समाचारं

सोमवासरे एव हैरिस् स्वस्य उपनिदेशकस्य घोषणां कर्तुं शक्नोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल Lin Zhaonan]

३० तमे स्थानीयसमये रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकी-उपराष्ट्रपति-हैरिस्-प्रचार-दलेन उक्तं यत् हैरिस्-महोदयः आगामि-मङ्गलवासरे (६ तमे) दिनाङ्के फिलाडेल्फिया-देशस्य पेन्सिल्वेनिया-नगरे स्वस्य उप-अभ्यर्थिभिः सह चतुर्दिवसीय-“स्विंग्-स्टेट्”-सभायाः आरम्भार्थं स्वस्य प्रथम-सभां करिष्यति | ” इति भ्रमणं, यस्मिन् मिशिगन-एरिजोना-देशयोः समावेशः आसीत् ।

तस्याः रात्रौ पश्चात् अभियानेन एकस्मिन् वक्तव्ये उक्तं यत् फिलाडेल्फिया-नगरस्य अनन्तरं हैरिस् तस्याः उपनिदेशकाः च अन्येषु षट् स्थानेषु गमिष्यन्ति, यत्र पश्चिमविस्कॉन्सिन, डेट्रोइट्, लासवेगास् च सन्ति, तथा च हैरिस् इत्यस्य "दृढतया स्मरणं" करिष्यन्ति " अद्यापि कोऽपि रनिंग मेट् निर्णयः न कृतः

सूत्राणि रायटर्-पत्रिकायाः ​​समीपे अवदन् यत् हैरिस् आगामिसोमवासरे (५ तमे) पूर्वमेव स्वनिर्णयस्य घोषणां करिष्यति इति अपेक्षा अस्ति।

तस्मिन् एव काले ३० तमे दिनाङ्के प्रकाशितस्य "स्विंग् राज्यानां" नवीनतममतदानस्य मध्ये सा समग्रतया सप्तसु "स्विंग् राज्येषु" ट्रम्पस्य नेतृत्वं कृतवती, यत्र चतुर्षु राज्येषु अग्रणीत्वं, एकस्मिन् राज्ये च टाई अभवत्, यत्र... लाभः सर्वाधिकं भवति, ट्रम्पः ट्रम्पस्य ११% अग्रे अस्ति ।

यदा बाइडेन् इत्यनेन जुलैमासस्य मध्यभागे दौडतः निवृत्तेः घोषणा कृता, हैरिस् इत्यस्य समर्थनं च कृतम्, तदा आरभ्य तस्याः सम्भाव्य-उपप्रत्याशिनां विषये विभिन्नाः दलाः अनुमानं कर्तुं आरब्धाः सन्ति ।

अस्मिन् सप्ताहे हैरिस् अभ्यर्थिभिः सह औपचारिकसाक्षात्कारं आरभेत इति अपेक्षा अस्ति इति विषये परिचितः व्यक्तिः सीएनएन-सञ्चारमाध्यमेन अवदत्।

पूर्व महान्यायवादी एरिक होल्डरः दर्जनशः डेमोक्रेटिक-वकीलानां समीक्षादलस्य नेतृत्वं करोति ये दावेदारानाम् वित्तीय-अभिलेखानां पारिवारिक-इतिहासानां च विषये पोरिंग् कुर्वन्ति। पूर्व उपमहान्यायिकः, हैरिस्-महोदयस्य भ्राता च टोनी वेस्ट् अपि समीक्षायां प्रमुखः सल्लाहकारस्य भूमिकां निर्वहति ।

सीएनएन-पत्रिकायाः ​​अनुसारं पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश-शापिरो, एरिजोना-देशस्य सिनेटरः मार्क-केलि, मिनेसोटा-राज्यस्य गवर्नर् टिम-वाल्ज् च प्रमुखाः दावेदाराः सन्ति । परिवहनसचिवः पीट् बुटिगेग्, केन्टकी-राज्यपालः एण्डी बेशेर् च अद्यापि विचार्यौ स्तः, परन्तु विषये परिचिताः जनाः मन्यन्ते यत् तेषां सम्भावना नास्ति।

