समाचारं

एप्पल् iPhone 16 Pro मॉडल् कृते नूतनं कांस्यवर्णं प्रदातुं शक्नोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य नवीनतमवार्ता सूचयति यत् एप्पल् अस्मिन् वर्षे नूतनं कांस्यवर्णीयं iPhone 16 Pro Max इति प्रक्षेपणं कर्तुं शक्नोति। उल्लेखनीयं यत् एतत् iPhone 15 Pro तथा 15 Pro Max इत्येतयोः मध्ये प्रयुक्तस्य नीलवर्णीयस्य टाइटेनियमवर्णस्य स्थाने स्थास्यति ।


Fixed Focus Digital इत्यस्य नवीनतमवार्तायां उक्तं यत् iPhone 16 Pro Max इत्यस्य नूतनः वर्णः कांस्यः अस्ति। अस्य कांस्यस्य बेजलस्य रूपं टाइटेनियम-सदृशं भवति । विश्लेषकः मिंग-ची कुओ इत्यनेन पूर्वं ज्ञापितं यत् iPhone 16 Pro तथा iPhone 16 Pro Max इत्येतयोः कृष्ण, श्वेत, ग्रे च वर्णयोः आगमनं भविष्यति इति अपेक्षा अस्ति।

सः अपि अवदत् यत् नीलवर्णीयः टाइटेनियमवर्णः ऐतिहासिकमञ्चस्य विदां करिष्यति, तस्य स्थाने गुलाबस्य टाइटेनियमवर्णः स्थापितः भविष्यति। मिंग-ची कुओ इत्यनेन प्रस्तावितः गुलाब-टाइटेनियम-वर्णः वेइबो-लीकर्-इत्यनेन उल्लिखितः वर्णः इति अधिकतया सम्भाव्यते ।

ज्ञातव्यं यत् एषः वर्णः केवलं iPhone 16 Pro Max इत्यस्य कृते एव अनुशंसितः अस्ति, परन्तु Apple इत्यस्य परम्परानुसारं एतत् वक्तुं सुरक्षितं यत् एषः वर्णः Pro मॉडल् द्वयोः अपि उपलभ्यते। प्राकृतिकः टाइटेनियमवर्णः अपि उपलभ्यते, यः प्रो-माडलयोः उपलभ्यते इति अपेक्षा अस्ति ।

लीकरः अपि अत्र योजयति यत् मॉडल् बृहत्तरं विस्तृतं च दृश्यते। iPhone 16 श्रृङ्खलायाः मॉकअप्स् बहुवारं लीक् कृताः, अस्मिन् वर्षे अपेक्षितं न्यूनतमं डिजाइनपरिवर्तनं दर्शयति। अधुना एव वयं मानक-आइफोन् १६, आईफोन् १६ प्लस्-इत्येतयोः कृते आगच्छन्तः नूतनाः वर्णविकल्पाः इति अफवाः ज्ञातवन्तः ।

एप्पल् प्रो मॉडल् इत्येतत् बृहत्तरेण कॅमेरा सेन्सर् इत्यनेन सुसज्जितं करिष्यति इति चर्चा अस्ति । अफवाः अस्ति यत् iPhone 16 Pro इति फ़ोने Samsung इत्यस्य M14 OLED डिस्प्ले इत्यस्य उपयोगं करिष्यति, यत् पूर्वस्य मॉडल् इत्यस्मात् २०% अधिकं उज्ज्वलं भविष्यति । अस्मिन् वर्षे iPhone इत्यस्य अपि कस्यापि स्मार्टफोनस्य अपेक्षया कृशतमाः बेजलाः भविष्यन्ति इति अपेक्षा अस्ति ।

iPhone 16 श्रृङ्खलायाः Pro मॉडल्-मध्ये अपि लेन्स-ज्वालायाः न्यूनीकरणाय नूतन-प्रौद्योगिक्याः उपयोगः भविष्यति इति अपेक्षा अस्ति ।