%), गैलेक्सी एस२४ अल्ट्रा नवमस्थानं (१.४%), गैलेक्सी ए०५ च १० तमे (१.४%) स्थानं प्राप्तवान्

नवीनतमत्रिमासे iPhone 15 मॉडल् कुल iPhone विक्रयस्य 67% भागं कृतवान्, गतवर्षस्य समानकालस्य iPhone 14 मॉडल् 79% तः न्यूनम् ।