समाचारं

Hongmeng NEXT द्विगुणसुखस्य स्वागतं करोति: Beta push इत्यस्य प्रथमः बैचः, तृतीयचरणस्य मार्गे पुष्टिः अभवत्!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सत्यं वक्तुं शक्यते यत्, Hongmeng NEXT संस्करणस्य विमोचनात् परं बहुकालः न गतः तथापि Huawei इत्यनेन तत्कालं अपडेट् धक्काः कृतः, अनेके परिवर्तनाः च आनिताः ।

भवन्तः जानन्ति, वास्तवतः एकस्य प्रचालनतन्त्रस्य अनुकूलनार्थं बहुकालं भवति, एतत् न वक्तव्यं यत् हाङ्गमेङ्गप्रणाल्याः अद्यापि पारिस्थितिकसमस्यानां समाधानस्य आवश्यकता वर्तते।

एतेन तस्य विकासाय महत् दबावः जातः, एकः उपभोक्तृत्वेन वयं केवलं मौनेन प्रतीक्षां कर्तुं शक्नुमः, आशास्ति यत् अधिकारी सर्वेषां कृते किञ्चित् आश्चर्यं आनेतुं शक्नोति।

अप्रत्याशितरूपेण एतत् आश्चर्यं अतीव शीघ्रम् आगतं कारणं यत् Hongmeng NEXT इत्यस्य अद्यतनसंस्करणेन द्विगुणं सुखं प्रारब्धम्, यत् वास्तवतः परागस्य कृते उत्तमं वस्तु अस्ति।



प्रथमस्य आश्चर्यस्य विषये, Hongmeng NEXT Beta विकासकानां अग्रणीनां च उपयोक्तृणां कृते भर्तीक्रियाकलापाः अधुना समीक्षाकार्यस्य द्वितीयचरणं सम्पन्नवन्तः, तथा च समीक्षां उत्तीर्णानां उपयोक्तृभ्यः नूतनानि संस्करणं धक्कायितुं आरब्धवन्तः।

अस्मिन् सिस्टम् अपडेट् मध्ये Mate60 श्रृङ्खला, Mate X5 श्रृङ्खला मोबाईलफोनः, MatePad Pro 13.2-इञ्च् टैब्लेट् च समाविष्टाः विविधाः उपकरणाः सन्ति ।

सरलतया वक्तुं शक्यते यत् परीक्षणार्थं पञ्जीकृतानां प्रथमः मॉडल्-समूहः अस्ति यद्यपि हुवावे पुरा ७० श्रृङ्खला नास्ति तथापि शेषाः उत्पादाः सर्वे विगतवर्षे अतीव शक्तिशालिनः मॉडल् सन्ति ।

अतः नूतनं सिस्टम् वर्जन अपडेट् प्राप्त्वा तस्य अर्थः अस्ति यत् उपयोक्तृभ्यः दैनिकप्रयोगानुभवे अतीव उत्तमं प्रदर्शनं भविष्यति ।



अपि च, Huawei इत्यस्य योजनानुसारं HarmonyOS NEXT इत्यस्य सार्वजनिकबीटापरीक्षणस्य प्रथमतरङ्गः अगस्तमासे प्रारभ्यते, यदा तु आधिकारिकसंस्करणानाम् प्रथमसमूहः, बीटासंस्करणानाम् द्वितीयतरङ्गः च चतुर्थे त्रैमासिके प्रारम्भस्य योजना अस्ति

अपि च, हुवावे इत्यनेन पूर्वं भविष्ये अधिकानां मॉडल्-इत्यस्य अपडेट्-व्यवस्थाः प्रकाशिताः, यत्र पुरा ७० श्रृङ्खला, पॉकेट् २ श्रृङ्खलायाः मोबाईल-फोनाः, फ्रीबड्स् प्रो ३ श्रृङ्खलायाः हेडफोनाः, मेटपैड् प्रो ११-इञ्च् २०२४ टैब्लेट् च सन्ति

सरलतया वक्तुं शक्यते यत् २०२४ तमे वर्षे एते उत्पादाः होङ्गमेङ्ग् नेक्स्ट् ऑपरेटिंग् सिस्टम् इत्यस्य उपयोगं कर्तुं समर्थाः भविष्यन्ति, यस्य अर्थः अपि अस्ति यत् हाङ्गमेङ्ग् प्रणाल्याः पारिस्थितिकवातावरणं अतीव उत्तमं भविष्यति

अन्ततः, विकासस्य आरम्भार्थं ५,००० तः अधिकाः देशीयाः अनुप्रयोगाः आकृष्टाः, Huawei App Store इत्यत्र च १५०० तः अधिकाः अनुप्रयोगाः स्थापिताः, या विशाला संख्या अस्ति



