समाचारं

iPhone 15 Pro इत्यस्य मूलस्थितौ प्रत्यागन्तुं पूर्वं आन्तरिकसंरचनायाः शुष्कं कर्तुं २२ घण्टानां जलान्तरपरीक्षा अभवत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-कम्पन्योः iPhone 15 Pro तथा iPhone 15 Pro Max IP68 धूल-जल-प्रतिरोधी सन्ति, यस्य अर्थः अस्ति यत् द्वौ प्रमुखौ फ़ोन् ६ मीटर् यावत् जलं ३० निमेषान् यावत् जीवितुं शक्नोति एतेभ्यः सीमाभ्यः बहिः २२ घण्टापर्यन्तं डुबन् अपि कार्यं कृत्वा अन्यबलाः क्रीडन्ति इति अर्थः भवितुम् अर्हति । अपेक्षया, एकः स्वामिः स्मरणं कृतवान् यत् सः कथं स्वस्य iPhone 15 Pro इत्यस्य पुनर्स्थापनं कृतवान्, यद्यपि स्पीकरः प्रथमं सम्यक् कार्यं न कृतवान् तथापि किञ्चित् शोषणानन्तरं सः स्वस्थः अभवत्


Gerodot01 इति उपयोक्तृनाम्नः एकः Redditor इत्ययं कथितवान् यत् सः कथं स्वस्य iPhone 15 Pro इत्येतत् प्राप्तवान् यत् 22 घण्टाः यावत् २.५ मीटर् यावत् नदीजलस्य अन्तः स्थितम् आसीत्। अवश्यं, सामान्य-आकारस्य बैटरी-युक्तः कोऽपि स्मार्टफोनः तावत्कालं यावत् चालूः तिष्ठति इति कोऽपि उपायः नास्ति, अतः सः निष्क्रियः भवितुम् अर्हति स्म, यत् यदा एतत् आविष्कृतम् आसीत् तदा सः एव आसीत् प्रारम्भे प्रमुखफोनस्य स्पीकराः कार्यं कर्तुं असफलाः भवन्ति इति असामान्यं न भवति।

"फोनः २.५ मीटर् यावत् नदीजलेन २२ घण्टाः यावत् सिक्तः आसीत्। ततः अहं तत् बहिः निष्कासितवान् ततः सः निर्वहति स्म, परन्तु शोषणानन्तरं पुनः चालू अभवत्। स्पीकरः प्रथमं कार्यं न कृतवान्, परन्तु ततः सः शुष्कः अभवत्, ततः दूरभाषः आगतः।" back on जलप्लावनात् पूर्वं कश्चन अपि एतादृशी स्थितिं सम्मुखीकृतवान् वा?"

सौभाग्येन यन्त्रं पूर्णतया शोषयित्वा iPhone 15 Pro सफलतया चालू अभवत् तथा च स्पीकराः सामान्यतया कार्यं कुर्वन्ति स्म । Gerodot01 इत्यनेन उपरि यन्त्रस्य चित्रम् अपि साझां कृतम्, तस्य आन्तरिकं प्रकाशयन्, अधिकतया एतत् ज्ञातुं शक्यते यत् कस्य भागस्य जलक्षतिः अभवत् इति । बहिः iPhone 15 Pro अक्षतिग्रस्तः इति दृश्यते, परन्तु प्रदर्शनसङ्घटनं उद्घाट्य स्मार्टफोनस्य जलरोधकं भवति इति चिपकणं निष्कासितम् इति ज्ञायते।

अस्मिन् सन्दर्भे तृतीयपक्षस्य समाधानद्वारा चिपकणं पुनः प्रयोक्तुं आवश्यकं भवति, अन्यथा iPhone 15 Pro जलं न जीवितुं शक्नोति। अद्यापि चमत्कारः एव यतः प्रायः पूर्णदिनं यावत् इलेक्ट्रॉनिकयन्त्राणि जले मग्नाः सन्तः जीविताः न भवन्ति ।