समाचारं

इराणी-माध्यमाः - हमास-नेतुः हनीयेहस्य पुत्रः "तस्य पितुः इच्छा साकारः अभवत्" इति वदति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल न्यूज] रायटर्, इजरायलस्य हारेत्ज् इत्यादिमाध्यमानां समाचारानुसारं तस्मिन् दिने हमासः एकं वक्तव्यं प्रकाशितवान् यत्र हमासस्य पोलिट्ब्यूरो नेता इस्माइल हनीयेहस्य हत्या इरान्देशे अभवत् इति। इरान् न्यूज एजेन्सी तथा इराणस्य महर् न्यूज एजेन्सी इत्येतयोः नवीनतमवार्तानुसारं हनियायाः पुत्रः अब्दुल सलामः पितुः इच्छा साकारः अभवत् इति अवदत्।

इरान्-देशस्य मेहर-समाचार-संस्थायाः छायाचित्राणि, प्रतिवेदनानि च

वयं शत्रुविरुद्धं क्रान्तिं कुर्वन्तः स्मः, नित्यं युद्धं, प्रतिरोधः च तस्य नेतारणाम् वधेन न समाप्तः भवति इति सलामः अवदत्।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं हमास-संस्थायाः ३१ दिनाङ्के प्रातःकाले विज्ञप्तौ उक्तं यत् तेहरान-नगरे ईरानी-राष्ट्रपति-मसूद-पेजेश्यान्-इत्यस्य उद्घाटन-समारोहे भागं गृहीत्वा स्व-निवास-स्थाने आक्रमणे हनियेः मारितः। हमास-सङ्घः इजरायल्-देशेन एव हत्या कृता इति दावान् कृत्वा प्रतिशोधस्य प्रतिज्ञां कृतवान् ।

सीएनएन-पत्रिकायाः ​​अनुसारं व्हाइट हाउस्-प्रवक्ता अवदत् यत् व्हाइट हाउस् इत्यनेन इरान्-देशे हमास-नेता इस्माइल-हनीयेहः मारितः इति समाचाराः दृष्टाः, परन्तु सः तत्क्षणमेव किमपि वक्तुं न अस्वीकृतवान् इदानीं इजरायलसैन्यः हनीयेहस्य मृत्योः विषये किमपि वक्तुं अनागतवान् ।

तदतिरिक्तं सीसीटीवी-वार्ता-समाचार-पत्रानुसारं इजरायल-वायु-आक्रमणेषु हनियेह-नगरस्य बहवः ज्ञातयः मृताः । अस्मिन् वर्षे एप्रिलमासस्य १० दिनाङ्के उत्तरे गाजापट्टिकायां इजरायलस्य वायुप्रहारेन हनीयेहस्य त्रयः पुत्राः, बहवः पौत्राः पौत्राः च मृताः तस्मिन् समये हनियेहः अवदत् यत् यदा वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य दौरः प्रवृत्तः तदा आरभ्य इजरायल-सैन्य-कार्यक्रमेषु तस्य प्रायः ६० ज्ञातयः मृताः