समाचारं

"Phantom Parlu" official: अस्माकं क्रीडां सर्वदा क्रीडितुं न अनुशंसितम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोइंग् इन्डी यूट्यूब-चैनलस्य साक्षात्कारे "पालु" इति क्रीडायाः समुदायप्रबन्धकः जॉन् बक्ले इत्यनेन अस्य वचनस्य प्रतिक्रिया दत्ता यत् एतत् क्रीडां "मृतक्रीडा" इति उच्यते (लोकप्रियता क्रमेण न्यूनीभवति)


बक्ले इत्यस्य मतं यत् एषा क्रीडा कदापि शाश्वतं क्रीडितुं न निर्मितवती, एवं कृत्वा क्रीडकानां कृते किमपि प्रयोजनं न स्यात् । यदि क्रीडकाः समानं क्रीडां क्रीडन्ति तर्हि प्रकाशकानां विकासकानां च मध्ये अधिकाः लाइव-सेवा-क्रीडाः अग्रे गन्तुं मार्गः इति विश्वासं सुदृढं कृत्वा विपण्यं क्षीणं करिष्यति

"अस्माकं कृते इदं स्वस्थं नास्ति, विकासकानां कृते इदं स्वस्थं नास्ति, गेमर्-जनानाम् कृते इदं स्वस्थं नास्ति, गेमिंग-माध्यमानां कृते अपि इदं स्वस्थं नास्ति। अस्माकं उद्योगस्य कृते इदं स्वस्थं नास्ति यतोहि वयं यथा यथा एतां विधां धक्कायामः, तावत् अधिकानि बृहत्-कम्पनयः Think क्रीडकाः इच्छन्ति वास्तविकसमयसेवाक्रीडाः क्रीडन्तु” इति ।

बक्ले इत्यनेन उक्तं यत् क्रीडकाः "पल्लू" इत्यादिकस्य एकस्य प्रकारस्य क्रीडायाः अपेक्षया विस्तृतविविधक्रीडाः विशेषतः इन्डीक्रीडाः क्रीडितव्याः, येन ते मज्जने अधिकं ध्यानं दातुं शक्नुवन्ति


फरवरीमासे बक्ले इत्यनेन सुझावः दत्तः यत् प्रशंसकाः पालू इत्यस्य सामग्री-अद्यतन-प्रतीक्षमाणाः अन्येषां क्रीडाणां प्रयोगं कुर्वन्तु, यत् खिलाडयः संख्यायां न्यूनता तेषां कृते महती समस्या न भविष्यति यतोहि पल्लू एकः क्रीडा नास्ति यः ए-क्रीडां क्रीडितुं निर्मितः अस्ति यत् नियमितरूपेण खिलाडिभ्यः नूतना सामग्रीं प्रदाति।