समाचारं

तस्य क्रमणं कर्तुं एकः लेखः!इरान्देशे हमास-पोलिट्ब्यूरो-नेता हनीयेहस्य हत्या अभवत् इति अनेकेषां दलानाम् नवीनतमं वक्तव्यं

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वैश्विकसंजालव्यापकप्रतिवेदनम्] प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनेन (हमास) ३१ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितम्, यत्र हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेहस्य इरान्-देशे हत्या अभवत् इति पुष्टिः कृता

हनिया, डेटा मानचित्र, स्रोत: विदेशी मीडिया

आरआईए नोवोस्टी इत्यादिभिः अन्तर्राष्ट्रीयमाध्यमैः ३१ जुलै दिनाङ्के ज्ञापितं यत् हनियेहस्य हत्यायाः अनन्तरं ईरानीराष्ट्रपतिः पेझिचियान् इत्यनेन उक्तं यत् इराणः "आतङ्कवादीनां कब्जाधारिणः" स्वस्य "कायरव्यवहारस्य" पश्चातापं जनयिष्यति इति।

एजेन्स फ्रान्स्-प्रेस् इत्यादिमाध्यमानां समाचारानुसारं प्यालेस्टिनीराष्ट्रपतिः अब्बासः इरान्देशे हनीयेहस्य हत्यायाः घोरनिन्दां कृतवान् । सः हनीयेहस्य हत्यायाः आलोचनां "कायरता" इति कृतवान् ।

अब्बासः, आँकडानक्शा, स्रोतः: विदेशीयमाध्यमाः

आरआईए नोवोस्टी इत्यस्य अनुसारं रूसस्य उपविदेशमन्त्री उक्तवान् यत् "हानियेहस्य हत्या" "बिल्कुलतया अस्वीकार्यराजनैतिकहत्या" अस्ति, मध्यपूर्वे तनावान् अधिकं वर्धयिष्यति इति। "रूस टुडे" इत्यादीनां मीडिया-समाचारानाम् अनुसारं रूस-देशस्य विदेशमन्त्रालयेन उक्तं यत् रूस-देशः "हनिया-हत्यायाः" घोरः निन्दां करोति । रूसस्य विदेशमन्त्रालयेन अपि उक्तं यत् मध्यपूर्वे तनावपूर्णपरिस्थितिसन्दर्भे रूसदेशः सर्वेभ्यः सम्बन्धितपक्षेभ्यः संयमं कर्तुं आह्वयति।

रूसी विदेशमन्त्रालयस्य भवनं, आँकडानक्शा, स्रोतः: रूसी उपग्रहसमाचारसंस्था

इजरायलपक्षे सीएनएन-संस्थायाः कथनमस्ति यत् इजरायलसेना अस्य विषयस्य प्रतिक्रियां दातुं न अस्वीकृतवती । इजरायलस्य "जेरुसलेम पोस्ट्" इति प्रतिवेदनानुसारं इजरायलस्य धरोहरमन्त्री एलियाहुः सामाजिकमाध्यमेषु "उत्सवम्" कर्तुं सन्देशं स्थापयित्वा अवदत् यत् "अधुना भ्रमात्मकः तथाकथितः 'शान्तिसम्झौता' न भविष्यति" इति

रायटर् इत्यादिभिः माध्यमैः उक्तं यत् कतारस्य विदेशमन्त्रालयेन ३१ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत्, “इस्माइल हनीयेहस्य हत्या एकः जघन्यः अपराधः खतरनाकः च कार्यः अस्ति यः स्पष्टतया अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य उल्लङ्घनं करोति, शान्ति-संभावना च नाशयिष्यति” इति

सीएनएन-पत्रिकायाः ​​समाचारः अस्ति यत् व्हाइट हाउस्-प्रवक्ता इरान्-देशे हनीयेह-हत्यायाः समाचाराः व्हाइट हाउस्-द्वारा दृष्टाः इति उक्तवान्, परन्तु तत्क्षणमेव टिप्पणीं कर्तुं अनागतवान् ।

व्हाइट हाउस, डाटा मैप, स्रोत: अमेरिकी मीडिया

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​३१ जुलै-दिनाङ्के उक्तं यत् यदा पृष्टः यत् "इजरायल-देशेन हनीयेह-हत्या कृता वा, अमेरिका-देशाय पूर्वमेव अस्य कार्यस्य सूचना दत्ता वा" इति तदा अमेरिकी-रक्षा-सचिवः ऑस्टिन् अवदत् यत्, "अस्य विषये अहं कोऽपि टिप्पणीं न करोमि " " .

ब्रिटिश-"गार्डियन", सीएनएन इत्यादिमाध्यमानां समाचारानुसारं हमास-संस्थायाः ३१ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् इराणस्य राजधानी तेहरान्-नगरे इजरायल्-देशस्य वायु-आक्रमणेन हनीयेहः मृतः इति हमास-सङ्घस्य वरिष्ठः सदस्यः जुह्री हनीयेहस्य हत्यां "स्थितेः गम्भीरं वर्धनं" इति उक्तवान् । हमास-राजनैतिक-ब्यूरो-सदस्यः मूसा-अबू-मरजौक्-इत्यनेन उक्तं यत्, हनीयेहस्य हत्या "कायरतापूर्णं कार्यं यत् अदण्डितं न गन्तुं शक्नोति" इति ।