परन्तु द्वितीया शुभसमाचारः अस्ति यत् आयोजनस्य तृतीयचरणं निकटभविष्यत्काले आरभ्यते यद्यपि विशिष्टसमयः अद्यापि न घोषितः तथापि अतीव शीघ्रमेव भवितुमर्हति इति मन्ये।

वयं सार्वजनिकबीटा-प्रथम-तरङ्गस्य आरम्भात् पूर्वं परीक्षणं अपि करिष्यामः यत् प्रगति-वेगं कर्तुं शक्नोति तथा च अधिकान् विकासकान् अग्रणी-उपयोक्तृन् च नियुक्त्य पञ्जीकरणं कृत्वा तस्य प्रयोगं करिष्यामः |.

एतत् अवगन्तुं आवश्यकं यत् विकासकानां अग्रणीप्रयोक्तृणां च नियुक्तौ सार्वजनिकबीटासंस्करणस्य च मध्ये महत् अन्तरं वर्तते, सरलतया वक्तुं शक्यते यत् एतत् आन्तरिकबीटा तथा आधिकारिकसंस्करणस्य आन्तरिकबीटा इव अस्ति।

पूर्वस्य अतीव बृहत् परिवर्तनं भविष्यति, उत्तरे तु लघुतरं परिवर्तनं भविष्यति, परन्तु समग्रस्थिरतायाः बृहत् उन्नयनपरिवर्तनं भविष्यति ।



वस्तुतः अधुना यावत् बहवः परागाः अद्यापि प्रतीक्षा-पश्यन् इति मनोवृत्तिः अस्ति यत् ते उन्नयनं कर्तुं न साहसं कुर्वन्ति, नूतनानि वस्तूनि प्रयतन्ते च, यतः तेषां मोबाईल-फोनेषु विद्यमानं सॉफ्टवेयरं उन्नयनानन्तरं असङ्गतं भविष्यति इति भयम् अस्ति

यतः पूर्वं वार्ता अस्ति यत् यस्मिन् सॉफ्टवेयरे देशी-होङ्गमेङ्ग-अनुप्रयोगाः नास्ति, तस्य उन्नयनानन्तरं विलोपनं भविष्यति ।

यदि दैनन्दिनप्रयोगाय किञ्चित् आवश्यकं सॉफ्टवेयरं भवति तर्हि Hongmeng NEXT संस्करणं प्रति उन्नयनानन्तरं अतीव दुष्टाः परिस्थितयः भविष्यन्ति ।

किं च, अद्यापि बहवः मुख्यधारायां सॉफ्टवेयर् सन्ति ये सङ्गताः न सन्ति, विशेषतः एकं निश्चितं गपशपसॉफ्टवेयरं, यत् अद्यापि संगततायाः अनुकूलनस्य च प्रक्रियायां वर्तते



अवश्यं, हुवावे-मोबाइल-फोनाः नवम्बर-मासस्य परितः Mate70-श्रृङ्खलां विमोचयिष्यन्ति इति तथ्यस्य अनुसारं तावत्पर्यन्तं पारिस्थितिकी-वातावरणे महती सुधारः करणीयः ।

तथा च Hongmeng-प्रणाल्या सह असङ्गतं सॉफ्टवेयर-रणनीतिम् आनेतुं आशा अस्ति, परन्तु अहं न जानामि यत् एतत् वर्चुअल्-यन्त्रं वा अन्येषां पद्धतीनां उपयोगं करिष्यति वा इति ।

सर्वथा, नूतना प्रणाली, Huawei इत्यस्य पूर्ण-स्टैक् स्वविकसित-प्रणाली-आधारत्वेन, पारम्परिक-AOSP-सङ्केतं परित्यजति, केवलं Hongmeng-कर्नेल् तथा Hongmeng-प्रणाली-अनुप्रयोगानाम् समर्थनं करोति

इदं उपयोक्तृभ्यः सुचारुतरं होङ्गमेङ्ग-देशीय-अनुप्रयोग-अनुभवम् अपि आनेतुं शक्नोति, तथा च कथ्यते यत् समग्र-प्रदर्शने ३०% सुधारः कर्तुं शक्यते इति वक्तुं शक्यते यत् विकास-दिशा खलु अतीव उत्तमः अस्ति



अहं केवलं वास्तविकप्रयत्नाः कर्तुम् इच्छामि, अद्यापि च प्रक्रियायां वर्तते, सौभाग्येन सर्वे एतां प्रक्रियां साक्षिणः भवितुम् अर्हन्ति, यत् अपि किमपि प्रतीक्षितुम् अर्हति ।

अतः प्रश्नः अस्ति यत् सर्वे Hongmeng NEXT संस्करणं प्रयतन्ते वा? चर्चायाः उत्तरं दातुं स्वागतम्।