स्रोतानां उद्धृत्य एसोसिएटेड् प्रेस (एपी) इत्यस्य अनुसारं शापिरो, केली च अग्रणीः सन्ति, यदा तु हैरिस् इत्यस्य ध्यानं अद्यापि निर्वाचनपरिणामेषु भिन्न-भिन्न-अभ्यर्थीनां प्रभावे एव वर्तते

शापिरो अमेरिकी-राज्यपालानाम् एकः लोकप्रियः अस्ति तस्य पेन्सिल्वेनिया-राज्यं सुप्रसिद्धं "स्विंग्-राज्यम्" अस्ति ।

यदि हैरिस् निर्वाचिता भवति तर्हि सा इजरायलस्य समर्थनं न्यूनीकर्तुं शक्नोति, शापिरो इत्यस्य यहूदीपरिचयः च एतत् निष्प्रभावीकृत्य साहाय्यं करिष्यति ।

अभ्यर्थीनां मध्ये केली काङ्ग्रेसस्य एकमात्रः सदस्यः अस्ति, यस्य अर्थः अस्ति यत् तस्य अनुभवः, प्रतिष्ठा च मेलयितुम् अस्ति । काङ्ग्रेस-सदस्यत्वात् पूर्वं सः नौसेना-विमानचालकः, नासा-अन्तरिक्षयात्री च इति उच्चं प्रतिष्ठां सञ्चितवान् आसीत् । तस्य स्थानीयक्षेत्रे एरिजोना-देशः, यत्र सः शासनं करोति, तत्र सीमा-राज्यम् अस्ति, अतः सः सीमा-विषयेषु परिचितः अस्ति, येन सः आप्रवासन-विषयेषु उच्चं वचनं ददाति

तस्मिन् एव काले ३० तमे दिनाङ्के (२४-२८ तमे सर्वेक्षणे) ब्लूमबर्ग्/मॉर्निङ्ग् कन्सल्ट् इत्यनेन प्रकाशितेन पञ्जीकृतमतदातृणां सर्वेक्षणेन ज्ञातं यत् सप्तसु "स्विंग् राज्येषु" षट् राज्येषु हैरिस् ट्रम्पं पराजितवान् तेषु हैरिस् इत्यस्य बृहत्तमः लाभः मिशिगन-नगरे अस्ति, यः ११ प्रतिशताङ्कैः अग्रणी अस्ति । एरिजोना, विस्कॉन्सिन, नेवाडा च देशेषु सा ट्रम्पस्य २ प्रतिशताङ्केन अग्रणी अस्ति ।

ट्रम्पः पेन्सिल्वेनिया-देशे ४ अंकैः, उत्तर-कैरोलिना-देशे २ अंकैः च हैरिस्-इत्यस्य अग्रणीः अस्ति । जॉर्जियादेशे तौ बद्धौ आस्ताम् ।

जुलैमासस्य आरम्भे बाइडेन् इत्यस्य दौडं त्यक्तुं पूर्वं कृतेषु एव मतदानेषु ट्रम्पः समग्रतया २ प्रतिशताङ्कैः बाइडेन् इत्यस्य नेतृत्वं कृतवान्, सप्तसु "स्विंग् राज्येषु" पञ्चसु अग्रतां निर्वाहितवान्

२९ जुलै दिनाङ्के अद्यतनं मॉर्निङ्ग कन्सल्ट् इत्यस्य समग्रमतदानेन अपि ज्ञातं यत् हैरिस् अग्रेसरः अस्ति, ट्रम्पस्य एकप्रतिशतबिन्दुना, ४७% तः ४६% यावत् अग्रणीः अभवत् ।

तस्मिन् एव काले हार्वर्ड-सीएपीएस तथा द हैरिस् पोल् इत्यनेन जुलै २६ तः २८ पर्यन्तं कृते सर्वेक्षणे ज्ञातं यत् ट्रम्पः ४८% हैरिस् इत्यस्य अनुमोदनदरेण त्रयः प्रतिशताङ्कैः अग्रणीः अस्ति

यदा ट्रम्पः अग्रणीः अस्ति तदा अन्तरं संकुचितं भवति। परियोजनायाः जूनमासस्य सर्वेक्षणेन ज्ञातं यत् तस्मिन् समये ट्रम्पः बाइडेन् इत्यस्य नेतृत्वं ७% कृतवान् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।